ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [424]   Tena   kho  pana  samayena  chabbaggiya  bhikkhu  dunnivattha
dupparuta     anakappasampanna     bhattaggam     gacchanti    vokkammapi
theranam   bhikkhunam   purato   purato   gacchanti   therepi  bhikkhu  anupakhajja
@Footnote: 1 Ma. Yu. Ra. ekakanti vacanam natthi. 2 Ra. vaccapilito. 3 Ma. Yu. agamesi.
@4 Ma. sandharetum asakkonto.
Nisidanti     navepi     bhikkhu     asanena    patibahanti    sanghatimpi
ottharitva   antaraghare  nisidanti  .  ye  te  bhikkhu  appiccha  .pe.
Te    ujjhayanti   khiyanti   vipacenti   katham   hi   nama   chabbaggiya
bhikkhu      dunnivattha     dupparuta     anakappasampanna     bhattaggam
gacchissanti   vokkammapi   theranam   bhikkhunam   purato   purato  gacchissanti
therepi   bhikkhu   anupakhajja   nisidissanti   navepi   bhikkhu  asanena  1-
patibahissanti sanghatimpi ottharitva antaraghare nisidissantiti.
     {424.1}  Athakho te bhikkhu bhagavato etamattham arocesum .pe. Saccam
kira  bhikkhave  chabbaggiya  bhikkhu  dunnivattha  dupparuta  anakappasampanna
bhattaggam   gacchanti   vokkammapi  theranam  bhikkhunam  purato  purato  gacchanti
therepi   bhikkhu   anupakhajja  nisidanti  navepi  bhikkhu  asanena  patibahanti
sanghatimpi  ottharitva  antaraghare  nisidantiti  .  saccam  bhagavati  .pe.
Vigarahitva  dhammim  katham  katva  bhikkhu  amantesi  tenahi  bhikkhave  bhikkhunam
bhattaggavattam    pannapessami    yatha    bhikkhuhi    bhattagge    samma
vattitabbam.
     [425]   Sace   arame   kalo   arocito   hoti  timandalam
paticchadentena     parimandalam    nivasetva    kayabandhanam    bandhitva
sagunam   katva   sanghatiyo   parupitva   ganthikam  patimuncitva  dhovitva
pattam    gahetva    sadhukam    ataramanena    gamo   pavisitabbo   na
vokkamma   theranam   bhikkhunam   purato   purato   gantabbam   supaticchannena
@Footnote: 1 Ma. asanenapi.
Antaraghare   gantabbam   susamvutena   antaraghare   gantabbam  okkhittacakkhuna
antaraghare     gantabbam     na    ukkhittakaya    antaraghare    gantabbam
na    ujjagghikaya    antaraghare    gantabbam    appasaddena   antaraghare
gantabbam   na   kayappacalakam   antaraghare   gantabbam   na   bahuppacalakam
antaraghare    gantabbam    na    sisappacalakam   antaraghare   gantabbam   na
khambhakatena    anataraghare    gantabbam    na    ogunthitena    antaraghare
gantabbam na ukkutikaya antaraghare gantabbam
     {425.1}    supaticchannena    antaraghare    nisiditabbam   susamvutena
antaraghare    nisiditabbam    okkhittacakkhuna   antaraghare   nisiditabbam   na
ukkhittakaya    antaraghare    nisiditabbam    na   ujjagghikaya   antaraghare
nisiditabbam    appasaddena    antaraghare    nisiditabbam   na   kayappacalakam
antaraghare    nisiditabbam    na    bahuppacalakam    antaraghare   nisiditabbam
na   sisappacalakam   antaraghare   nisiditabbam   na   khambhakatena   antaraghare
nisiditabbam   na   ogunthitena   antaraghare   nisiditabbam   na   pallatthikaya
antaraghare   nisiditabbam   na  there  bhikkhu  anupakhajja  nisiditabbam  na  nava
bhikkhu   asanena   patibahitabba   na   sanghatim  ottharitva  antaraghare
nisiditabbam
     {425.2}  udake  diyamane  ubhohi  hatthehi  pattam  pariggahetva
udakam    patiggahetabbam    nicam   katva   sadhukam   aparighamsantena   patto
dhovitabbo   sace   udakapatiggahako   hoti   nicam  katva  udakapatiggahe
udakam     asincitabbam    ma    udakapatiggahako    udakena    osinci
Ma   samanta   bhikkhu   udakena   osincimsu   ma   sanghati   udakena
osinciti
     {425.3}   sace  udakapatiggahako  na  hoti  nicam  katva  chamayam
udakam    asincitabbam    ma    samanta    bhikkhu   udakena   osincimsu
ma   sanghati   udakena   osinciti  odane  diyamane  ubhohi  hatthehi
pattam    pariggahetva    odano    patiggahetabbo   supassa   okaso
katabbo   sace  hoti  sappi  va  telam  va  uttaribhangam  va  therena
vattabbo     sabbesam    samakam    sampadehiti    sakkaccam    pindapato
patiggahetabbo       pattasannina       pindapato      patiggahetabbo
samasupako     pindapato     patiggahetabbo    samatittiko    pindapato
patiggahetabbo
     {425.4}  na  tava  therena  bhunjitabbam  yava  na sabbesam odano
sampatto   1-   hoti   sakkaccam   pindapato   bhunjitabbo  pattasannina
pindapato    bhunjitabbo    sapadanam    2-    pindapato    bhunjitabbo
samasupako    pindapato    bhunjitabbo   na   thupato   3-   omadditva
pindapato    bhunjitabbo    na   supam   va   byanjanam   va   odanena
paticchadetabbam   bhiyyokamyatam   upadaya   na   supam   va   odanam  va
agilanena     attano     atthaya    vinnapetva    bhunjitabbam    na
ujjhanasannina     paresam     patto     oloketabbo    natimahanto
kabalo        katabbo      parimandalo      alopo      katabbo
@Footnote: 1 Yu. sampanno. 2 Yu. sapadano. 3 thupikatotipi patho dissati.
Na   anahate   kabale   mukhadvaram   vivaritabbam   na  bhunjamanena  sabbo
hattho    mukhe    pakkhipitabbo    na   sakabalena   mukhena   byaharitabbam
na    pindukkhepakam    bhunjitabbam    na    kabalavacchedakam   bhunjitabbam   na
avagandakarakam     bhunjitabbam     na     hatthaniddhunakam     bhunjitabbam    na
sitthavakarakam     bhunjitabbam     na    jivhaniccharakam    bhunjitabbam    na
capucapukarakam   bhunjitabbam   na   surusurukarakam   bhunjitabbam  na  hatthanillehakam
bhunjitabbam na pattanillehakam bhunjitabbam na otthanillehakam bhunjitabbam
     {425.5}   na   samisena  hatthena  paniyathalako  patiggahetabbo
na  tava  therena  udakam  patiggahetabbam  yava  na sabbe va 1- bhuttavino
honti    udake    diyamane   ubhohi   hatthehi   pattam   pariggahetva
udakam    patiggahetabbam    nicam   katva   sadhukam   aparighamsantena   patto
dhovitabbo   sace   udakapatiggahako   hoti   nicam  katva  udakapatiggahe
udakam     asincitabbam    ma    udakapatiggahako    udakena    osinci
ma   samanta   bhikkhu   udakena   osincimsu   ma   sanghati   udakena
osinciti   sace   udakapatiggahako  na  hoti  nicam  katva  chamayam  udakam
asincitabbam   ma   samanta   bhikkhu   udakena  osincimsu  ma  sanghati
udakena osinciti na sasitthakam pattadhovanam antaraghare chaddetabbam
     {425.6}   nivattantena   navakehi   bhikkhuhi   pathamataram  nivattitabbam
paccha    therehi    supaticchannena    antaraghare    gantabbam   susamvutena
antaraghare    gantabbam    okkhittacakkhuna    antaraghare    gantabbam   na
@Footnote: 1 Yu. vasaddo natthi.
Ukkhittakaya    antaraghare    gantabbam    na    ujjagghikaya   antaraghare
gantabbam    appasaddena    antaraghare    gantabbam    na    kayappacalakam
antaraghare    gantabbam    na   bahuppacalakam   antaraghare   gantabbam   na
sisappacalakam    antaraghare    gantabbam    na    khambhakatena    antaraghare
gantabbam    na    ogunthitena    antaraghare   gantabbam   na   ukkutikaya
antaraghare gantabbam
     {425.7}   idam  kho  bhikkhave  bhikkhunam  bhattaggavattam  yatha  bhikkhuhi
bhattagge samma vattitabbanti.
         Pathamabhanavaram nitthitam.



             The Pali Tipitaka in Roman Character Volume 7 page 224-229. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4498&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4498&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=424&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=424              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]