ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [55]  Tena  kho  pana  samayena bhikkhū hatthena cīvaraṃ viphāletvā 2-
cīvaraṃ   sibbenti   .   cīvaraṃ  vilomaṃ  3-  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave satthakaṃ namatakanti.
     [56]   Tena   kho   pana  samayena  saṅghassa  daṇḍasatthakaṃ  uppannaṃ
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
@Footnote: 1 Yu. vatamanti. 2 Ma. hatthena vipāletvā. Yu. hatthena vipāṭetvā.
@3 Ma. vilomikaṃ.
Daṇḍasatthakanti.
     [57]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  uccāvace
satthakadaṇḍe   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato    etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   uccāvacā
satthakadaṇḍā    dhāretabbā    yo    dhāreyya    āpatti    dukkaṭassa
anujānāmi   bhikkhave   aṭṭhimayaṃ   dantamayaṃ   visāṇamayaṃ   naḷamayaṃ   veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.
     [58]    Tena    kho    pana   samayena   bhikkhū   kukkuṭapattenapi
veḷupesikāyapi   cīvaraṃ   sibbanti  .  cīvaraṃ  dussibbitaṃ  hoti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi  bhikkhave  sūcinti  .  sūciyo
kaṇṇakitāyo   honti   .pe.   anujānāmi   bhikkhave   sūcināḷikanti  .
Nāḷikāyapi    kaṇṇakitāyo    honti    .pe.    anujānāmi    bhikkhave
kiṇṇena    pūretunti    .    kiṇṇepi    kaṇṇakitāyo   honti   .pe.
Anujānāmi   bhikkhave  sattuyā  1-  pūretunti  .  sattuyāpi  kaṇṇakitāyo
honti  .pe.  anujānāmi  bhikkhave  saritakanti  .  saritakepi  kaṇṇakitāyo
honti    .pe.   anujānāmi   bhikkhave   madhusitthakena   sāretunti  .
Saritakampi paribhijjati. Anujānāmi bhikkhave saritasipāṭikanti 2-.
     [59]  Tena  kho  pana  samayena  bhikkhū  tattha  tattha  khīlaṃ nikhaṇitvā
@Footnote: 1 Yu. Rā. satthuyā. 2 Ma. saritakasipāṭikanti.
Sambandhitvā   cīvaraṃ   sibbenti   .   cīvaraṃ   vikaṇṇaṃ  hoti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave   kaṭhinaṃ  kaṭhinarajjuṃ
tattha    tattha    obandhitvā   cīvaraṃ   sibbetunti   .   visame   kaṭhinaṃ
pattharanti   .   kaṭhinaṃ   paribhijjati   .pe.   na   bhikkhave  visame  kaṭhinaṃ
pattharitabbaṃ    yo    patthareyya    āpatti   dukkaṭassāti   .   chamāyaṃ
kaṭhinaṃ   pattharanti   .   kaṭhinaṃ  paṃsukitaṃ  hoti  .pe.  anujānāmi  bhikkhave
tiṇasanthārakanti    .    kaṭhinassa    anto   jirati   .pe.   anujānāmi
bhikkhave    anuvātaṃ    paribhaṇḍaṃ    āropetunti   .   kaṭhinaṃ   nappahoti
.pe.   anujānāmi  bhikkhave  daṇḍakaṭhinaṃ  vidalakaṃ  1-  salākaṃ  vinaddhanarajjuṃ
vinaddhanasuttakaṃ   vinaddhitvā   2-   cīvaraṃ   sibbetunti  .  suttantarikāyo
visamā   honti   .pe.   anujānāmi   bhikkhave   kaḷimbakanti  .  suttā
vaṅkā honti .pe. Anujānāmi bhikkhave moghasuttakanti.
     [60]   Tena  kho  pana  samayena  bhikkhū  adhotehi  pādehi  kaṭhinaṃ
akkamanti    .   kaṭhinaṃ   dussati   .   bhagavato   etamatthaṃ   ārocesuṃ
.pe.    na   bhikkhave   adhotehi   pādehi   kaṭhinaṃ   akkamitabbaṃ   yo
akkameyya āpatti dukkaṭassāti.
     [61]   Tena   kho  pana  samayena  bhikkhū  allehi  pādehi  kaṭhinaṃ
akkamanti    .   kaṭhinaṃ   dussati   .   bhagavato   etamatthaṃ   ārocesuṃ
@Footnote: 1 Ma. Yu. pidalakaṃ. 2 Yu. vinandharajjuṃ vinandhanasuttakaṃ vinandhitvā.
.pe.    Na    bhikkhave   allehi   pādehi   kaṭhinaṃ   akkamitabbaṃ   yo
akkameyya āpatti dukkaṭassāti.
     [62]  Tena  kho  pana  samayena  bhikkhū saupāhanā kaṭhinaṃ akkamanti.
Kaṭhinaṃ   dussati   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
saupāhanena     kaṭhinaṃ     akkamitabbaṃ     yo    akkameyya    āpatti
dukkaṭassāti.
     [63]  Tena  kho  pana  samayena  bhikkhū  cīvaraṃ  sibbentā aṅguliyā
paṭiggaṇhanti   .   aṅguliyo   dukkhā   honti   .   bhagavato  etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave paṭiggahanti.
     [64]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  uccāvace
paṭiggahe   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .   manussā   ujjhāyanti
khīyanti   vipācenti   .pe.  seyyathāpi  gihī  kāmabhoginoti  .  bhagavato
etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   uccāvacā   paṭiggahā
dhāretabbā     yo    dhāreyya    āpatti    dukkaṭassa    anujānāmi
bhikkhave aṭṭhimayaṃ .pe. Saṅkhanābhimayanti.
     [65]  Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave āvesanavitthakanti.
Āvesanavitthake  samākulā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    paṭiggahatthavikanti   .   aṃsavaddhako   na   hoti
.pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.
     [66]   Tena   kho  pana  samayena  bhikkhū  ajjhokāse  1-  cīvaraṃ
sibbentā    sītenapi    uṇhenapi   kilamanti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   kaṭhinasālaṃ   kaṭhinamaṇḍapanti  .
Kaṭhinasālā   nīcavatthukā   hoti   .   udakena  otthariyanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  uccavatthukaṃ  kātunti .
Cayo   paripatati   .  anujānāmi  bhikkhave  cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ   dārucayanti   .   ārohantā   vihaññanti   .pe.  anujānāmi
bhikkhave      tayo      sopāṇe      iṭṭhakāsopāṇaṃ     silāsopāṇaṃ
dārusopāṇanti    .    ārohantā    paripatanti    .pe.   anujānāmi
bhikkhave ālambanabāhanti.
     [67]   Tena   kho  pana  samayena  kaṭhinasālāya  tiṇacuṇṇaṃ  paripatati
.pe.   anujānāmi   bhikkhave   ogumbetvā  2-  ullittāvalittaṃ  kātuṃ
setavaṇṇaṃ   kāḷavaṇṇaṃ   gerukaparikammaṃ   mālākammaṃ   latākammaṃ  makaradantakaṃ
pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
     [68]  Tena  kho  pana  samayena bhikkhū cīvaraṃ sibbetvā tattheva kaṭhinaṃ
ujjhitvā   pakkamanti   .   undūrehipi   upacikāhipi  khajjati  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  kaṭhinaṃ  saṅgharitunti .
Kaṭhinaṃ    paribhijjati    .pe.   anujānāmi   bhikkhave   goghaṃsikāya   kaṭhinaṃ
saṅgharitunti    .    kaṭhinaṃ    viniveṭhiyati   .pe.   anujānāmi   bhikkhave
@Footnote: 1 Ma. Yu. abbhokāse. 2 Yu. ogumphetvā.
Bandhanarajjunti.
     [69]   Tena   kho  pana  samayena  bhikkhū  kuḍḍepi  thambhepi  kaṭhinaṃ
ussāpetvā   pakkamanti   .   paripatitvā   kaṭhinaṃ   bhijjati  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  bhittikhīle  vā nāgadantake
vā laggetunti.
     [70]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
vesālī   tena   cārikaṃ   pakkāmi   .  tena  kho  pana  samayena  bhikkhū
sūcikampi    satthakampi    bhesajjampi    pattena   ādāya   gacchanti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave bhesajjatthavikanti.
Aṃsavaddhako   1-   na  hoti  .pe.  anujānāmi  bhikkhave  aṃsavaddhakaṃ  1-
bandhanasuttakanti.
     [71]   Tena   kho   pana  samayena  aññataro  bhikkhu  upāhanāyo
kāyabandhanena   2-   bandhitvā   gāmaṃ   piṇḍāya   pāvisi  .  aññataro
upāsako   taṃ   bhikkhuṃ   abhivādento   upāhanāyo  sīsena  ghaṭṭesi .
So  bhikkhu  maṅku  ahosi  .  athakho  so  bhikkhu  ārāmaṃ  gantvā bhikkhūnaṃ
etamatthaṃ  ārocesi  .  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave  upāhanatthavikanti  .  aṃsavaddhako  1-  na  hoti .pe. Anujānāmi
bhikkhave aṃsavaddhakaṃ 1- bandhanasuttakanti.



             The Pali Tipitaka in Roman Character Volume 7 page 22-27. https://84000.org/tipitaka/read/roman_read.php?B=7&A=425              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=425              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=55&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=7              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]