ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page155.

Saṅghabhedakkhandhakaṃ [337] Tena samayena buddho bhagavā anupiyāyaṃ viharati anupiyaṃ nāma mallānaṃ nigamo . tena kho pana samayena abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. [338] Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dve bhātukā 1- honti . anuruddho sakko sukhumālo hoti . tassa tayo pāsādā honti eko hemantiko eko gimhiko eko vassiko . so vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādā 2- orohati . athakho mahānāmassa sakkassa etadahosi etarahi kho abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti amhākañca pana 3- kulā natthi koci agārasmā anagāriyaṃ pabbajito yannūnāhaṃ vā pabbajeyyaṃ anuruddho vāti . Athakho mahānāmo sakko yena anuruddho sakko tenupasaṅkami upasaṅkamitvā anuruddhaṃ sakkaṃ etadavoca etarahi tāta anuruddha abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti amhākañca pana kulā natthi koci agārasmā anagāriyaṃ pabbajito @Footnote: 1 Ma. bhātikā. 2 Ma. heṭṭhāpāsādaṃ. 3 Ma. Yu. Rā. panasaddo na dissati.

--------------------------------------------------------------------------------------------- page156.

Tenahi tvaṃ vā pabbaja ahaṃ vā pabbajissāmīti . ahaṃ kho sukhumālo nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ tvaṃ pabbajāhīti . ehi kho te tāta anuruddha gharāvāsatthaṃ anusāsissāmi paṭhamaṃ khettaṃ kasāpetabbaṃ kasāpetvā vapāpetabbaṃ vapāpetvā udakaṃ atinetabbaṃ udakaṃ atinetvā udakaṃ ninnetabbaṃ udakaṃ ninnetvā niddāpetabbaṃ 1- niddāpetvā lavāpetabbaṃ lavāpetvā ubbāhāpetabbaṃ 2- ubbāhāpetvā puñjaṃ kārāpetabbaṃ puñjaṃ kārāpetvā maddāpetabbaṃ maddāpetvā palālāni uddharāpetabbāni palālāni uddharāpetvā bhusikā uddharāpetabbā bhusikaṃ 3- uddharāpetvā ophunāpetabbaṃ 4- ophunāpetvā atiharāpetabbaṃ atiharāpetvā āyatimpi vassaṃ evameva kātabbaṃ āyatimpi vassaṃ evameva kātabbanti . na kammā khīyanti na kammānaṃ anto paññāyati kadā kammā khīyissanti kadā kammānaṃ anto paññāyissati kadā mayaṃ apposukkā 5- pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārissāmāti . Na hi tāta anuruddha kammā khīyanti na kammānaṃ anto paññāyati akhīṇe va 6- kamme mātāpitaro 7- ca pitāmahā @Footnote: 1 Ma. niddhā .... Yu. niḍḍā .... 2 Yu. ubbahā .... 3 Yu. bhusikā. @4 Ma. Yu. opunā .... 5 Yu. appossukkā. 6 Yu. akhīṇeyeva. 7 Ma. Yu. pitaro.

--------------------------------------------------------------------------------------------- page157.

Ca kālakatāti . tenahi tvaññeva gharāvāsatthena upajānāhi ahaṃ agārasmā anagāriyaṃ pabbajissāmīti. [339] Athakho anuruddho sakko yena mātā tenupasaṅkami upasaṅkamitvā mātaraṃ etadavoca icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ anujānāhi maṃ amma 1- agārasmā anagāriyaṃ pabbajjāyāti . evaṃ vutte anuruddhassa sakkassa mātā anuruddhaṃ sakkaṃ etadavoca tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikūlā maraṇenapi vo akāmakā vinā bhavissāmi kiṃ panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyāti . dutiyampi kho .pe. tatiyampi kho anuruddho sakko mātaraṃ etadavoca icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ anujānāhi maṃ amma agārasmā anagāriyaṃ pabbajjāyāti. [340] Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti 2- . so ca 3- anuruddhassa sakkassa sahāyo hoti. Athakho anuruddhassa sakkassa mātā ayaṃ kho bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti anuruddhassa sakkassa sahāyo so na ussahati agārasmā anagāriyaṃ pabbajitunti anuruddhaṃ sakkaṃ etadavoca sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvampi pabbajāhīti . athakho anuruddho sakko @Footnote: 1 Ma. Yu. Rā. ammāti na dissati. 2 Ma. kāresi. 3 Yu. so cāti natthi.

--------------------------------------------------------------------------------------------- page158.

Yena bhaddiyo sakyarājā tenupasaṅkami upasaṅkamitvā bhaddiyaṃ sakyarājānaṃ etadavoca mama kho samma pabbajjā tava paṭibaddhāti . Sace te samma pabbajjā mama paṭibaddhā vā 1- appaṭibaddhā vā 1- sā hotu ahaṃ tayā yathāsukhaṃ pabbajāhīti . ehi samma ubho agārasmā anagāriyaṃ pabbajissāmāti . nāhaṃ samma sakkomi agārasmā anagāriyaṃ pabbajituṃ 2- yaṃ te sakkā aññaṃ mayā kātuṃ tyāhaṃ karissāmi tvaṃ pabbajāhīti . mātā kho maṃ samma evamāha sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvaṃpi pabbajāhīti . Bhāsitā kho pana te samma esā vācā sace te samma pabbajjā mama paṭibaddhā vā 1- appaṭibaddhā vā 1- sā hotu ahaṃ tayā yathāsukhaṃ pabbajāhīti . ehi samma ubho agārasmā anagāriyaṃ pabbajissāmāti. {340.1} Tena kho pana samayena manussā saccavādino honti saccapaṭiññātā 3- . athakho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca āgamehi samma satta vassāni sattannaṃ vassānaṃ accayena ubhopi 4- agārasmā anagāriyaṃ pabbajissāmāti . Aticiraṃ samma satta vassāni nāhaṃ sakkomi satta vassāni āgametunti . āgamehi samma cha vassāni .pe. pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ ekassa @Footnote: 1 Yu. Rā. vāsaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapaṭiññā. @4 Ma. Yu. ubho.

--------------------------------------------------------------------------------------------- page159.

Vassassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti . Aticiraṃ samma ekaṃ vassaṃ nāhaṃ sakkomi ekaṃ vassaṃ āgametunti . Āgamehi samma satta māse sattannaṃ māsānaṃ accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti . aticiraṃ samma satta māsā nāhaṃ sakkomi satta māse āgametunti . āgamehi samma cha māse .pe. pañca māse cattāro māse tayo māse dve māse ekaṃ māsaṃ aḍḍhamāsaṃ aḍḍhamāsassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti . aticiraṃ samma aḍḍhamāso nāhaṃ sakkomi aḍḍhamāsaṃ āgametunti . āgamehi samma sattāhaṃ yāvāhaṃ putte ca bhātaro ca rajjaṃ niyyādessāmīti 1-. Na ciraṃ samma sattāho āgamessāmīti. [341] Athakho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhaggu ca kimilo ca 2- devadatto ca upālikappakena sattamā yathā pure ca 3- caturaṅginiyā senāya uyyānabhūmiṃ niyyanti evameva caturaṅginiyā senāya niyyiṃsu . te dūraṃ gantvā senaṃ nivattāpetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅgena 4- bhaṇḍikaṃ bandhitvā upāliṃ kappakaṃ etadavocuṃ handa bhaṇe upāli nivattassu alante ettakaṃ jīvikāyāti. [342] Athakho upālissa kappakassa nivattantassa etadahosi @Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo @natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.

--------------------------------------------------------------------------------------------- page160.

Caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ panāhanti . so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā yena te sakyakumārā tenupasaṅkami . addasaṃsu kho te sakyakumārā upāliṃ kappakaṃ dūrato va āgacchantaṃ disvāna upāliṃ kappakaṃ etadavocuṃ kissa bhaṇe upāli nivattosīti . idha me ayyaputtā nivattantassa etadahosi caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ panāhanti so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā tatomhi paṭinivattoti . suṭṭhu bhaṇe upāli akāsi yaṃ pana nivatto 1- caṇḍā kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti. [343] Athakho te sakyakumārā upāliṃ kappakaṃ ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te sakyakumārā bhagavantaṃ etadavocuṃ mayaṃ bhante sākiyā nāma mānassino @Footnote: 1 Ma. Yu. yaṃpi na nivatto. 2 Yu. khosaddo na dissati.

--------------------------------------------------------------------------------------------- page161.

Ayaṃ bhante upāli kappako amhākaṃ dīgharattaṃ paricārako imaṃ bhagavā paṭhamaṃ pabbājetu imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma evaṃ amhākaṃ sākiyānaṃ sākiyamāno nimmādayissatīti 1- . athakho bhagavā upāliṃ kappakaṃ paṭhamaṃ pabbājesi pacchā te sakyakumāre. [344] Athakho āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi . āyasmā anuruddho dibbacakkhuṃ uppādesi . Āyasmā ānando sotāpattiphalaṃ sacchākāsi . devadatto pothujjanikaṃ iddhiṃ abhinipphādeti 2-. [345] Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udāneti 3- aho sukhaṃ aho sukhanti . athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi 4- aho sukhaṃ aho sukhanti nissaṃsayaṃ kho bhante āyasmā bhaddiyo anabhirato va brahmacariyaṃ carati taṃyeva vā purimaṃ rajjasukhaṃ samanussaranto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ @Footnote: 1 Ma. nimmānāyissatīti Yu. nimmāniyissati. 2 Ma. abhinipphādesi. @3 Ma. udānesi. 4 Yu. udāneti.

--------------------------------------------------------------------------------------------- page162.

Udānesi 1- aho sukhaṃ aho sukhanti . athakho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi satthā taṃ āvuso bhaddiya āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo tenupasaṅkami upasaṅkamitvā āyasmantaṃ bhaddiyaṃ etadavoca satthā taṃ āvuso bhaddiya āmantetīti. [346] Evamāvusoti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ bhagavā etadavoca saccaṃ kira tvaṃ bhaddiya araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . evambhanteti . kiṃ pana tvaṃ bhaddiya atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . Pubbe me bhante rañño satopi 2- antopi antepure rakkhā susaṃvihitā hoti bahipi antepure rakkhā susaṃvihitā hoti antopi nagare rakkhā susaṃvihitā hoti bahipi nagare rakkhā susaṃvihitā hoti antopi janapade rakkhā susaṃvihitā hoti bahipi janapade rakkhā susaṃvihitā hoti so kho ahaṃ bhante @Footnote: 1 Yu. udāneti. 2 Yu. Rā. rañño sato.

--------------------------------------------------------------------------------------------- page163.

Evaṃ rakkhitopi 1- gopitopi santo bhīto ubbiggo ussaṅkī utrasto viharāmi etarahi kho panāhaṃ eko 2- bhante araññagatopi rukkhamūlagatopi suññāgāragatopi abhīto anubbiggo anussaṅkī anutrasto apposukko pannalomo paradattavutto migabhūtena cetasā viharāmīti imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagatopi .pe. abhikkhaṇaṃ udānaṃ udānemi aho sukhaṃ aho sukhanti . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi [347] Yassantarato na santi kopā itibhavābhavatañca vītivatto taṃ vigatabhayaṃ sukhaṃ 4- asokaṃ devā nānubhavanti dassanāyāti. [348] Athakho bhagavā anupiyāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena kosambī tadavasari . tatra sudaṃ bhagavā kosambiyaṃ viharati ghositārāme.


             The Pali Tipitaka in Roman Character Volume 7 page 155-163. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3101&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3101&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=337&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=337              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]