ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [611]   Tena  kho  pana  samayena  bhikkhū  saṅghamajjhe  bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudentā   viharanti
na   sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  .  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   evarūpaṃ  adhikaraṇaṃ  yebhuyyasikāya
vūpasametuṃ    .    pañcahaṅgehi    samannāgato   bhikkhu   salākagāhāpako
sammannitabbo   yo   na   chandāgatiṃ   gaccheyya  na  dosāgatiṃ  gaccheyya
na    mohāgatiṃ    gaccheyya    na   bhayāgatiṃ   gaccheyya   gahitāgahitañca
jāneyya   .   evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo     yācitvā    byattena    bhikkhunā    paṭibalena    saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho     itthannāmaṃ     bhikkhuṃ    salākagāhāpakaṃ    sammanneyya   .
@Footnote: 1 Ma. āma āvuso.

--------------------------------------------------------------------------------------------- page325.

Esā ñatti . suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu salākagāhāpako khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [612] Dasayime bhikkhave adhammikā salākagāhā dasa dhammikā 1-. Katame dasa adhammikā salākagāhā . oramattakañca adhikaraṇaṃ hoti na ca gatigataṃ hoti na ca saritasāritaṃ hoti jānāti adhammavādī bahutarāti appevanāma adhammavādī bahutarā assūti jānāti saṅgho bhijjissatīti appevanāma saṅgho bhijjeyyāti adhammena gaṇhanti vaggā gaṇhanti na ca yathādiṭṭhiyā gaṇhanti ime dasa adhammikā salākagāhā. [613] Katame dasa dhammikā salākagāhā . na ca oramattakaṃ adhikaraṇaṃ hoti gatigatañca hoti saritasāritañca hoti jānāti dhammavādī bahutarāti appevanāma dhammavādī bahutarā assūti jānāti saṅgho na bhijjissatīti appevanāma saṅgho na bhijjeyyāti dhammena gaṇhanti samaggā gaṇhanti yathādiṭṭhiyā ca gaṇhanti ime dasa dhammikā salākagāhāti.


             The Pali Tipitaka in Roman Character Volume 6 page 324-325. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6607&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6607&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=611&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=51              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]