ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [424]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  dunnivatthā
duppārutā     anākappasampannā     bhattaggaṃ     gacchanti    vokkammapi
therānaṃ   bhikkhūnaṃ   purato   purato   gacchanti   therepi  bhikkhū  anūpakhajja
@Footnote: 1 Ma. Yu. Rā. ekakanti vacanaṃ natthi. 2 Rā. vaccapīḷito. 3 Ma. Yu. āgamesi.
@4 Ma. sandhāretuṃ asakkonto.
Nisīdanti     navepi     bhikkhū     āsanena    paṭibāhanti    saṅghāṭimpi
ottharitvā   antaraghare  nisīdanti  .  ye  te  bhikkhū  appicchā  .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū      dunnivatthā     duppārutā     anākappasampannā     bhattaggaṃ
gacchissanti   vokkammapi   therānaṃ   bhikkhūnaṃ   purato   purato  gacchissanti
therepi   bhikkhū   anupakhajja   nisīdissanti   navepi   bhikkhū  āsanena  1-
paṭibāhissanti saṅghāṭimpi ottharitvā antaraghare nisīdissantīti.
     {424.1}  Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira  bhikkhave  chabbaggiyā  bhikkhū  dunnivatthā  duppārutā  anākappasampannā
bhattaggaṃ   gacchanti   vokkammapi  therānaṃ  bhikkhūnaṃ  purato  purato  gacchanti
therepi   bhikkhū   anupakhajja  nisīdanti  navepi  bhikkhū  āsanena  paṭibāhanti
saṅghāṭimpi  ottharitvā  antaraghare  nisīdantīti  .  saccaṃ  bhagavāti  .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  tenahi  bhikkhave  bhikkhūnaṃ
bhattaggavattaṃ    paññāpessāmi    yathā    bhikkhūhi    bhattagge    sammā
vattitabbaṃ.
     [425]   Sace   ārāme   kālo   ārocito   hoti  timaṇḍalaṃ
paṭicchādentena     parimaṇḍalaṃ    nivāsetvā    kāyabandhanaṃ    bandhitvā
saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā   gaṇṭhikaṃ  paṭimuñcitvā  dhovitvā
pattaṃ    gahetvā    sādhukaṃ    ataramānena    gāmo   pavisitabbo   na
vokkamma   therānaṃ   bhikkhūnaṃ   purato   purato   gantabbaṃ   supaṭicchannena
@Footnote: 1 Ma. āsanenapi.
Antaraghare   gantabbaṃ   susaṃvutena   antaraghare   gantabbaṃ  okkhittacakkhunā
antaraghare     gantabbaṃ     na    ukkhittakāya    antaraghare    gantabbaṃ
na    ujjagghikāya    antaraghare    gantabbaṃ    appasaddena   antaraghare
gantabbaṃ   na   kāyappacālakaṃ   antaraghare   gantabbaṃ   na   bāhuppacālakaṃ
antaraghare    gantabbaṃ    na    sīsappacālakaṃ   antaraghare   gantabbaṃ   na
khambhakatena    anataraghare    gantabbaṃ    na    oguṇṭhitena    antaraghare
gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ
     {425.1}    supaṭicchannena    antaraghare    nisīditabbaṃ   susaṃvutena
antaraghare    nisīditabbaṃ    okkhittacakkhunā   antaraghare   nisīditabbaṃ   na
ukkhittakāya    antaraghare    nisīditabbaṃ    na   ujjagghikāya   antaraghare
nisīditabbaṃ    appasaddena    antaraghare    nisīditabbaṃ   na   kāyappacālakaṃ
antaraghare    nisīditabbaṃ    na    bāhuppacālakaṃ    antaraghare   nisīditabbaṃ
na   sīsappacālakaṃ   antaraghare   nisīditabbaṃ   na   khambhakatena   antaraghare
nisīditabbaṃ   na   oguṇṭhitena   antaraghare   nisīditabbaṃ   na   pallatthikāya
antaraghare   nisīditabbaṃ   na  there  bhikkhū  anupakhajja  nisīditabbaṃ  na  navā
bhikkhū   āsanena   paṭibāhitabbā   na   saṅghāṭiṃ  ottharitvā  antaraghare
nisīditabbaṃ
     {425.2}  udake  dīyamāne  ubhohi  hatthehi  pattaṃ  pariggahetvā
udakaṃ    paṭiggahetabbaṃ    nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   patto
dhovitabbo   sace   udakapaṭiggāhako   hoti   nīcaṃ  katvā  udakapaṭiggahe
udakaṃ     āsiñcitabbaṃ    mā    udakapaṭiggāhako    udakena    osiñci
Mā   sāmantā   bhikkhū   udakena   osiñciṃsu   mā   saṅghāṭi   udakena
osiñcīti
     {425.3}   sace  udakapaṭiggāhako  na  hoti  nīcaṃ  katvā  chamāyaṃ
udakaṃ    āsiñcitabbaṃ    mā    sāmantā    bhikkhū   udakena   osiñciṃsu
mā   saṅghāṭi   udakena   osiñcīti  odane  dīyamāne  ubhohi  hatthehi
pattaṃ    pariggahetvā    odano    paṭiggahetabbo   sūpassa   okāso
kātabbo   sace  hoti  sappi  vā  telaṃ  vā  uttaribhaṅgaṃ  vā  therena
vattabbo     sabbesaṃ    samakaṃ    sampādehīti    sakkaccaṃ    piṇḍapāto
paṭiggahetabbo       pattasaññinā       piṇḍapāto      paṭiggahetabbo
samasūpako     piṇḍapāto     paṭiggahetabbo    samatittiko    piṇḍapāto
paṭiggahetabbo
     {425.4}  na  tāva  therena  bhuñjitabbaṃ  yāva  na sabbesaṃ odano
sampatto   1-   hoti   sakkaccaṃ   piṇḍapāto   bhuñjitabbo  pattasaññinā
piṇḍapāto    bhuñjitabbo    sapadānaṃ    2-    piṇḍapāto    bhuñjitabbo
samasūpako    piṇḍapāto    bhuñjitabbo   na   thūpato   3-   omadditvā
piṇḍapāto    bhuñjitabbo    na   sūpaṃ   vā   byañjanaṃ   vā   odanena
paṭicchādetabbaṃ   bhiyyokamyataṃ   upādāya   na   sūpaṃ   vā   odanaṃ  vā
agilānena     attano     atthāya    viññāpetvā    bhuñjitabbaṃ    na
ujjhānasaññinā     paresaṃ     patto     oloketabbo    nātimahanto
kabaḷo        kātabbo      parimaṇḍalo      ālopo      kātabbo
@Footnote: 1 Yu. sampanno. 2 Yu. sapadāno. 3 thūpikatotipi pāṭho dissati.
Na   anāhaṭe   kabaḷe   mukhadvāraṃ   vivaritabbaṃ   na  bhuñjamānena  sabbo
hattho    mukhe    pakkhipitabbo    na   sakabaḷena   mukhena   byāharitabbaṃ
na    piṇḍukkhepakaṃ    bhuñjitabbaṃ    na    kabaḷāvacchedakaṃ   bhuñjitabbaṃ   na
avagaṇḍakārakaṃ     bhuñjitabbaṃ     na     hatthaniddhūnakaṃ     bhuñjitabbaṃ    na
sitthāvakārakaṃ     bhuñjitabbaṃ     na    jivhānicchārakaṃ    bhuñjitabbaṃ    na
capucapukārakaṃ   bhuñjitabbaṃ   na   surusurukārakaṃ   bhuñjitabbaṃ  na  hatthanillehakaṃ
bhuñjitabbaṃ na pattanillehakaṃ bhuñjitabbaṃ na oṭṭhanillehakaṃ bhuñjitabbaṃ
     {425.5}   na   sāmisena  hatthena  pānīyathālako  paṭiggahetabbo
na  tāva  therena  udakaṃ  paṭiggahetabbaṃ  yāva  na sabbe va 1- bhuttāvino
honti    udake    dīyamāne   ubhohi   hatthehi   pattaṃ   pariggahetvā
udakaṃ    paṭiggahetabbaṃ    nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   patto
dhovitabbo   sace   udakapaṭiggāhako   hoti   nīcaṃ  katvā  udakapaṭiggahe
udakaṃ     āsiñcitabbaṃ    mā    udakapaṭiggāhako    udakena    osiñci
mā   sāmantā   bhikkhū   udakena   osiñciṃsu   mā   saṅghāṭi   udakena
osiñcīti   sace   udakapaṭiggāhako  na  hoti  nīcaṃ  katvā  chamāyaṃ  udakaṃ
āsiñcitabbaṃ   mā   sāmantā   bhikkhū   udakena  osiñciṃsu  mā  saṅghāṭi
udakena osiñcīti na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ
     {425.6}   nivattantena   navakehi   bhikkhūhi   paṭhamataraṃ  nivattitabbaṃ
pacchā    therehi    supaṭicchannena    antaraghare    gantabbaṃ   susaṃvutena
antaraghare    gantabbaṃ    okkhittacakkhunā    antaraghare    gantabbaṃ   na
@Footnote: 1 Yu. vasaddo natthi.
Ukkhittakāya    antaraghare    gantabbaṃ    na    ujjagghikāya   antaraghare
gantabbaṃ    appasaddena    antaraghare    gantabbaṃ    na    kāyappacālakaṃ
antaraghare    gantabbaṃ    na   bāhuppacālakaṃ   antaraghare   gantabbaṃ   na
sīsappacālakaṃ    antaraghare    gantabbaṃ    na    khambhakatena    antaraghare
gantabbaṃ    na    oguṇṭhitena    antaraghare   gantabbaṃ   na   ukkuṭikāya
antaraghare gantabbaṃ
     {425.7}   idaṃ  kho  bhikkhave  bhikkhūnaṃ  bhattaggavattaṃ  yathā  bhikkhūhi
bhattagge sammā vattitabbanti.
         Paṭhamabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 224-229. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4498              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4498              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=424&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=424              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]