ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [195]  Tena  kho  pana  samayena chabbaggiyā bhikkhū evarūpaṃ anācāraṃ
ācaranti     mālāvacchaṃ     ropentipi     ropāpentipi     siñcantipi
siñcāpentipi    ocinantipi   ocināpentipi   ganthentipi   ganthāpentipi
ekatovaṇṭikamālaṃ      karontipi      kārāpentipi     ubhatovaṇṭikamālaṃ
@Footnote: 1 Yu. padasilaṃ.
Karontipi   kārāpentipi   mañjarikaṃ  karontipi  kārāpentipi  vidhutikaṃ  1-
karontipi    kārāpentipi   vaṭaṃsakaṃ   karontipi   kārāpentipi   āveḷaṃ
karontipi   kārāpentipi  uracchadaṃ  karontipi  kārāpentipi  te  kulitthīnaṃ
kuladhītānaṃ     kulakumārīnaṃ    kulasuṇhānaṃ    kuladāsīnaṃ    ekatovaṇṭikamālaṃ
harantipi   harāpentipi   ubhatovaṇṭikamālaṃ   harantipi  harāpentipi  mañjarikaṃ
harantipi  harāpentipi  vidhutikaṃ  1-  harantipi  harāpentipi  vaṭaṃsakaṃ  harantipi
harāpentipi    āveḷaṃ    harantipi    harāpentipi    uracchadaṃ   harantipi
harāpentipi    te    kulitthīhi    kuladhītāhi    kulakumārīhi    kulasuṇhāhi
kuladāsīhi    saddhiṃ    ekabhājanepi    bhuñjanti    ekathālakepi   pivanti
ekāsanepi     nisīdanti     ekamañcepi    tuvaṭṭenti    ekattharaṇāpi
tuvaṭṭenti      ekapāvuraṇāpi      tuvaṭṭenti     ekattharaṇapāvuraṇāpi
tuvaṭṭenti   vikālepi   bhuñjanti   majjampi   pivanti  mālāgandhavilepanampi
dhārenti   naccantipi   gāyantipi   vādentipi   lāsentipi   naccantiyāpi
naccanti   naccantiyāpi   gāyanti   naccantiyāpi   vādenti   naccantiyāpi
lāsenti .pe.
     {195.1}  Lāsentiyāpi naccanti lāsentiyāpi gāyanti lāsentiyāpi
vādenti   lāsentiyāpi  lāsenti  aṭṭhapadepi  kīḷanti  dasapadepi  kīḷanti
ākāsepi   kīḷanti   parihārapathepi  kīḷanti  santikāyapi  kīḷanti  khalikāyapi
kīḷanti   ghaṭikāyapi   kīḷanti   salākahatthenapi   kīḷanti   akkhenapi  kīḷanti
paṅkacirenapi  kīḷanti  vaṅkakenapi  kīḷanti  mokkhacikāyapi  kīḷanti ciṅgulakenapi
kīḷanti     pattāḷhakenapi    kīḷanti    rathakenapi    kīḷanti    dhanukenapi
@Footnote: 1 Ma. vidhūtikaṃ.
Kīḷanti    akkharikāyapi    kīḷanti    manesikāyapi   kīḷanti   yathāvajjenapi
kīḷanti  hatthismimpi  sikkhanti  assasmimpi  sikkhanti rathasmimpi sikkhanti
dhanusmimpi   sikkhanti   tharusmimpi   sikkhanti   hatthissapi   purato  dhāvanti
assassapi    purato    dhāvanti   rathassapi   purato   dhāvanti   dhāvantipi
ādhāvantipi   usseḷhentipi   apphoṭentipi   nibbajjhantipi  1-  muṭṭhīhipi
yujjhanti   raṅgamajjhepi  saṅghāṭiṃ  pattharitvā  naccantiṃ  2-  evaṃ  vadenti
idha  bhagini  naccassūti  nalāṭikampi  denti  vividhampi  anācāraṃ  ācaranti.
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  vividhaṃ  anācāraṃ
ācaritabbaṃ yo ācareyya yathādhammo kāretabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 76-78. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1512              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1512              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=195&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=25              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]