ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [260]   Athakho   bhagavā   vesāliyaṃ  yathābhirantaṃ  viharitvā  yena
sāvatthī  tena  cārikaṃ  pakkāmi  .  tena  kho  pana  samayena chabbaggiyānaṃ
@Footnote: 1 Ma. Yu. vihāraṃ.
Bhikkhūnaṃ   antevāsikā   bhikkhū   buddhappamukhassa   saṅghassa   purato  purato
gantvā    vihāre    pariggaṇhanti    seyyāyo    pariggaṇhanti    idaṃ
amhākaṃ   upajjhāyānaṃ   bhavissati   idaṃ   amhākaṃ   ācariyānaṃ   bhavissati
idaṃ   amhākaṃ  bhavissatīti  .  athakho  āyasmā  sārīputto  buddhappamukhassa
saṅghassa   piṭṭhito   piṭṭhito   gantvā  vihāresu  pariggahitesu  seyyāsu
pariggahitāsu    seyyaṃ   alabhamāno   aññatarasmiṃ   rukkhamūle   nisīdi  .
Athakho   bhagavā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya  ukkāsi  .  āyasmāpi
sārīputto  ukkāsi  .  ko  etthāti  .  ahaṃ  bhagavā  sārīputtoti .
Kissa   tvaṃ   sārīputta  idha  nisinnoti  .  athakho  āyasmā  sārīputto
bhagavato etamatthaṃ ārocesi.
     [261]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
chabbaggiyānaṃ    bhikkhūnaṃ    antevāsikā   bhikkhū   buddhappamukhassa   saṅghassa
purato   purato   gantvā  vihāre  pariggaṇhanti  seyyāyo  pariggaṇhanti
idaṃ    amhākaṃ    upajjhāyānaṃ    bhavissati   idaṃ   amhākaṃ   ācariyānaṃ
bhavissati   idaṃ   amhākaṃ   bhavissatīti   .   saccaṃ   bhagavāti   .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  buddhappamukhassa
saṅghassa   purato   purato   gantvā  vihāre  pariggahessanti  seyyāyo
pariggahessanti   idaṃ   amhākaṃ   upajjhāyānaṃ   bhavissati   idaṃ   amhākaṃ
ācariyānaṃ    bhavissati    idaṃ    amhākaṃ    bhavissatīti   netaṃ   bhikkhave
Appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    ko    bhikkhave    arahati   aggāsanaṃ   aggodakaṃ
aggapiṇḍanti   .   ekacce   bhikkhū  evamāhaṃsu  yo  bhagavā  khattiyakulā
pabbajito    so    arahati    aggāsanaṃ    aggodakaṃ   aggapiṇḍanti  .
Ekacce   bhikkhū   evamāhaṃsu   yo   bhagavā   brāhmaṇakulā   pabbajito
so   arahati   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .  ekacce  bhikkhū
evamāhaṃsu   yo   bhagavā   gahapatikulā  pabbajito  so  arahati  aggāsanaṃ
aggodakaṃ   aggapiṇḍanti   .   ekacce   bhikkhū  evamāhaṃsu  yo  bhagavā
suttantiko    so    arahati    aggāsanaṃ   aggodakaṃ   aggapiṇḍanti  .
Ekacce   bhikkhū   evamāhaṃsu   yo   bhagavā   vinayadharo    .pe.  yo
bhagavā dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti.
     {261.1}  Ekacce  bhikkhū  evamāhaṃsu  yo bhagavā paṭhamassa jhānassa
lābhī  so  arahati  aggāsanaṃ  aggodakaṃ  aggapiṇḍanti  .  ekacce  bhikkhū
evamāhaṃsu   yo  bhagavā  dutiyassa  jhānassa  lābhī  so  arahati  aggāsanaṃ
aggodakaṃ   aggapiṇḍanti   .   ekacce   bhikkhū  evamāhaṃsu  yo  bhagavā
tatiyassa   jhānassa   lābhī   .pe.   yo   bhagavā   catutthassa   jhānassa
lābhī   so   arahati   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti  .  ekacce
bhikkhū   evamāhaṃsu   yo   bhagavā   sotāpanno   so  arahati  aggāsanaṃ
aggodakaṃ    aggapiṇḍanti    .    ekacce    bhikkhū   evamāhaṃsu   yo
bhagavā   sakidāgāmī   1-   .pe.   yo  bhagavā  anāgāmī  .pe.  yo
@Footnote: 1 Ma. Yu. sakadāgāmī.
Bhagavā   arahā   so   arahati   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti .
Ekacce   bhikkhū   evamāhaṃsu   yo   bhagavā   tevijjo   so   arahati
aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .   ekacce   bhikkhū   evamāhaṃsu
yo     bhagavā    chaḷabhiñño    so    arahati    aggāsanaṃ    aggodakaṃ
aggapiṇḍanti.
     [262]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ  bhikkhave
himavantapasse  1-  mahānigrodho  ahosi  .  taṃ  tayo sahāyā upanissāya
vihariṃsu   tittiro   ca   makkaṭo   ca  hatthināgo  ca  .  te  aññamaññaṃ
agāravā   appatissā   asabhāgavuttikā  vihariṃsu  2-  .  athakho  bhikkhave
tesaṃ    sahāyānaṃ    etadahosi   aho   nūna   mayaṃ   jāneyyāma   yaṃ
amhākaṃ   jātiyā   mahantataraṃ  taṃ  mayaṃ  sakkareyyāma  garukareyyāma  3-
māneyyāma   pūjeyyāma   tassa   ca  mayaṃ  ovāde  tiṭṭheyyāmāti .
Athakho   bhikkhave   tittiro   ca   makkaṭo   ca   hatthināgaṃ  pucchiṃsu  tvaṃ
samma   kiṃ  porāṇaṃ  sarasīti  .  yadāhaṃ  sammā  potako  4-  homi  imaṃ
nigrodhaṃ    antarā    satthīnaṃ   karitvā   atikkamāmi   aggaṅkurakaṃ   me
udaraṃ   chupati   imāhaṃ   sammā   porāṇaṃ   sarāmīti  .  athakho  bhikkhave
tittiro   ca   hatthināgo   ca   makkaṭaṃ  pucchiṃsu  tvaṃ  samma  kiṃ  porāṇaṃ
sarasīti   .   yadāhaṃ   sammā   chāpo   homi  chamāyaṃ  nisīditvā  imassa
nigrodhassa   aggaṅkurakaṃ   khādāmi   imāhaṃ  sammā  porāṇaṃ  sarāmīti .
@Footnote: 1 Ma. Yu. himavantapadese. 2 Ma. Yu. viharanti. 3 Ma. garuṃ kareyyāma.
@4 Yu. chāpo.
Athakho   bhikkhave   makkaṭo   ca   hatthināgo   ca   tittiraṃ  pucchiṃsu  tvaṃ
samma   kiṃ  porāṇaṃ  sarasīti  .  amukasmiṃ  sammā  okāse  mahānigrodho
ahosi   tato   ahaṃ   phalaṃ   1-   bhakkhitvā   imasmiṃ   okāse  vaccaṃ
akāsiṃ   tassāyaṃ   nigrodho   jāto   tadāhaṃ   2-   sammā   jātiyā
mahantataroti   .   athakho   bhikkhave  makkaṭo  ca  hatthināgo  ca  tittiraṃ
etadavocuṃ    tvaṃ    samma   amhākaṃ   jātiyā   mahantataro   taṃ   mayaṃ
sakkarissāma    garukarissāma    mānessāma   pūjessāma   tuyhañca   mayaṃ
ovāde   tiṭṭheyyāmāti   3-  .  athakho  bhikkhave  tittiro  makkaṭañca
hatthināgañca   pañcasu   sīlesu   samādapesi   attanā  ca  pañcasu  sīlesu
samādāya  vattati  .  te  aññamaññaṃ  sagāravā  sappatissā  sabhāgavuttikā
viharitvā    kāyassa    bhedā    parammaraṇā    sugatiṃ    saggaṃ    lokaṃ
upapajjiṃsu. Etaṃ kho bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosīti.
     [263] Ye vuḍḍhamapacāyanti      narā dhammassa kovidā
      diṭṭhe  dhamme ca pāsaṃsā 4-        samparāyo 5- ca suggatīti.
Te   hi   nāma   bhikkhave   tiracchānagatā   pāṇā  aññamaññaṃ  sagāravā
sappatissā    sabhāgavuttikā   viharissanti   idha   khvetaṃ   6-   bhikkhave
sobhetha   yaṃ   tumhe   evaṃsvākkhāte   dhammavinaye  pabbajitā  samānā
aññamaññaṃ   sagāravā   sappatissā  sabhāgavuttikā  7-  vihareyyātha  netaṃ
@Footnote: 1 Yu. ekaṃ phalaṃ. 2 Yu. tadāpahaṃ. 3 Yu. tiṭṭhissāmāti. Ma. patiṭṭhiyāmāti.
@4 Yu. diṭṭhe va dhamme pāsaṃsā. 5 Ma. Yu. samparāye. 6 Ma. Yu. khotaṃ.
@7 Ma. agāravā apatissā asabhāgavuttikā.
Bhikkhave    appasannānaṃ    vā   pasādāya   .pe.   vigarahitvā   dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi   anujānāmi   bhikkhave   yathāvuḍḍhaṃ
abhivādanaṃ    paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   aggāsanaṃ   aggodakaṃ
aggapiṇḍaṃ    na   ca   bhikkhave   saṅghikaṃ   yathāvuḍḍhaṃ   paṭibāhitabbaṃ   yo
paṭibāheyya āpatti dukkaṭassāti.
     [264]   Dasayime  bhikkhave  avandiyā  pure  upasampannena  pacchā
upasampanno    avandiyo    anupasampanno    avandiyo    nānāsaṃvāsako
vuḍḍhataro    adhammavādī    avandiyo    mātugāmo   avandiyo   paṇḍako
avandiyo   pārivāsiko   1-   avandiyo  mūlāyapaṭikassanāraho  avandiyo
mānattāraho    avandiyo    mānattacāriko    avandiyo   abbhānāraho
avandiyo   ime   kho   bhikkhave   dasa  avandiyā  .  tayome  bhikkhave
vandiyā     pacchā    upasampannena    pure    upasampanno    vandiyo
nānāsaṃvāsako    vuḍḍhataro    dhammavādī    vandiyo   sadevake   loke
bhikkhave    2-    samārake    sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   tathāgato   arahaṃ   sammāsambuddho   vandiyo  ime  kho
bhikkhave tayo vandiyāti.
     [265]  Tena  kho  pana  samayena  manussā  saṅghaṃ  uddissa maṇḍape
paṭiyādenti  santhare  paṭiyādenti  okāse  paṭiyādenti . Chabbaggiyānaṃ
bhikkhūnaṃ    antevāsikā    bhikkhū    saṅghikaññeva    bhagavatā    yathāvuḍḍhaṃ
@Footnote: 1 Yu. parivāsiko. 2 Yu. sadevake bhikkhave loke.
Anuññātaṃ    no    uddissakatanti    buddhappamukhassa    saṅghassa    purato
purato   gantvā   maṇḍape  1-  pariggaṇhanti  santhare  2-  pariggaṇhanti
okāse   3-   pariggaṇhanti   idaṃ  amhākaṃ  upajjhāyānaṃ  bhavissati  idaṃ
amhākaṃ   ācariyānaṃ   bhavissati   idaṃ   amhākaṃ   bhavissatīti   .  athakho
āyasmā    sārīputto    buddhappamukhassa    saṅghassa   piṭṭhito   piṭṭhito
gantvā   maṇḍapesu   pariggahitesu   santharesu   pariggahitesu   okāsesu
pariggahitesu   okāsaṃ   alabhamāno   aññatarasmiṃ   rukkhamūle   nisīdi  .
Athakho   bhagavā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya  ukkāsi  .  āyasmāpi
sārīputto  ukkāsi  .  ko  etthāti  .  ahaṃ  bhagavā  sārīputtoti .
Kissa   tvaṃ   sārīputta  idha  nisinnoti  .  athakho  āyasmā  sārīputto
bhagavato etamatthaṃ ārocesi.
     [266]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
chabbaggiyānaṃ    bhikkhūnaṃ    antevāsikā    bhikkhū   saṅghikaññeva   bhagavatā
yathāvuḍḍhaṃ    anuññātaṃ    no    uddissakatanti   buddhappamukhassa   saṅghassa
purato   purato   gantvā   maṇḍape   pariggaṇhanti  santhare  pariggaṇhanti
okāse     pariggaṇhanti    idaṃ    amhākaṃ    upajjhāyānaṃ    bhavissati
idaṃ    amhākaṃ   ācariyānaṃ   bhavissati   idaṃ   amhākaṃ   bhavissatīti  .
Saccaṃ    bhagavāti    .pe.    vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi    na    bhikkhave    uddissakatampi    yathāvuḍḍhaṃ   paṭibāhitabbaṃ
@Footnote: 1 Ma. maṇḍapepi. 2 Ma. santharepi. 3 Ma. okāsepi.
Yo paṭibāheyya āpatti dukkaṭassāti.
     [267]   Tena  kho  pana  samayena  manussā  bhattagge  antaraghare
uccāsayanamahāsayanāni   paññāpenti   1-   seyyathīdaṃ   āsandiṃ  pallaṅkaṃ
goṇakaṃ   cittakaṃ   paṭikaṃ   paṭalikaṃ   tūlikaṃ   vikaṭikaṃ  uddhalomiṃ  ekantalomiṃ
kaṭissaṃ  2-  koseyyaṃ  kambalaṃ  3-  kuttakaṃ  hatthattharaṃ  assattharaṃ  rathattharaṃ
ajinappaveṇiṃ   kadalimigapavarapaccattharaṇaṃ   sauttaracchadaṃ  ubhatolohitakupadhānaṃ .
Bhikkhū     kukkuccāyantā     nābhinisīdanti    .    bhagavato    etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave  ṭhapetvā  tīṇi  āsandiṃ  pallaṅkaṃ
tūlikaṃ avasesaṃ 4- gihivikaṭaṃ abhinisīdituṃ na tveva abhinipajjitunti.
     [268]   Tena  kho  pana  samayena  manussā  bhattagge  antaraghare
tūlonaddhaṃ   mañcampi   piṭhampi  paññāpenti  1-  .  bhikkhū  kukkuccāyantā
na   abhinisīdanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi
bhikkhave gihivikaṭaṃ abhinisīdituṃ na tveva abhinipajjitunti.



             The Pali Tipitaka in Roman Character Volume 7 page 113-120. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2271              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2271              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=260&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=260              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7398              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7398              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]