ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [426]   Tena  kho  pana  samayena  piṇḍacārikā  bhikkhū  dunnivatthā
duppārutā    anākappasampannā    piṇḍāya    caranti    asallakkhetvāpi
nivesanaṃ    pavisanti   asallakkhetvāpi   nikkhamanti   atisahasāpi   pavisanti
atisahasāpi    nikkhamanti    atidūrepi   tiṭṭhanti   accāsannepi   tiṭṭhanti
aticiraṃpi   tiṭṭhanti   atilahukaṃpi  nivattanti  .  aññataro  1-  piṇḍacāriko
bhikkhu   asallakkhetvā   nivesanaṃ   pāvisi   .   so   ca   2-  dvāraṃ
maññamāno   aññataraṃ   ovarakaṃ   pāvisi   .   tasmimpi   3-  ovarake
itthī   naggā   uttānā   nipannā  hoti  .  addasā  kho  so  bhikkhu
taṃ   itthiṃ   naggaṃ   uttānaṃ   nipannaṃ   disvāna   nayidaṃ  dvāraṃ  ovarakaṃ
@Footnote: 1 Ma. Yu. aññataropi. 2 Yu. casaddo natthi. 3 Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page230.

Idanti tamhā ovarakamhā nikkhami . addasā kho tassā itthiyā sāmiko taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ disvāna iminā me bhikkhunā pajāpati dūsitāti taṃ bhikkhuṃ gahetvā ākoṭeti . Athakho sā itthī tena saddena paṭibujjhitvā taṃ purisaṃ etadavoca kissa tvaṃ ayya imaṃ bhikkhuṃ ākoṭesīti . imināsi tvaṃ bhikkhunā dūsitāti . nāhaṃ ayya iminā bhikkhunā dūsitā akārako so bhikkhūti taṃ bhikkhuṃ muñcāpesi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. {426.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti asallakkhetvāpi nivesanaṃ pavisissanti asallakkhetvāpi nikkhamissanti atisahasāpi pavisissanti atisahasāpi nikkhamissanti atidūrepi tiṭṭhissanti accāsannepi tiṭṭhissanti aticirampi tiṭṭhissanti atilahukampi nivattissantiti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi sammā vattitabbaṃ. [427] Piṇḍacārikena bhikkhave bhikkhunā idāni gāmaṃ pavisissāmīti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā

--------------------------------------------------------------------------------------------- page231.

Kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo {427.1} supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ okkhittacakkhunā antaraghare gantabbaṃ na ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ na sīsappacālakaṃ antaraghare gantabbaṃ na khambhakatena antaraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ {427.2} nivesanaṃ pavisantena sallakkhetabbaṃ iminā pavisissāmi iminā nikkhamissāmīti nātisahasā pavisitabbaṃ nātisahasā nikkhamitabbaṃ nātidūre ṭhātabbaṃ nāccāsanne ṭhātabbaṃ nāticiraṃ ṭhātabbaṃ nātilahukaṃ nivattitabbaṃ ṭhitakena sallakkhetabbaṃ bhikkhaṃ dātukāmā vā adātukāmā vāti sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmiyāti 1- ṭhātabbaṃ bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ pariggahetvā bhikkhā paṭiggahetabbā na ca bhikkhādāyikāya @Footnote: 1 Ma. dātukāmāssāti. Yu. dātukāmā viyāti.

--------------------------------------------------------------------------------------------- page232.

Mukhaṃ oloketabbaṃ 1- sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā vāti sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmiyāti ṭhātabbaṃ bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ {427.3} supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ okkhittacakkhunā antaraghare gantabbaṃ na ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ na sīsappacālakaṃ antaraghare gantabbaṃ na khambhakatena antaraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ {427.4} yo paṭhamaṃ gāmato piṇḍāya paṭikkamati tena āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ avakkārapāṭiṃ dhovitvā upaṭṭhāpetabbaṃ 2- pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjitabbaṃ no ce ākaṅkhati apaharite vā chaḍḍetabbaṃ appāṇake vā udake opilāpetabbaṃ tena āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ avakkārapāṭiṃ dhovitvā paṭisāmetabbaṃ pānīyaṃ paribhojanīyaṃ @Footnote: 1 Yu. Ma. ulloketabbaṃ. 2 Ma. avakkārapāṭi ...tabbā.

--------------------------------------------------------------------------------------------- page233.

Paṭisāmetabbaṃ bhattaggaṃ sammajjitabbaṃ yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ tena upaṭṭhāpetabbaṃ sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ na ca tappaccayā vācā bhinditabbā {427.5} idaṃ kho bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhikkhūhi sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 229-233. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4596&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4596&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=426&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=426              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]