ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [189]  Tena  kho  pana  samayena  bhikkhū  ārāme tahaṃ tahaṃ passāvaṃ
karonti  .  ārāmo  dussati  .  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi  bhikkhave  ekamantaṃ  passāvaṃ  kātunti  .  ārāmo  duggandho
hoti   .pe.   anujānāmi   bhikkhave  passāvakumbhinti  .  dukkhaṃ  nisinnā
passāvaṃ   karonti   .pe.   anujānāmi   bhikkhave   passāvapādukanti .
Passāvapādukā   pākaṭā   honti   .   bhikkhū   hiriyanti  passāvaṃ  kātuṃ
.pe.   anujānāmi   bhikkhave  parikkhipituṃ  tayo  pākāre  iṭṭhakāpākāraṃ
silāpākāraṃ    dārupākāranti   .   passāvakumbhī   apārutā   duggandhā
hoti .pe. Anujānāmi bhikkhave apidhānanti.
     [190]  Tena  kho  pana  samayena  bhikkhū  ārāme  tahaṃ  tahaṃ vaccaṃ
karonti   .   ārāmo   dussati  .pe.  bhagavato  etamatthaṃ  ārocesuṃ

--------------------------------------------------------------------------------------------- page74.

.pe. Anujānāmi bhikkhave ekamantaṃ vaccaṃ kātunti . ārāmo duggandho hoti .pe. anujānāmi bhikkhave vaccakūpanti . vaccakūpassa kūlaṃ lujjati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . vaccakūpo nīcavatthuko hoti . udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . Cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti . ante nisinnā vaccaṃ karontā paripatanti .pe. anujānāmi bhikkhave santharitvā majjhe chiddaṃ katvā vaccaṃ kātunti . dukkhaṃ nisinnā vaccaṃ karonti .pe. Anujānāmi bhikkhave vaccapādukanti . bahiddhā passāvaṃ karonti .pe. Anujānāmi bhikkhave passāvadoṇikanti . avalekhanakaṭṭhaṃ na hoti .pe. anujānāmi bhikkhave avalekhanakaṭṭhanti . avalekhanapiṭharo 1- na hoti .pe. anujānāmi bhikkhave avalekhanapiṭharanti . vaccakūpo apāruto duggandho hoti .pe. Anujānāmi bhikkhave apidhānanti. [191] Tena kho pana samayena bhikkhū ajjhokāse vaccaṃ karontā sītenapi uṇhenapi kilamanti . te bhikkhū bhagavato @Footnote: 1 Yu. pidharo

--------------------------------------------------------------------------------------------- page75.

Etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave vaccakuṭinti . Vaccakuṭiyā kavāṭaṃ na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti . vaccakuṭiyā tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā 1- ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti. [192] Tena kho pana samayena aññataro bhikkhu jarādubbalo vaccaṃ katvā vuṭṭhahanto paripatati . te bhikkhū 2- bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave olambakanti. [193] Tena kho pana samayena vaccakuṭī 3- aparikkhittā hoti. Te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti. [194] Koṭṭhako na hoti .pe. Anujānāmi bhikkhave koṭṭhakanti. Koṭṭhako nīcavatthuko hoti .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo posāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti . koṭṭhakassa kavāṭaṃ @Footnote: 1 Ma. Yu. ogumphetvā 2 Ma. Yu. te bhikkhūti pāṭhadvayaṃ na dissati. @3 Ma. vaccakuṭi.

--------------------------------------------------------------------------------------------- page76.

Na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti . koṭṭhake tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullitāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikanti . pariveṇaṃ cikkhallaṃ hoti .pe. anujānāmi bhikkhave marumbaṃ pakiritunti . na pariyāpuṇanti .pe. anujānāmi bhikkhave padarasilaṃ 1- nikkhipitunti . udakaṃ santiṭṭhati .pe. anujānāmi bhikkhave udakaniddhamananti . ācamanakumbhī na hoti .pe. anujānāmi bhikkhave ācamanakumbhinti . ācamanasarāvako na hoti .pe. anujānāmi bhikkhave ācamanasarāvakanti . dukkhaṃ nisinnā ācamenti .pe. Anujānāmi bhikkhave ācamanapādukanti . ācamanapādukā pākaṭā hoti . bhikkhū hiriyanti ācametuṃ .pe. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti. Ācamanakumbhī apārutā hoti . tiṇacuṇṇehipi paṃsukehipi okiriyati .pe. Anujānāmi bhikkhave apidhānanti.


             The Pali Tipitaka in Roman Character Volume 7 page 73-76. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1443&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1443&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=189&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=24              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]