ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [444]   Tena   kho  pana  samayena  ācariyā  antevāsikesu  na
sammā   vattanti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi    nāma   ācariyā   antevāsikesu
na   sammā   vattissantīti   .   athakho   te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
ācariyā   antevāsikesu   na   sammā   vattantīti   .  saccaṃ  bhagavāti
.pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi
bhikkhave    ācariyānaṃ    antevāsikesu   vattaṃ   paññāpessāmi   yathā
ācariyehi antevāsikesu sammā vattitabbaṃ.
     [445]  Ācariyena  bhikkhave  antevāsikamhi  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā  ācariyena  bhikkhave  antevāsiko  saṅgahetabbo
anuggahetabbo    uddesena    paripucchāya    ovādena    anusāsaniyā
sace   ācariyassa   patto   hoti   antevāsikassa   patto   na  hoti
ācariyena   antevāsikassa   patto   dātabbo   ussukkaṃ  vā  kātabbaṃ
kinti   nu  kho  antevāsikassa  patto  uppajjiyethāti  sace  ācariyassa
cīvaraṃ   hoti  antevāsikassa  cīvaraṃ  na  hoti  ācariyena  antevāsikassa
cīvaraṃ   dātabbaṃ   ussukkaṃ   vā  kātabbaṃ  kinti  nu  kho  antevāsikassa
cīvaraṃ     uppajjiyethāti     sace    ācariyassa    parikkhāro    hoti
Antevāsikassa    parikkhāro    na   hoti   ācariyena   antevāsikassa
parikkhāro    dātabbo    ussukkaṃ    vā   kātabbaṃ   kinti   nu   kho
antevāsikassa parikkhāro uppajjiyethāti
     {445.1}  sace  antevāsiko  gilāno  hoti  kālasseva uṭṭhāya
dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ   dātabbaṃ   āsanaṃ   paññāpetabbaṃ   sace
yāgu  hoti  bhājanaṃ  dhovitvā  yāgu  upanāmetabbā  yāguṃ  pītassa  udakaṃ
datvā    bhājanaṃ   paṭiggahetvā   nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena
dhovitvā   paṭisāmetabbaṃ   antevāsikamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ
sace so deso uklāpo hoti so deso sammajjitabbo
     {445.2}  sace  antevāsiko  gāmaṃ  pavisitukāmo  hoti  nivāsanaṃ
dātabbaṃ    paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ   saguṇaṃ
katvā   saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako  dātabbo
ettāvatā     nivattissatīti     āsanaṃ     paññāpetabbaṃ     pādodakaṃ
pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ     paccuggantvā    pattacīvaraṃ
paṭiggahetabbaṃ    paṭinivāsanaṃ    dātabbaṃ   nivāsanaṃ   paṭiggahetabbaṃ   sace
cīvaraṃ   sinnaṃ   hoti   muhuttaṃ   uṇhe   otāpetabbaṃ   na   ca  uṇhe
cīvaraṃ    nidahitabbaṃ    cīvaraṃ    saṃharitabbaṃ   cīvaraṃ   saṃharantena   caturaṅgulaṃ
kaṇṇaṃ   ussādetvā   cīvaraṃ   saṃharitabbaṃ   mā   majjhe  bhaṅgo  ahosīti
obhoge kāyabandhanaṃ kātabbaṃ
     {445.3}  sace  piṇḍapāto  hoti  antevāsiko  ca  bhuñjitukāmo
hoti       udakaṃ       datvā       piṇḍapāto       upanāmetabbo
Antevāsiko    pānīyena    pucchitabbo    bhuttāvissa    udakaṃ   datvā
pattaṃ   paṭiggahetvā   nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   dhovitvā
vodakaṃ    katvā    muhuttaṃ   uṇhe   otāpetabbo   na   ca   uṇhe
patto    nidahitabbo    pattacīvaraṃ    nikkhipitabbaṃ    pattaṃ    nikkhipantena
.pe.   cīvaraṃ   nikkhipantena   .pe.   pārato   antaṃ   orato  bhogaṃ
katvā     cīvaraṃ     nikkhipitabbaṃ    antevāsikamhi    vuṭṭhite    āsanaṃ
uddharitabbaṃ      pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     paṭisāmetabbaṃ
sace so deso uklāpo hoti so deso sammajjitabbo
     {445.4}   sace   antevāsiko   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ   sace   sītena   attho   hoti  sītaṃ  paṭiyādetabbaṃ  sace
uṇhena    attho   hoti   uṇhaṃ   paṭiyādetabbaṃ   sace   antevāsiko
jantāgharaṃ   pavisitukāmo   hoti   cuṇṇaṃ  sannetabbaṃ  mattikā  temetabbā
jantāgharapīṭhaṃ   ādāya  gantvā  jantāgharapīṭhaṃ  datvā  cīvaraṃ  paṭiggahetvā
ekamantaṃ    nikkhipitabbaṃ    cuṇṇaṃ   dātabbaṃ   mattikā   dātabbā   sace
ussahati    jantāgharaṃ    pavisitabbaṃ    jantāgharaṃ    pavisantena   mattikāya
mukhaṃ   makkhetvā   purato   ca   pacchato   ca  paṭicchādetvā  jantāgharaṃ
pavisitabbaṃ   na   there   bhikkhū   anupakhajja   nisīditabbaṃ   na  navā  bhikkhū
āsanena paṭibāhitabbā
     {445.5}    jantāghare    antevāsikassa    parikammaṃ    kātabbaṃ
jantāgharā     nikkhamantena     jantāgharapīṭhaṃ    ādāya    purato    ca
pacchato    ca    paṭicchādetvā    jantāgharā    nikkhamitabbaṃ    udakepi
Antevāsikassa    parikammaṃ    kātabbaṃ   nahātena   paṭhamataraṃ   uttaritvā
attano   gattaṃ   vodakaṃ   katvā   nivāsetvā  antevāsikassa  gattato
udakaṃ   pamajjitabbaṃ   nivāsanaṃ   dātabbaṃ   saṅghāṭi  dātabbā  jantāgharapīṭhaṃ
ādāya    paṭhamataraṃ    āgantvā    āsanaṃ    paññāpetabbaṃ   pādodakaṃ
pādapīṭhaṃ     pādakathalikaṃ     upanikkhipitabbaṃ     antevāsiko    pānīyena
pucchitabbo
     {445.6}  yasmiṃ  vihāre  antevāsiko  viharati  sace so vihāro
uklāpo   hoti  sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ
pattacīvaraṃ   nīharitvā  ekamantaṃ  nikkhipitabbaṃ  .pe.  sace  ācamanakumbhiyā
udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
     {445.7}    sace   antevāsikassa   anabhirati   uppannā   hoti
ācariyena    vūpakāsetabbo    vūpakāsāpetabbo    dhammakathā    vāssa
kātabbā   sace   antevāsikassa   kukkuccaṃ   uppannaṃ  hoti  ācariyena
vinodetabbaṃ    vinodāpetabbaṃ    dhammakathā    vāssa   kātabbā   sace
antevāsikassa    diṭṭhigataṃ    uppannaṃ   hoti   ācariyena   vivecetabbaṃ
vivecāpetabbaṃ dhammakathā vāssa kātabbā
     {445.8}   sace   antevāsiko   garudhammaṃ   ajjhāpanno   hoti
parivāsāraho   ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho
antevāsikassa    parivāsaṃ    dadeyyāti   sace   antevāsiko   mūlāya
paṭikassanāraho     hoti     ācariyena    ussukkaṃ    kātabbaṃ    kinti
nu    kho    saṅgho    antevāsikaṃ    mūlāya    paṭikasseyyāti   sace
antevāsiko      mānattāraho      hoti     ācariyena     ussukkaṃ
Kātabbaṃ   kinti   nu   kho   saṅgho  antevāsikassa  mānattaṃ  dadeyyāti
sace    antevāsiko    abbhānāraho    hoti    ācariyena   ussukkaṃ
kātabbaṃ   kinti   nu   kho   saṅgho   antevāsikaṃ   abbheyyāti   sace
saṅgho    antevāsikassa    kammaṃ    kattukāmo   hoti   tajjanīyaṃ   vā
niyassaṃ    vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ   vā
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho  antevāsikassa
kammaṃ   na   kareyya   lahukāya   vā   pariṇāmeyyāti  kataṃ  vā  panassa
hoti   saṅghena   kammaṃ   tajjanīyaṃ   vā   niyassaṃ   vā  pabbājanīyaṃ  vā
paṭisāraṇīyaṃ    vā    ukkhepanīyaṃ   vā   ācariyena   ussukkaṃ   kātabbaṃ
kinti   nu   kho   antevāsiko   sammā   vatteyya   lomaṃ   pāteyya
netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti
     {445.9}  sace  antevāsikassa  cīvaraṃ  dhovitabbaṃ  hoti ācariyena
ācikkhitabbaṃ   evaṃ  dhoveyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
antevāsikassa   cīvaraṃ  dhoviyethāti  sace  antevāsikassa  cīvaraṃ  kātabbaṃ
hoti    ācariyena   ācikkhitabbaṃ   evaṃ   kareyyāsīti   ussukkaṃ   vā
kātabbaṃ   kinti   nu   kho   antevāsikassa   cīvaraṃ   kariyethāti   sace
antevāsikassa    rajanaṃ    pacitabbaṃ    hoti    ācariyena   ācikkhitabbaṃ
evaṃ  paceyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho  antevāsikassa
rajanaṃ    paciyethāti    sace   antevāsikassa   cīvaraṃ   rajetabbaṃ   hoti
ācariyena     ācikkhitabbaṃ     evaṃ    rajeyyāsīti    ussukkaṃ    vā
Kātabbaṃ   kinti   nu   kho   antevāsikassa   cīvaraṃ   rajiyethāti   cīvaraṃ
rajentena    sādhukaṃ    samparivattakaṃ   samparivattakaṃ   rajetabbaṃ   na   ca
acchinne   theve   pakkamitabbaṃ   sace   antevāsiko   gilāno   hoti
yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ
     {445.10}    idaṃ   kho   bhikkhave   ācariyānaṃ   antevāsikesu
vattaṃ yathā ācariyehi antevāsikesu sammā vattitabbanti.
                 Vattakkhandhakaṃ niṭṭhitaṃ aṭṭhamaṃ.
       Imamhi khandhake vatthū ekūnavīsati 1- vattā catuddasa 2-.
                                     -----------



             The Pali Tipitaka in Roman Character Volume 7 page 267-272. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5368              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5368              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=444&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=444              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]