ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [614]  Tena  kho  pana  samayena  upavāḷo  2-  bhikkhu saṅghamajjhe
@Footnote: 1 Ma. dhammikā salākagāhā .  2 upavāḷhotipi uvāḷotipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page326.

Āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma upavāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati paṭijānitvā avajānissati aññena aññaṃ paṭicarissati sampajānamusā bhāsissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave .pe. Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ 1- karotu . evañca pana bhikkhave kātabbaṃ . paṭhamaṃ upavāḷo bhikkhu codetabbo codetvā sāretabbo sāretvā āpatti āropetabbā 2- āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {614.1} suṇātu me bhante saṅgho ayaṃ upavāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ 3- paṭicarati sampajānamusā bhāsati . yadi saṅghassa pattakallaṃ saṅgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ kareyya. Esā ñatti. {614.2} Suṇātu me bhante saṅgho ayaṃ upavāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti @Footnote: 1 Yu. tassapāpiyyasikākammaṃ . 2 Ma. Yu. āpattiṃ āropetabbo. @3 Ma. aññenaññaṃ.

--------------------------------------------------------------------------------------------- page327.

Paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati . saṅgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ karoti . Yassāyasmato khamati upavāḷassa bhikkhuno tassapāpiyasikākammassa karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {614.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. kataṃ saṅghena upavāḷassa bhikkhuno tassapāpiyasikākammaṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti. [615] Pañcimāni bhikkhave dhammikāni tassapāpiyasikākammassa karaṇāni asuci ca hoti alajjī ca sānuvādo ca tassa saṅgho tassapāpiyasikākammaṃ karoti dhammena samaggena imāni kho bhikkhave pañca dhammikāni tassapāpiyasikākammassa karaṇāni.


             The Pali Tipitaka in Roman Character Volume 6 page 325-327. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6637&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6637&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=614&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=52              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]