ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [442]   Tena   kho   pana   samayena   antevāsikā  ācariyesu
na   sammā   vattanti   .   ye   te   bhikkhū   appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti    kathaṃ    hi   nāma   antevāsikā
ācariyesu   na   sammā   vattissantīti   .  athakho  te  bhikkhū  bhagavato
etamatthaṃ    ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave   antevāsikā
ācariyesu   na  sammā  vattantīti  .  saccaṃ  bhagavāti  .pe.  vigarahitvā
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  tenahi  bhikkhave  antevāsikānaṃ
bhikkhūnaṃ    ācariyesu    vattaṃ    paññāpessāmi   yathā   antevāsikehi
bhikkhūhi ācariyesu sammā vattitabbaṃ.
     [443]  Antevāsikena  bhikkhave  ācariyamhi  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   kālasseva   uṭṭhāya   upāhanā   omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
upanāmetabbā   yāguṃ   pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā
nīcaṃ   katvā   sādhukaṃ  aparighaṃsantena  dhovitvā  paṭisāmetabbaṃ  ācariyamhi
vuṭṭhite  āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo hoti so deso
sammajjitabbo
     {443.1}   sace   ācariyo  gāmaṃ  pavisitukāmo  hoti   nivāsanaṃ
dātabbaṃ         paṭinivāsanaṃ         paṭiggahetabbaṃ         kāyabandhanaṃ
dātabbaṃ     saguṇaṃ     katvā     saṅghāṭiyo     dātabbā    dhovitvā
Patto   saudako   1-  dātabbo  sace  ācariyo  pacchāsamaṇaṃ  ākaṅkhati
timaṇḍalaṃ     paṭicchādentena     parimaṇḍalaṃ    nivāsetvā    kāyabandhanaṃ
bandhitvā   saguṇaṃ   katvā   saṅghāṭiyo   pārupitvā  gaṇṭhikaṃ  paṭimuñcitvā
dhovitvā    pattaṃ    gahetvā    ācariyassa    pacchāsamaṇena   hotabbaṃ
nātidūre     gantabbaṃ     nāccāsanne     gantabbaṃ     pattapariyāpannaṃ
paṭiggahetabbaṃ    na    ācariyassa    bhaṇamānassa    antarantarā    kathā
opātetabbā    ācariyo   āpattisāmantā   bhaṇamāno   nivāretabbo
nivattantena    paṭhamataraṃ   āgantvā   āsanaṃ   paññāpetabbaṃ   pādodakaṃ
pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ     paccuggantvā    pattacīvaraṃ
paṭiggahetabbaṃ     paṭinivāsanaṃ     dātabbaṃ     nivāsanaṃ     paṭiggahetabbaṃ
sace   cīvaraṃ   sinnaṃ   hoti   muhuttaṃ   uṇhe   otāpetabbaṃ   na   ca
uṇhe    cīvaraṃ    nidahitabbaṃ    cīvaraṃ    saṃharitabbaṃ    cīvaraṃ   saṃharantena
caturaṅgulaṃ    kaṇṇaṃ    ussādetvā    cīvaraṃ    saṃharitabbaṃ   mā   majjhe
bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ
     {443.2}   sace   piṇḍapāto   hoti  ācariyo  ca  bhuñjitukāmo
hoti    udakaṃ   datvā   piṇḍapāto  upanāmetabbo  ācariyo  pānīyena
pucchitabbo   bhuttāvissa   udakaṃ  datvā  pattaṃ  paṭiggahetvā  nīcaṃ  katvā
sādhukaṃ  aparighaṃsantena  dhovitvā  vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo
na    ca   uṇhe   patto   nidahitabbo   pattacīvaraṃ   nikkhipitabbaṃ   pattaṃ
nikkhipantena   ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena
@Footnote: 1 Ma. sodako.
Heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā  patto  nikkhipitabbo
na   ca   anantarahitāya   bhūmiyā  patto  nikkhipitabbo  cīvaraṃ  nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ     nikkhipitabbaṃ     ācariyamhi    vuṭṭhite    āsanaṃ    uddharitabbaṃ
pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   paṭisāmetabbaṃ   sace   so   deso
uklāpo hoti so deso sammajjitabbo
     {443.3}  sace  ācariyo  nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ
sace  sītena  attho  hoti  sītaṃ  paṭiyādetabbaṃ  sace uṇhena attho hoti
uṇhaṃ   paṭiyādetabbaṃ   sace   ācariyo   jantāgharaṃ   pavisitukāmo  hoti
cuṇṇaṃ    sannetabbaṃ    mattikā    temetabbā    jantāgharapīṭhaṃ   ādāya
ācariyassa   piṭṭhito   piṭṭhito   gantvā   jantāgharapīṭhaṃ   datvā   cīvaraṃ
paṭiggahetvā    ekamantaṃ    nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā
dātabbā     sace     ussahati     jantāgharaṃ    pavisitabbaṃ    jantāgharaṃ
pavisantena    mattikāya   mukhaṃ   makkhetvā   purato   ca   pacchato   ca
paṭicchādetvā    jantāgharaṃ   pavisitabbaṃ   na   there   bhikkhū   anupakhajja
nisīditabbaṃ    na    navā   bhikkhū   āsanena   paṭibāhitabbā   jantāghare
ācariyassa   parikammaṃ   kātabbaṃ   jantāgharā   nikkhamantena   jantāgharapīṭhaṃ
ādāya   purato  ca  pacchato  ca  paṭicchādetvā  jantāgharā  nikkhamitabbaṃ
udakepi   ācariyassa   parikammaṃ   kātabbaṃ  nahātena  paṭhamataraṃ  uttaritvā
Attano    gattaṃ   vodakaṃ   katvā   nivāsetvā   ācariyassa   gattato
udakaṃ     pamajjitabbaṃ     nivāsanaṃ     dātabbaṃ     saṅghāṭi    dātabbā
jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā   āsanaṃ   paññāpetabbaṃ
pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ   ācariyo   pānīyena
pucchitabbo    sace   uddisāpetukāmo   hoti   uddisāpetabbo   sace
paripucchitukāmo hoti paripucchitabbo
     {443.4}  yasmiṃ vihāre ācariyo viharati sace so vihāro uklāpo
hoti   sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ  pattacīvaraṃ
nīharitvā   ekamantaṃ   nikkhipitabbaṃ   nisīdanapaccattharaṇaṃ  nīharitvā  ekamantaṃ
nikkhipitabbaṃ    bhisibimbohanaṃ    nīharitvā   ekamantaṃ   nikkhipitabbaṃ   mañco
nīcaṃ   katvā  sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena  kavāṭapiṭṭhaṃ  nīharitvā
ekamantaṃ    nikkhipitabbo    pīṭhaṃ   nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena
asaṅghaṭṭantena     kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā    kheḷamallako
nīharitvā     ekamantaṃ     nikkhipitabbo     apassenaphalakaṃ     nīharitvā
ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ    yathāpaññattaṃ    sallakkhetvā
nīharitvā    ekamantaṃ   nikkhipitabbaṃ   sace   vihāre   santānakaṃ   hoti
ullokā        paṭhamaṃ       ohāretabbaṃ       ālokasandhikaṇṇabhāgā
pamajjitabbā      sace      gerukaparikammakatā      bhitti     kaṇṇakitā
hoti     coḷakaṃ     temetvā     pīḷetvā     pamajjitabbā    sace
Kāḷavaṇṇakatā   bhūmi   kaṇṇakitā   hoti   coḷakaṃ   temetvā   pīḷetvā
pamajjitabbā    sace    akatā   hoti   bhūmi   udakena   paripphosetvā
sammajjitabbā    mā   vihāro   rajena   ūhaññīti   saṅkāraṃ   vicinitvā
ekamantaṃ chaḍḍetabbaṃ
     {443.5}   bhummattharaṇaṃ   otāpetvā   sodhetvā  pappoṭetvā
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā     pamajjitvā     atiharitvā    yathāṭhāne    ṭhapetabbā
mañco   otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ  katvā  sādhukaṃ
aparighaṃsantena    asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ
paññāpetabbo    pīṭhaṃ   otāpetvā   sodhetvā   pappoṭetvā   nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ  atiharitvā
yathāpaññattaṃ    paññāpetabbaṃ    bhisibimbohanaṃ   otāpetvā   sodhetvā
pappoṭetvā     atiharitvā    yathāpaññattaṃ    paññāpetabbaṃ    nisīdana-
paccattharaṇaṃ    otāpetvā    sodhetvā    pappoṭetvā   atiharitvā
yathāpaññattaṃ    paññāpetabbaṃ    kheḷamallako   otāpetvā   pamajjitvā
atiharitvā    yathāṭhāne    ṭhapetabbo    apassenaphalakaṃ    otāpetvā
pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbaṃ   pattacīvaraṃ   nikkhipitabbaṃ
pattaṃ   nikkhipantena  ekena  hatthena  pattaṃ  gahetvā  ekena  hatthena
heṭṭhāmañcaṃ   vā   heṭṭhāpīṭhaṃ   vā   parāmasitvā  patto  nikkhipitabbo
na   ca   anantarahitāya   bhūmiyā  patto  nikkhipitabbo  cīvaraṃ  nikkhipantena
ekena   hatthena   cīvaraṃ   gahetvā   ekena   hatthena  cīvaravaṃsaṃ  vā
Cīvararajjuṃ   vā   pamajjitvā   pārato   antaṃ   orato   bhogaṃ  katvā
cīvaraṃ nikkhipitabbaṃ
     {443.6}   sace   puratthimā   sarajā  vātā  vāyanti  puratthimā
vātapānā    thaketabbā    sace   pacchimā   sarajā   vātā   vāyanti
pacchimā    vātapānā    thaketabbā   sace   uttarā   sarajā   vātā
vāyanti    uttarā   vātapānā   thaketabbā   sace   dakkhiṇā   sarajā
vātā   vāyanti   dakkhiṇā   vātapānā   thaketabbā   sace   sītakālo
hoti    divā    vātapānā    vivaritabbā    rattiṃ   thaketabbā   sace
uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā
     {443.7}   sace   pariveṇaṃ  uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace    aggisālā    uklāpā    hoti    aggisālā    sammajjitabbā
sace    vaccakuṭī    uklāpā    hoti   vaccakuṭī   sammajjitabbā   sace
pānīyaṃ    na   hoti   pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na
hoti    paribhojanīyaṃ    upaṭṭhāpetabbaṃ    sace   ācamanakumbhiyā    udakaṃ
na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
     {443.8}  sace  ācariyassa  anabhirati uppannā hoti antevāsikena
vūpakāsetabbo  vūpakāsāpetabbo dhammakathā vāssa kātabbā sace ācariyassa
kukkuccaṃ   uppannaṃ   hoti   antevāsikena   vinodetabbaṃ  vinodāpetabbaṃ
dhammakathā    vāssa    kātabbaṃ   sace   ācariyassa   diṭṭhigataṃ   uppannaṃ
Hoti   antevāsikena   vivecetabbaṃ   vivecāpetabbaṃ   dhammakathā  vāssa
kātabbā
     {443.9}  sace  ācariyo  garudhammaṃ ajjhāpanno hoti parivāsāraho
antevāsikena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho  ācariyassa
parivāsaṃ   dadeyyāti   sace   ācariyo   mūlāya   paṭikassanāraho  hoti
antevāsikena   ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho  ācariyaṃ
mūlāya    paṭikasseyyāti    sace    ācariyo    mānattāraho    hoti
antevāsikena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho  ācariyassa
mānattaṃ  dadeyyāti  sace  ācariyo  abbhānāraho  hoti  antevāsikena
ussukkaṃ    kātabbaṃ   kinti   nu   kho   saṅgho   ācariyaṃ   abbheyyāti
sace   saṅgho   ācariyassa   kammaṃ   kattukāmo   hoti   tajjanīyaṃ   vā
niyassaṃ    vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā
antevāsikena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho  ācariyassa
kammaṃ   na   kareyya   lahukāya   vā   pariṇāmeyyāti  kataṃ  vā  panassa
hoti    saṅghena    kammaṃ    tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ
vā    paṭisāraṇīyaṃ    vā   ukkhepanīyaṃ   vā   antevāsikena   ussukkaṃ
kātabbaṃ   kinti   nu   kho  ācariyo  sammā  vatteyya  lomaṃ  pāteyya
netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti
     {443.10}  sace  ācariyassa  cīvaraṃ  dhovitabbaṃ hoti antevāsikena
dhovitabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti nu kho ācariyassa cīvaraṃ dhoviyethāti
sace    ācariyassa   cīvaraṃ   kātabbaṃ   hoti   antevāsikena   kātabbaṃ
Ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  ācariyassa  cīvaraṃ  kariyethāti
sace    ācariyassa   rajanaṃ   pacitabbaṃ   hoti   antevāsikena   pacitabbaṃ
ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  ācariyassa  rajanaṃ  paciyethāti
sace   ācariyassa   cīvaraṃ   rajetabbaṃ   hoti   antevāsikena  rajetabbaṃ
ussukkaṃ   vā   kātabbaṃ   kinti   nu  kho  ācariyassa  cīvaraṃ  rajiyethāti
cīvaraṃ   rajentena   sādhukaṃ   samparivattakaṃ   samparivattakaṃ   rajetabbaṃ   na
ca acchinne theve pakkamitabbaṃ
     {443.11}  na  ācariyaṃ  anāpucchā  ekaccassa  patto  dātabbo
na  ekaccassa  patto  paṭiggahetabbo  na  ekaccassa  cīvaraṃ  dātabbaṃ  na
ekaccassa   cīvaraṃ   paṭiggahetabbaṃ   na  ekaccassa  parikkhāro  dātabbo
na   ekaccassa   parikkhāro   paṭiggahetabbo   na   ekaccassa   kesā
chedetabbā   na   ekaccena   kesā   chedāpetabbā   na  ekaccassa
parikammaṃ   kātabbaṃ  na  ekaccena  parikammaṃ  kārāpetabbaṃ  na  ekaccassa
veyyāvacco  kātabbo  na  ekaccena  veyyāvacco  kārāpetabbo  na
ekaccassa    pacchāsamaṇena    hotabbaṃ    na    ekacco   pacchāsamaṇo
ādātabbo   na   ekaccassa   piṇḍapāto   nīharitabbo   na  ekaccena
piṇḍapāto     nīharāpetabbo    na    ācariyaṃ    anāpucchā    gāmo
pavisitabbo    na    susānaṃ   gantabbaṃ   na   disā   pakkamitabbā   sace
ācariyo    gilāno    hoti    yāvajīvaṃ    upaṭṭhātabbo    vuṭṭhānassa
āgametabbaṃ   idaṃ   kho   bhikkhave   antevāsikānaṃ   ācariyesu   vattaṃ
Yathā antevāsikehi ācariyesu sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 259-267. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5203              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5203              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=442&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=442              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]