ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page98.

[232] Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti . undūrehipi upacikāhipi khajjanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhittikhīlaṃ nāgadantakanti. [233] Tena kho pana samayena bhikkhū mañcepi pīṭhepi cīvaraṃ nikkhipanti . cīvaraṃ paribhijjati 1- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave vihāre 2- cīvaravaṃsaṃ cīvararajjunti. [234] Tena kho pana samayena vihārā anālindakā honti appaṭisaraṇā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ālindaṃ paghanaṃ pakuṭṭaṃ 3- osārakinti 4- . ālindā pākaṭā honti . bhikkhū hiriyanti nipajjituṃ .pe. anujānāmi bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikanti. [235] Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave upaṭṭhānasālanti . upaṭṭhānasālā nīcavatthukā hoti . udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . Ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā @Footnote: 1 Ma. Yu. paribhijjiti. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu. pakuṭaṃ. @4 Ma. osārakanti. Yu. osarakanti.

--------------------------------------------------------------------------------------------- page99.

Paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti . Upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. [236] Tena kho pana samayena bhikkhū ajjhokāse chamāyaṃ cīvaraṃ pattharanti . cīvaraṃ paṃsukitaṃ hoti .pe. anujānāmi bhikkhave ajjhokāse cīvaravaṃsaṃ cīvararajjunti .pe. pānīyaṃ otappati .pe. Anujānāmi bhikkhave pānīyasālaṃ pānīyamaṇḍapanti . pānīyasālā nīcavatthukā hoti . udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti . pānīyasālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti . pānīyabhājanaṃ na saṃvijjati .pe. Anujānāmi bhikkhave pānīyasaṅkhaṃ pānīyasarāvakanti.

--------------------------------------------------------------------------------------------- page100.

[237] Tena kho pana samayena vihārā aparikkhittā honti .pe. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti . koṭṭhako na hoti .pe. anujānāmi bhikkhave koṭṭhakanti . koṭṭhako nīcavatthuko hoti. Udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . koṭṭhakassa kavāṭaṃ na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti . koṭṭhake 1- tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. [238] Tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave marumbaṃ upakiritunti . na pariyāpuṇanti .pe. anujānāmi bhikkhave padarasilaṃ nikkhipitunti . Udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti. [239] Tena kho pana samayena bhikkhū pariveṇe tahaṃ tahaṃ aggiṭṭhānaṃ karonti . pariveṇaṃ uklāpaṃ 2- hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ekamantaṃ aggisālaṃ @Footnote: 1 Yu. koṭṭhakā. 2 Ma. Yu. ukkalāpaṃ.

--------------------------------------------------------------------------------------------- page101.

Kātunti . aggisālā nīcavatthukā hoti . udakena otthariyati .pe. Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . Ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti. {239.1} Aggisālāya kavāṭaṃ na hoti .pe. Anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti . Aggisālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvarajjunti . ārāmo aparikkhitto hoti . Ajakāpi pasukāpi uparope viheṭhenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave parikkhipituṃ tayo vaṭe veḷuvaṭaṃ kaṇṭakavaṭaṃ 1- parikhanti . Koṭṭhako na hoti . tatheva ajakāpi pasukāpi uparope viheṭhenti. Anujānāmi bhikkhave koṭṭhakaṃ apesiṃ yamakakavāṭaṃ toraṇaṃ palighanti . Koṭṭhake 2- tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ @Footnote: 1 Ma. Yu. vāṭe veḷuvāṭaṃ kaṇṭakāvāṭaṃ. Ma. kaṇṭakavāṭaṃ. 2 Yu. koṭṭhakā.

--------------------------------------------------------------------------------------------- page102.

Mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti . ārāmo cikkhallo hoti .pe. anujānāmi bhikkhave marumbaṃ upakiritunti . Na pariyāpuṇanti .pe. anujānāmi bhikkhave padarasilaṃ nikkhipitunti . Udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti. [240] Tena kho pana samayena rājā māgadho seniyo bimbisāro saṅghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo hoti . athakho bhikkhūnaṃ etadahosi kiṃ nu kho bhagavatā chadanaṃ anuññātanti 1- . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañca chadanāni iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ tiṇacchadanaṃ paṇṇacchadananti. Bhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ. 2-


             The Pali Tipitaka in Roman Character Volume 7 page 98-102. https://84000.org/tipitaka/read/roman_read.php?B=7&A=1944&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=1944&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=232&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=31              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]