ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [329]   Tena   kho   pana  samayena  saṅghassa  senāsanapaññāpako
na   hoti   .pe.   bhaṇḍāgāriko   na   hoti  .pe.  cīvarapaṭiggāhako
na   hoti  .pe.  cīvarabhājako  na  hoti  .pe.  yāgubhājako  na  hoti
.pe.  phalabhājako  na  hoti  .pe.  khajjakabhājako  na  hoti  .  khajjakaṃ
abhājiyamānaṃ   nassati   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    pañcahaṅgehi    samannāgataṃ    bhikkhuṃ   khajjakabhājakaṃ   sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya bhājitābhājitañca jāneyya.
     [330]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho  itthannāmaṃ  bhikkhuṃ  khajjakabhājakaṃ  sammanneyya  .  esā  ñatti .
Suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ  khajjakabhājakaṃ
@Footnote: 1 Ma. Yu. paṭṭikāya. 2 Ma. Yu. ayaṃ pāṭho natthi.
Sammannati     .     yassāyasmato    khamati    itthannāmassa    bhikkhuno
khajjakabhājakassa   sammati  so  tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato   saṅghena   itthannāmo   bhikkhu   khajjakabhājako   khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [331]  Tena  kho  pana  samayena  saṅghassa bhaṇḍāgāre appamattako
parikkhāro   ussanno  1-  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    pañcahaṅgehi   samannāgataṃ   bhikkhuṃ   appamattaka-
vissajjakaṃ   sammannituṃ   yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ
gaccheyya    na    mohāgatiṃ    gaccheyya    na    bhayāgatiṃ    gaccheyya
vissajjitāvissajjitañca jāneyya.
     [332]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuṃ    appamattakavissajjakaṃ    sammanneyya  .
Esā   ñatti   .   suṇātu   me   bhante   saṅgho  saṅgho  itthannāmaṃ
bhikkhuṃ    appamattakavissajjakaṃ    sammannati    .    yassāyasmato    khamati
itthannāmassa     bhikkhuno     appamattakavissajjakassa     sammati     so
tuṇhassa    yassa    nakkhamati   so   bhāseyya   .   sammato   saṅghena
itthannāmo    bhikkhu    appamattakavissajjako    khamati   saṅghassa   tasmā
@Footnote: 1 Ma. Yu. uppanno.
Tuṇhī. Evametaṃ dhārayāmīti.
     [333]   Tena   appamattakavissajjakena  bhikkhunā  ekā  1-  sūci
dātabbā   .   satthakaṃ  dātabbaṃ  .  upāhanā  dātabbā  .  kāyabandhanaṃ
dātabbaṃ    .   aṃsavaddhako   dātabbo   .   parissāvanaṃ   dātabbaṃ  .
Dhammakarako   dātabbo   .   kusi   dātabbā  .  aḍḍhakusi  dātabbā .
Maṇḍalaṃ   dātabbaṃ   .   aḍḍhamaṇḍalaṃ  dātabbaṃ  .  anuvāto  dātabbo .
Paribhaṇḍaṃ  dātabbaṃ  .  sace  hoti  saṅghassa  sappi  vā  telaṃ vā madhu vā
phāṇitaṃ   vā   sakiṃ   paṭisāyituṃ   dātabbaṃ  .  sace  punapi  attho  hoti
punapi dātabbaṃ. Sace punapi attho hoti punapi dātabbanti 2-.
     [334]   Tena   kho  pana  samayena  saṅghassa  sāṭiyagāhāpako  na
hoti    .pe.   pattagāhāpako   na   hoti   .pe.   ārāmikapesako
na  hoti  .pe.  sāmaṇerapesako  na  hoti  .  sāmaṇerā apesiyamānā
kammaṃ   na   karonti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    pañcahaṅgehi   samannāgataṃ   bhikkhuṃ   sāmaṇerapesakaṃ   sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya pesitāpesitañca jāneyya.
     [335]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
@Footnote: 1 Yu. ekekā. 2 Ma. āmeḍitaṃ natthi.
Saṅgho   itthannāmaṃ   bhikkhuṃ   sāmaṇerapesakaṃ   sammanneyya   .   esā
ñatti   .   suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ
sāmaṇerapesakaṃ    sammannati    .   yassāyasmato   khamati   itthannāmassa
bhikkhuno    sāmaṇerapesakassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo  bhikkhu  sāmaṇerapesako
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
                   Bhāṇavāraṃ niṭṭhitaṃ tatiyaṃ.
                Senāsanakkhandhakaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 7 page 147-150. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2942              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2942              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=329&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8742              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]