ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page1.

Vinayapiṭake cullavaggassa dutiyo bhāgo ------ khuddakavatthukkhandhakaṃ [1] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi 1- urampi piṭṭhimpi . Manussā passitvā 2- ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti 3- . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {1.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti . saccaṃ bhagavāti 4- . vigarahi buddho bhagavā ananucchavikaṃ 5- @Footnote: 1 Yu. bāhampi. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi. 3 Ma. gāmamoddavāti. @Yu. gāmapoddavāti. 4 Yu. iti na dissati. 5 Yu. ananucchaviyaṃ.

--------------------------------------------------------------------------------------------- page2.

Bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena [1]- rukkhe kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti. [2] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thambhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā thambhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena [1]- thambhe kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti. [3] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā @Footnote: 1 Ma. Yu. bhikkhunā.

--------------------------------------------------------------------------------------------- page3.

Sakyaputtiyā nahāyamānā kuḍḍe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti .pe. na bhikkhave nahāyamānena kuḍḍe kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti. [4] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā 1- aṭṭhāne nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena 1- aṭṭhāne nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [5] Tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gandhabbahatthakena nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [6] Tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page4.

Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [7] Tena kho pana samayena chabbaggiyā bhikkhū viggayha parikammaṃ kārāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave viggayha parikammaṃ kārāpetabbaṃ yo kārāpeyya āpatti dukkaṭassāti. [8] Tena kho pana samayena chabbaggiyā bhikkhū mallakena nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave mallakena nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. [9] Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti . tassa vinā mallakā na phāsu hoti 1- .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave gilānassa akatamallakanti. [10] Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ upaghaṃsetuṃ 2- .pe. bhagavato @Footnote: 1 Ma. na tassa vinā mallakena phāsu hoti. 2 Ma. Yu. ugghaṃsetuṃ.

--------------------------------------------------------------------------------------------- page5.

Etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave ukkāsikanti. [11] Tena kho pana samayena aññataro bhikkhu piṭṭhiparikammaṃ kātuṃ kukkuccāyati 1- .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave puthupāṇikanti.


             The Pali Tipitaka in Roman Character Volume 7 page 1-5. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=1&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6814              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6814              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]