ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                       Vattakkhandhakaṃ
     [414]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āgantukā
bhikkhū    saupāhanāpi    ārāmaṃ    pavisanti    chattapaggahitāpi   ārāmaṃ
pavisanti    oguṇṭhitāpi    ārāmaṃ   pavisanti   sīsepi   cīvaraṃ   karitvā
ārāmaṃ     pavisanti     pānīyenapi    pāde    dhovanti    vuḍḍhatarepi
āvāsike   bhikkhū   na   abhivādenti   napi  1-  senāsanaṃ  pucchanti .
Aññataropi   āgantuko   bhikkhu  anajjhāvutthaṃ  vihāraṃ  ghaṭikaṃ  ugghāṭetvā
kavāṭaṃ   paṇāmetvā   sahasā   pāvisi   .   tassa   uparipiṭṭhito   ahi
khandhe   papati   .   so   bhīto   vissaramakāsi   .  bhikkhū  upadhāvitvā
taṃ    bhikkhuṃ    etadavocuṃ    kissa   tvaṃ   āvuso   vissaramakāsīti  .
Athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.
     {414.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti  kathaṃ  hi  nāma  āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti
chattapaggahitāpi   ārāmaṃ   pavisissanti  oguṇṭhitāpi  ārāmaṃ   pavisissanti
sīsepi  cīvaraṃ  karitvā  ārāmaṃ  pavisissanti  pānīyenapi  pāde dhovissanti
vuḍḍhatarepi    āvāsike   bhikkhū   na   abhivādissanti    napi   senāsanaṃ
pucchissantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
@Footnote: 1 Yu. Rā. pisaddo na paññāyati.
Saccaṃ    kira    bhikkhave    āgantukā    bhikkhū   saupāhanāpi   ārāmaṃ
pavisanti    chattapaggahitāpi    ārāmaṃ   pavisanti   oguṇṭhitāpi   ārāmaṃ
pavisanti   sīsepi   cīvaraṃ   karitvā  ārāmaṃ  pavisanti  pānīyenapi  pāde
dhovanti   vuḍḍhatarepi   āvāsike  bhikkhū  na  abhivādenti  napi  senāsanaṃ
pucchantīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   āgantukā   bhikkhū   saupāhanāpi   ārāmaṃ  pavisissanti
chattapaggahitāpi     ārāmaṃ     pavisissanti     oguṇṭhitāpi     ārāmaṃ
pavisissanti   sīsepi   cīvaraṃ   karitvā   ārāmaṃ   pavisissanti  pānīyenapi
pāde   dhovissanti   vuḍḍhatarepi   āvāsike   bhikkhū  na  abhivādessanti
napi    senāsanaṃ    pucchissanti    netaṃ    bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
tenahi   bhikkhave   āgantukānaṃ   bhikkhūnaṃ   vattaṃ   paññāpessāmi   yathā
āgantukehi bhikkhūhi sammā 1- vattitabbaṃ.
     [415]  Āgantukena  bhikkhave  bhikkhunā  idāni ārāmaṃ pavisissāmīti
upāhanā   omuñcitvā  nīcaṃ  katvā  pappoṭetvā  2-  gahetvā  chattaṃ
apanāmetvā   sīsaṃ  vivaritvā  sīse  3-  cīvaraṃ  khandhe  karitvā  sādhukaṃ
ataramānena   ārāmo   pavisitabbo   ārāmaṃ  pavisantena  sallakkhetabbaṃ
@Footnote: 1 Yu. ayaṃ saddo natthi. 2 Ma. papphoṭetvā. Yu. pappoṭhetvā.
@3 Yu. sīseti pāṭho na dissati.
Kattha    āvāsikā    bhikkhū    paṭikkamantīti   yattha   āvāsikā   bhikkhū
paṭikkamanti    upaṭṭhānasālāyaṃ    vā   maṇḍape   vā   rukkhamūle   vā
tattha    gantvā    ekamantaṃ   patto   nikkhipitabbo   ekamantaṃ   cīvaraṃ
nikkhipitabbaṃ     paṭirūpaṃ     āsanaṃ     gahetvā     nisīditabbaṃ    pānīyaṃ
pucchitabbaṃ      paribhojanīyaṃ     pucchitabbaṃ     katamaṃ     pānīyaṃ     katamaṃ
paribhojanīyanti   sace  pānīyena  attho  hoti  pānīyaṃ  gahetvā  pātabbaṃ
sace    paribhojanīyena   attho   hoti   paribhojanīyaṃ   gahetvā   pādā
dhovitabbā   pāde   dhovantena   ekena   hatthena  udakaṃ  āsiñcitabbaṃ
ekena   hatthena  pādā  dhovitabbā  yena  hatthena  udakaṃ  āsiñcitabbaṃ
na   teneva   hatthena   pādā   dhovitabbā   1-   upāhanapuñchanacoḷakaṃ
pucchitvā    upāhanā    puñchitabbā    upāhanā    puñchantena    paṭhamaṃ
sukkhena   coḷakena   puñchitabbā   pacchā   allena   upāhanapuñchanacoḷakaṃ
dhovitvā pīḷetvā 2- ekamantaṃ vissajjetabbaṃ
     {415.1}  sace  āvāsiko  bhikkhu vuḍḍho hoti abhivādetabbo sace
navako    hoti   abhivādāpetabbo   senāsanaṃ   pucchitabbaṃ   katamaṃ   me
senāsanaṃ   pāpuṇātīti   ajjhāvutthaṃ   vā   anajjhāvutthaṃ   vā  pucchitabbaṃ
gocaro    pucchitabbo   agocaro   pucchitabbo   sekkhasammatāni   kulāni
@Footnote: 1 Ma. Yu. Rā. na teneva hatthena udakaṃ āsiñcitabbaṃ na teneva hatthena pādā
@dhovitabbā. 2 Ma. Yu. pīḷetvāti pāṭho na dissati.
Pucchitabbāni     vaccaṭṭhānaṃ     pucchitabbaṃ     passāvaṭṭhānaṃ    pucchitabbaṃ
pānīyaṃ      pucchitabbaṃ      paribhojanīyaṃ      pucchitabbaṃ      kattaradaṇḍo
pucchitabbo    saṅghassa   katikasaṇṭhānaṃ   pucchitabbaṃ   kaṃ   kālaṃ   pavisitabbaṃ
kaṃ    kālaṃ    nikkhamitabbanti    sace    vihāro   anajjhāvuttho   hoti
kavāṭaṃ    ākoṭetvā    muhuttaṃ    āgametvā   ghaṭikaṃ   ugghāṭetvā
kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo
     {415.2}  sace vihāro uklāpo hoti mañce vā mañco āropito
hoti  pīṭhe  vā  pīṭhaṃ  āropitaṃ  hoti  senāsanaṃ  uparipuñjīkataṃ  1- hoti
sace   ussahati   sodhetabbo   vihāraṃ   sodhentena   paṭhamaṃ  bhummattharaṇaṃ
nīharitvā     ekamantaṃ     nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā
ekamantaṃ   nikkhipitabbā   bhisibimbohanaṃ   nīharitvā   ekamantaṃ  nikkhipitabbaṃ
nisīdanapaccattharaṇaṃ    nīharitvā    ekamantaṃ    nikkhipitabbaṃ    mañco   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ   nīharitvā
ekamantaṃ    nikkhipitabbo    pīṭhaṃ   nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena
asaṅghaṭṭantena     kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo    apassenaphalakaṃ
nīharitvā    ekamantaṃ   nikkhipitabbaṃ   sace   vihāre   santānakaṃ   hoti
ullokā    paṭhamaṃ    ohāretabbaṃ   ālokasandhikaṇṇabhāgā   pamajjitabbā
sace   gerukaparikammakatā   bhitti   kaṇṇakitā   hoti   coḷakaṃ  temetvā
@Footnote: 1 uparipaṃsukitantipi pāṭho bhavati. Yu. Rā. uparipuñjakitaṃ.
Pīḷetvā     pamajjitabbā    sace    kāḷavaṇṇakatā    bhūmi    kaṇṇakitā
hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā
     {415.3} sace akatā hoti bhūmi udakena paripphositvā 1- sammajjitabbā
mā   vihāro  rajena  ūhaññīti  saṅkāraṃ  vicinitvā  ekamantaṃ  chaḍḍetabbaṃ
bhummattharaṇaṃ    otāpetvā    sodhetvā    pappoṭetvā    atiharitvā
yathāpaññattaṃ     2-    paññāpetabbaṃ    mañcapaṭipādakā    otāpetvā
pamajjitvā   atiharitvā  yathābhāgaṃ  3-  ṭhapetabbā  mañco  otāpetvā
sodhetvā  pappoṭetvā  nīcaṃ  katvā  sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ   atiharitvā   yathābhāgaṃ   paññāpetabbo   pīṭhaṃ  otāpetvā
sodhetvā  pappoṭetvā  nīcaṃ  katvā  sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ     atiharitvā     yathābhāgaṃ    paññāpetabbaṃ    bhisibimbohanaṃ
otāpetvā  sodhetvā  pappoṭetvā  atiharitvā yathābhāgaṃ paññāpetabbaṃ
nisīdanapaccattharaṇaṃ   otāpetvā   sodhetvā   pappoṭetvā   atiharitvā
yathābhāgaṃ  paññāpetabbaṃ  kheḷamallako  otāpetvā  pamajjitvā atiharitvā
yathābhāgaṃ  ṭhapetabbo  apassenaphalakaṃ  otāpetvā  pamajjitvā  atiharitvā
yathābhāgaṃ   ṭhapetabbaṃ   pattacīvaraṃ  nikkhipitabbaṃ  pattaṃ  nikkhipantena  ekena
hatthena  pattaṃ  gahetvā  ekena  hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā
@Footnote: 1 Yu. parippositvā. 2 Yu. yathābhāgaṃ. Ma. yathāṭhāne. 3 Ma. yathāṭhāne.
Parāmasitvā    patto    nikkhipitabbo   na   ca   anantarahitāya   bhūmiyā
patto    nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ
gahetvā   ekena   hatthena   cīvaravaṃsaṃ  vā  cīvararajjuṃ  vā  pamajjitvā
pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ
     {415.4}   sace   puratthimā   sarajā  vātā  vāyanti  puratthimā
vātapānā   thaketabbā  sace  pacchimā  sarajā  vātā  vāyanti  pacchimā
vātapānā   thaketabbā  sace  uttarā  sarajā  vātā  vāyanti  uttarā
vātapānā    thaketabbā    sace   dakkhiṇā   sarajā   vātā   vāyanti
dakkhiṇā    vātapānā    thaketabbā    sace   sītakālo   hoti   divā
vātapānā   vivaritabbā   rattiṃ   thaketabbā   sace   uṇhakālo   hoti
divā    vātapānā    thaketabbā   rattiṃ   vivaritabbā   sace   pariveṇaṃ
uklāpaṃ    hoti   pariveṇaṃ   sammajjitabbaṃ   sace   koṭṭhako   uklāpo
hoti    koṭṭhako    sammajjitabbo    sace   upaṭṭhānasālā   uklāpā
hoti    upaṭṭhānasālā   sammajjitabbā    sace   aggisālā   uklāpā
hoti    aggisālā   sammajjitabbā   sace   vaccakuṭī   uklāpā   hoti
vaccakuṭī   sammajjitabbā   sace  pānīyaṃ  na  hoti  pānīyaṃ  upaṭṭhāpetabbaṃ
sace    paribhojanīyaṃ    na    hoti   paribhojanīyaṃ   upaṭṭhāpetabbaṃ   sace
ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
     {415.5}    idaṃ   kho   bhikkhave   āgantukānaṃ   bhikkhūnaṃ   vattaṃ
yathā āgantukehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 213-218. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4272              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4272              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=414&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=414              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8927              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8927              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]