ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [608]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  appaṭiññāya
bhikkhūnaṃ    kammāni    karonti    tajjanīyampi    niyassampi   pabbājanīyampi
paṭisāraṇīyampi   ukkhepanīyampi   .   ye   te   bhikkhū  appicchā  .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū     appaṭiññāya     bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi
niyassampi    pabbājanīyampi   paṭisāraṇīyampi   ukkhepanīyampīti   .   athakho
te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave .pe.
Saccaṃ    bhagavāti    .pe.    vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi    na    bhikkhave    appaṭiññāya    bhikkhūnaṃ   kammaṃ   kātabbaṃ
tajjanīyaṃ   vā  niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ
vā yo kareyya āpatti dukkaṭassa.
     [609]   Evaṃ   kho   bhikkhave   adhammikaṃ   hoti   paṭiññātakaraṇaṃ
evaṃ   dhammikaṃ   .   kathañca   bhikkhave  adhammikaṃ  hoti  paṭiññātakaraṇaṃ .
Bhikkhu   pārājikaṃ   ajjhāpanno   hoti   .   tamenaṃ   codeti   saṅgho
vā  sambahulā  vā  ekapuggalo  vā  pārājikaṃ āyasmā ajjhāpannoti.
So     evaṃ     vadeti    na    kho    ahaṃ    āvuso    pārājikaṃ

--------------------------------------------------------------------------------------------- page322.

Ajjhāpanno saṅghādisesaṃ ajjhāpannoti . taṃ saṅgho saṅghādisesena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno thullaccayaṃ ajjhāpannoti . taṃ saṅgho thullaccayena kāreti . Adhammikaṃ paṭiññātakaraṇaṃ. {609.1} Bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno pācittiyaṃ ajjhāpannoti . taṃ saṅgho pācittiyena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno pāṭidesanīyaṃ ajjhāpannoti . taṃ saṅgho pāṭidesanīyena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno dukkaṭaṃ ajjhāpannoti . Taṃ saṅgho dukkaṭena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu

--------------------------------------------------------------------------------------------- page323.

Pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti . So evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ ajjhāpanno dubbhāsitaṃ ajjhāpannoti . taṃ saṅgho dubbhāsitena kāreti . Adhammikaṃ paṭiññātakaraṇaṃ. {609.2} Bhikkhu saṅghādisesaṃ ajjhāpanno .pe. thullaccayaṃ .pe. pācittiyaṃ .pe. pāṭidesanīyaṃ .pe. dukkaṭaṃ .pe. dubbhāsitaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno pārājikaṃ ajjhāpannoti . taṃ saṅgho pārājikena kāreti . adhammikaṃ paṭiññātakaraṇaṃ . bhikkhu dubbhāsitaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti . so evaṃ vadeti na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno saṅghādisesaṃ .pe. Thullaccayaṃ .pe. pācittiyaṃ .pe. pāṭidesanīyaṃ .pe. dukkaṭaṃ ajjhāpannoti . taṃ saṅgho dukkaṭena kāreti . adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. [610] Kathañca bhikkhave dhammikaṃ hoti paṭiññātakaraṇaṃ . bhikkhu pārājikaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpannoti .

--------------------------------------------------------------------------------------------- page324.

So evaṃ vadeti āmāvuso 1- pārājikaṃ ajjhāpannoti . taṃ saṅgho pārājikena kāreti . dhammikaṃ paṭiññātakaraṇaṃ . bhikkhu saṅghādisesaṃ .pe. thullaccayaṃ .pe. pācittiyaṃ .pe. Pāṭidesanīyaṃ .pe. Dukkaṭaṃ .pe. dubbhāsitaṃ ajjhāpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpannoti . so evaṃ vadeti āmāvuso 1- dubbhāsitaṃ ajjhāpannoti. Taṃ saṅgho dubbhāsitena kāreti . dhammikaṃ paṭiññātakaraṇaṃ . Evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇanti.


             The Pali Tipitaka in Roman Character Volume 6 page 321-324. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6543&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6543&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=608&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=50              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]