ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [361]   Tena   kho   pana   samayena   bhagavā  mahatiyā  parisāya
parivuto   dhammaṃ   desento  nisinno  hoti  sarājikāya  1-  .  athakho
devadatto   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yena  bhagavā
tenañjaliṃ    paṇāmetvā    bhagavantaṃ    etadavoca   jiṇṇodāni   bhante
bhagavā   vuḍḍho   mahallako   addhagato   vayoanuppatto  apposukkodāni
bhante    bhagavā    diṭṭhadhammasukhavihāramanuyutto   viharatu   mama   bhikkhusaṅghaṃ
nissajjatu   ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti  .  alaṃ  devadatta  mā  te
rucci   bhikkhusaṅghaṃ   pariharitunti   .   dutiyampi  kho  .pe.  tatiyampi  kho
devadatto   bhagavantaṃ   etadavoca   jiṇṇodāni   bhante   bhagavā  vuḍḍho
mahallako   addhagato   vayoanuppatto   apposukkodāni   bhante  bhagavā
diṭṭhadhammasukhavihāramanuyutto     viharatu     mama     bhikkhusaṅghaṃ    nissajjatu
ahaṃ     bhikkhusaṅghaṃ     pariharissāmīti     .     sārīputtamoggallānānaṃpi
@Footnote: 1 Ma. Yu. parisāya.

--------------------------------------------------------------------------------------------- page173.

Kho ahaṃ devadatta bhikkhusaṅghaṃ na nissajjeyyaṃ kiṃ pana tuyhaṃ chavassa kheḷāsakassāti 1- . athakho devadatto sarājikāyapi maṃ bhagavā parisāya kheḷāsakavādena 2- apasādeti sārīputtamoggallāne va ukkaṃsatīti kupito anattamano bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . ayañca carahi 3- devadattassa bhagavati paṭhamo āghāto ahosi. [362] Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave saṅgho devadattassa rājagahe pakāsanīyakammaṃ karotu pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . Evañca pana bhikkhave kātabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {362.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho devadattassa rājagahe pakāsanīyakammaṃ kareyya pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . Esā ñatti. {362.2} Suṇātu me bhante saṅgho saṅgho devadattassa @Footnote: 1 Yu. kheḷāpakassāti. 2 Yu. kheḷāpakavādena. 3 Yu. tarahi.

--------------------------------------------------------------------------------------------- page174.

Rājagahe pakāsanīyakammaṃ karoti pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . yassāyasmato khamati devadattassa rājagahe pakāsanīyakammassa karaṇaṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti so tuṇhassa yassa nakkhamati so bhāseyya. {362.3} Kataṃ saṅghena devadattassa rājagahe pakāsanīyakammaṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [363] Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi tenahi tvaṃ sārīputta devadattaṃ rājagahe pakāsehīti . pubbe mayā bhante devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputtoti kathāhaṃ bhante devadattaṃ rājagahe pakāsemīti . nanu tayā sārīputta bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputtoti .

--------------------------------------------------------------------------------------------- page175.

Evaṃ bhanteti . evameva kho tvaṃ sārīputta bhūtaññeva devadattaṃ rājagahe pakāsehīti . evaṃ bhanteti kho āyasmā sāriputto bhagavato paccassosi. [364] Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave saṅgho sāriputtaṃ sammannatu devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . evañca pana bhikkhave sammannitabbo. Paṭhamaṃ sārīputto yācitabbo . yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {364.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ sārīputtaṃ sammanneyya devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti. Esā ñatti. {364.2} Suṇātu me bhante saṅgho saṅgho āyasmantaṃ sārīputtaṃ sammannati devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . yassāyasmato khamati āyasmato sārīputtassa

--------------------------------------------------------------------------------------------- page176.

Sammati devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti so tuṇhassa yassa nakkhamati so bhāseyya. {364.3} Sammato saṅghena āyasmā sārīputto devadattaṃ rājagahe pakāsetuṃ pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. [365] Sammato cāyasmā sārīputto sambahulehi bhikkhūhi saddhiṃ rājagahaṃ pavisitvā devadattaṃ rājagahe pakāsesi pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu ussuyyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraṃ ussuyyantīti . ye pana te manussā saddhā pasannā paṇḍitā subuddhimanto te evamāhaṃsu na kho idaṃ orakaṃ bhavissati yathā bhagavā devadattaṃ rājagahe pakāsāpetīti.


             The Pali Tipitaka in Roman Character Volume 7 page 172-176. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3448&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3448&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=361&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=361              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]