ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [426]   Tena  kho  pana  samayena  piṇḍacārikā  bhikkhū  dunnivatthā
duppārutā    anākappasampannā    piṇḍāya    caranti    asallakkhetvāpi
nivesanaṃ    pavisanti   asallakkhetvāpi   nikkhamanti   atisahasāpi   pavisanti
atisahasāpi    nikkhamanti    atidūrepi   tiṭṭhanti   accāsannepi   tiṭṭhanti
aticiraṃpi   tiṭṭhanti   atilahukaṃpi  nivattanti  .  aññataro  1-  piṇḍacāriko
bhikkhu   asallakkhetvā   nivesanaṃ   pāvisi   .   so   ca   2-  dvāraṃ
maññamāno   aññataraṃ   ovarakaṃ   pāvisi   .   tasmimpi   3-  ovarake
itthī   naggā   uttānā   nipannā  hoti  .  addasā  kho  so  bhikkhu
taṃ   itthiṃ   naggaṃ   uttānaṃ   nipannaṃ   disvāna   nayidaṃ  dvāraṃ  ovarakaṃ
@Footnote: 1 Ma. Yu. aññataropi. 2 Yu. casaddo natthi. 3 Yu. pisaddo natthi.
Idanti    tamhā    ovarakamhā   nikkhami   .   addasā   kho   tassā
itthiyā   sāmiko   taṃ   itthiṃ   naggaṃ  uttānaṃ  nipannaṃ  disvāna  iminā
me   bhikkhunā   pajāpati   dūsitāti   taṃ  bhikkhuṃ  gahetvā  ākoṭeti .
Athakho   sā   itthī   tena  saddena  paṭibujjhitvā  taṃ  purisaṃ  etadavoca
kissa   tvaṃ   ayya   imaṃ  bhikkhuṃ  ākoṭesīti  .  imināsi  tvaṃ  bhikkhunā
dūsitāti   .   nāhaṃ   ayya   iminā   bhikkhunā   dūsitā  akārako  so
bhikkhūti   taṃ   bhikkhuṃ  muñcāpesi  .  athakho  so  bhikkhu  ārāmaṃ  gantvā
bhikkhūnaṃ etamatthaṃ ārocesi.
     {426.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma  piṇḍacārikā  bhikkhū  dunnivatthā  duppārutā
anākappasampannā    piṇḍāya    carissanti    asallakkhetvāpi    nivesanaṃ
pavisissanti    asallakkhetvāpi    nikkhamissanti    atisahasāpi   pavisissanti
atisahasāpi     nikkhamissanti     atidūrepi    tiṭṭhissanti    accāsannepi
tiṭṭhissanti   aticirampi   tiṭṭhissanti   atilahukampi   nivattissantiti  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe. Saccaṃ kira bhikkhave
.pe.   saccaṃ   bhagavāti   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi     tenahi     bhikkhave     piṇḍacārikānaṃ    bhikkhūnaṃ    vattaṃ
paññāpessāmi yathā piṇḍacārikehi bhikkhūhi sammā vattitabbaṃ.
     [427]    Piṇḍacārikena    bhikkhave    bhikkhunā    idāni   gāmaṃ
pavisissāmīti     timaṇḍalaṃ    paṭicchādentena    parimaṇḍalaṃ    nivāsetvā
Kāyabandhanaṃ   bandhitvā   saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā  gaṇṭhikaṃ
paṭimuñcitvā   dhovitvā   pattaṃ   gahetvā   sādhukaṃ  ataramānena  gāmo
pavisitabbo
     {427.1}    supaṭicchannena    antaraghare    gantabbaṃ    susaṃvutena
antaraghare    gantabbaṃ    okkhittacakkhunā    antaraghare    gantabbaṃ   na
ukkhittakāya    antaraghare    gantabbaṃ    na    ujjagghikāya   antaraghare
gantabbaṃ    appasaddena    antaraghare    gantabbaṃ    na    kāyappacālakaṃ
antaraghare    gantabbaṃ    na   bāhuppacālakaṃ   antaraghare   gantabbaṃ   na
sīsappacālakaṃ    antaraghare    gantabbaṃ    na    khambhakatena    antaraghare
gantabbaṃ    na    oguṇṭhitena    antaraghare   gantabbaṃ   na   ukkuṭikāya
antaraghare gantabbaṃ
     {427.2}     nivesanaṃ     pavisantena    sallakkhetabbaṃ    iminā
pavisissāmi      iminā      nikkhamissāmīti     nātisahasā     pavisitabbaṃ
nātisahasā      nikkhamitabbaṃ     nātidūre     ṭhātabbaṃ     nāccāsanne
ṭhātabbaṃ     nāticiraṃ     ṭhātabbaṃ    nātilahukaṃ    nivattitabbaṃ    ṭhitakena
sallakkhetabbaṃ    bhikkhaṃ    dātukāmā   vā   adātukāmā   vāti   sace
kammaṃ   vā   nikkhipati   āsanā   vā   vuṭṭhāti  kaṭacchuṃ  vā  parāmasati
bhājanaṃ   vā   parāmasati   ṭhapeti   vā   dātukāmiyāti   1-   ṭhātabbaṃ
bhikkhāya    dīyamānāya    vāmena    hatthena    saṅghāṭiṃ   uccāretvā
dakkhiṇena    hatthena    pattaṃ    paṇāmetvā   ubhohi   hatthehi   pattaṃ
pariggahetvā    bhikkhā    paṭiggahetabbā    na    ca    bhikkhādāyikāya
@Footnote: 1 Ma. dātukāmāssāti. Yu. dātukāmā viyāti.
Mukhaṃ  oloketabbaṃ  1-  sallakkhetabbaṃ  sūpaṃ  dātukāmā  vā  adātukāmā
vāti   sace  kaṭacchuṃ  vā  parāmasati  bhājanaṃ  vā  parāmasati  ṭhapeti  vā
dātukāmiyāti     ṭhātabbaṃ    bhikkhāya    dinnāya    saṅghāṭiyā    pattaṃ
paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ
     {427.3}    supaṭicchannena    antaraghare    gantabbaṃ    susaṃvutena
antaraghare    gantabbaṃ    okkhittacakkhunā    antaraghare    gantabbaṃ   na
ukkhittakāya    antaraghare    gantabbaṃ    na    ujjagghikāya   antaraghare
gantabbaṃ    appasaddena    antaraghare    gantabbaṃ    na    kāyappacālakaṃ
antaraghare    gantabbaṃ    na   bāhuppacālakaṃ   antaraghare   gantabbaṃ   na
sīsappacālakaṃ    antaraghare    gantabbaṃ    na    khambhakatena    antaraghare
gantabbaṃ    na    oguṇṭhitena    antaraghare   gantabbaṃ   na   ukkuṭikāya
antaraghare gantabbaṃ
     {427.4}   yo  paṭhamaṃ  gāmato  piṇḍāya  paṭikkamati  tena  āsanaṃ
paññāpetabbaṃ     pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ    upanikkhipitabbaṃ
avakkārapāṭiṃ    dhovitvā    upaṭṭhāpetabbaṃ   2-   pānīyaṃ   paribhojanīyaṃ
upaṭṭhāpetabbaṃ   yo   pacchā   gāmato  piṇḍāya  paṭikkamati  sace  hoti
bhuttāvaseso   sace  ākaṅkhati  bhuñjitabbaṃ  no  ce  ākaṅkhati  apaharite
vā    chaḍḍetabbaṃ    appāṇake   vā   udake   opilāpetabbaṃ   tena
āsanaṃ    uddharitabbaṃ    pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   paṭisāmetabbaṃ
avakkārapāṭiṃ     dhovitvā     paṭisāmetabbaṃ     pānīyaṃ     paribhojanīyaṃ
@Footnote: 1 Yu. Ma. ulloketabbaṃ. 2 Ma. avakkārapāṭi ...tabbā.
Paṭisāmetabbaṃ    bhattaggaṃ   sammajjitabbaṃ   yo   passati   pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ  tucchaṃ  tena  upaṭṭhāpetabbaṃ
sacassa  hoti  avisayhaṃ  hatthavikārena  dutiyaṃ  āmantetvā  hatthavilaṅghakena
upaṭṭhāpetabbaṃ na ca tappaccayā vācā bhinditabbā
     {427.5}   idaṃ  kho  bhikkhave  piṇḍacārikānaṃ  bhikkhūnaṃ  vattaṃ  yathā
piṇḍacārikehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 229-233. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4596              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4596              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=426&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=426              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]