ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [389]   Athakho   devadatto   tadahuposathe  uṭṭhāyāsanā  salākaṃ
gāhesi   mayaṃ   āvuso   samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca  vatthūni
@Footnote: 1 Ma. ajjatagge.

--------------------------------------------------------------------------------------------- page196.

Yācimhā bhagavā bhante anekapariyāyena appicchassa .pe. Viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya .pe. viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya .pe. yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni pañca vatthūni samaṇo gotamo nānujānāti te ca mayaṃ imehi pañcahi vatthūhi samādāya vattāma yassāyasmato imāni pañca vatthūni khamanti so salākaṃ gaṇhātūti. [390] Tena kho pana samayena vesālikā vajjiputtakā pañcamattāni bhikkhusatāni navakā ceva honti appakataññuno ca . Te ca ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti salākaṃ gaṇhiṃsu . athakho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi. [391] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca devadatto bhante saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkantoti . nanu hi 1- nāma tumhākaṃ sārīputtā @Footnote: 1 Ma. Yu. na hi.

--------------------------------------------------------------------------------------------- page197.

Tesu navakesu bhikkhūsu kāruññampi bhavissati gacchatha tumhe sārīputtā purā te bhikkhū anayabyasanaṃ āpajjantīti . evaṃ bhanteti kho sārīputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu. [392] Tena kho pana samayena aññataro bhikkhu bhagavato avidūre ṭhito rodito hoti 1- . athakho bhagavā taṃ bhikkhuṃ etadavoca kissa tvaṃ bhikkhu rodasīti . yepi te bhante bhagavato aggasāvakā sārīputtamoggallānā tepi devadattassa santike gacchanti devadattassa dhammaṃ rocentāti . aṭṭhānametaṃ bhikkhu anavakāso yaṃ sārīputtamoggallānā devadattassa dhammaṃ roceyyuṃ apica te gatā bhikkhusaññattiyāti.


             The Pali Tipitaka in Roman Character Volume 7 page 195-197. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3929&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3929&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=389&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=389              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]