ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [78]   Tena   kho   pana   samayena  vesāliyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi  aṭṭhitā  3-  hoti  .  bhikkhū  paṇītāni  bhojanāni  bhuñjitvā
@Footnote: 1 Ma. addhāno. 2 Ma. Yu. ottharakanti. 3 Yu. adhiṭṭhitā. Rā. paṭṭhitā.
Abhisannakāyā   honti   bahvābādhā   .   athakho  jīvako  komārabhacco
vesāliṃ   agamāsi   kenacideva   karaṇīyena   .   addasā   kho  jīvako
komārabhacco    bhikkhū    abhisannakāye    bahvābādhe   disvāna   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   jīvako   komārabhacco  bhagavantaṃ
etadavoca    etarahi    bhante    bhikkhū    abhisannakāyā   bahvābādhā
sādhu    bhante   bhagavā   bhikkhūnaṃ   caṅkamañca   jantāgharañca   anujānātu
evaṃ    bhikkhū   appābādhā   bhavissantīti   .   athakho   bhagavā   jīvakaṃ
komārabhaccaṃ    dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi
sampahaṃsesi   .   athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [79]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi   anujānāmi   bhikkhave   caṅkamañca
jantāgharañcāti.
     [80]  Tena  kho  pana  samayena  bhikkhū  visame caṅkame caṅkamanti.
Pādā  dukkhā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave samaṃ kātunti.
     [81]   Tena   kho  pana  samayena  caṅkamo  nīcavatthuko  hoti .
Udakena  otthariyati  .pe.  anujānāmi  bhikkhave  uccavatthukaṃ  kātunti .
Cayo    paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ   tayo   caye
iṭṭhakācayaṃ     silācayaṃ    dārucayanti    .    ārohantā    vihaññanti
.pe.    anujānāmi    bhikkhave    tayo    sopāṇe    iṭṭhakāsopāṇaṃ
silāsopāṇaṃ    dārusopāṇanti    .    ārohantā   paripatanti   .pe.
Anujānāmi bhikkhave ālambanabāhanti.
     [82]   Tena   kho   pana   samayena   bhikkhū  caṅkame  caṅkamantā
paripatanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
caṅkamanavedikanti.
     [83]   Tena   kho  pana  samayena  bhikkhū  ajjhokāse  caṅkamantā
sītenapi   uṇhenapi   kilamanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    caṅkamanasālanti   .   caṅkamanasālāyaṃ   tiṇacuṇṇaṃ
paripatati   .pe.  anujānāmi  bhikkhave  ogumbetvā  2-  ullittāvalittaṃ
kātuṃ    setavaṇṇaṃ    kāḷavaṇṇaṃ    gerukaparikammaṃ   mālākammaṃ   latākammaṃ
makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
     [84]  Tena  kho  pana  samayena jantāgharaṃ nīcavatthukaṃ hoti. Udakena
otthariyati   .pe.   anujānāmi  bhikkhave  uccavatthukaṃ  kātunti  .  cayo
paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ   dārucayanti   .   ārohantā   vihaññanti   .pe.  anujānāmi
bhikkhave    tayo    sopāṇe    iṭṭhakāsopāṇaṃ    silāsopāṇaṃ   dāru-
sopāṇanti   .   ārohantā   paripatanti   .pe.  anujānāmi  bhikkhave
@Footnote: 1 Ma. Yu. ogumphetvā.
Ālambanabāhanti   .   jantāgharassa  kavāṭaṃ  na  hoti  .pe.  anujānāmi
bhikkhave   kavāṭaṃ   piṭṭhasaṅghāṭaṃ   udukkhalikaṃ  uttarapāsakaṃ  aggaḷavaṭṭiṃ  1-
kapisīsakaṃ   sūcikaṃ   ghaṭikaṃ   tālacchiddaṃ  āviñchanacchiddaṃ  āviñchanarajjunti .
Jantāgharassa   kuḍḍapādo   jīrati   .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   maṇḍalikaṃ   kātunti   .   jantāgharassa   dhūmanettaṃ
na hoti .pe. Anujānāmi bhikkhave dhūmanettanti.
     [85]  Tena  kho  pana  samayena  bhikkhū  khuddake  jantāghare majjhe
aggiṭṭhānaṃ   karonti   .   upacāro   na   hoti   .pe.   anujānāmi
bhikkhave   khuddake   jantāghare   ekamantaṃ   aggiṭṭhānaṃ  kātuṃ  mahallake
majjheti   .   jantāghare  aggi  mukhaṃ  ḍahati  .pe.  anujānāmi  bhikkhave
mukhamattikanti    .    hatthena   mattikaṃ   tementi   .pe.   anujānāmi
bhikkhave    mattikādoṇikanti   .   mattikā   duggandhā   honti   .pe.
Anujānāmi bhikkhave vāsetunti.
     [86]  Tena  kho  pana  samayena  jantāghare aggi kāyaṃ ḍahati .pe.
Anujānāmi   bhikkhave   udakaṃ   atiharitunti  .  pāṭiyāpi  pattenapi  udakaṃ
atiharanti  .pe.  anujānāmi  bhikkhave  udakanidhānaṃ  2-  udakasarāvakanti.
Jantāgharaṃ    tiṇacchadanaṃ    na    sedeti   .pe.   anujānāmi   bhikkhave
ogumbetvā  3-  ullittāvalittaṃ  kātunti  .  jantāgharaṃ  cikkhallaṃ  hoti
.pe.  anujānāmi  bhikkhave  santharituṃ  tayo  santhāre  4- iṭṭhakāsanthāraṃ
@Footnote: 1 Ma. aggaḷavaṭṭikaṃ. 2 Yu. udakaṭṭhānaṃ. 3 Ma. Yu. ogumphetvā.
@4 Ma. santhare.
Silāsanthāraṃ   dārusanthāranti   .  cikkhallaṃyeva  hoti  .pe.  anujānāmi
bhikkhave   dhovitunti   .   udakaṃ   santiṭṭhati  .pe.  anujānāmi  bhikkhave
udakaniddhamananti.
     [87]  Tena  kho  pana  samayena  bhikkhū  jantāghare  chamāyaṃ nisīdanti
gattāni kaṇḍavanti 1- .pe. Anujānāmi bhikkhave jantāgharapīṭhanti.
     [88]  Tena  kho  pana  samayena  jantāgharaṃ  aparikkhittaṃ hoti .pe.
Anujānāmi    bhikkhave    parikkhipituṃ    tayo   pākāre   iṭṭhakāpākāraṃ
silāpākāraṃ   dārupākāranti  .  koṭṭhako  na  hoti  .pe.  anujānāmi
bhikkhave   koṭṭhakanti   .   koṭṭhako   nīcavatthuko   hoti   .  udakena
otthariyati   .pe.   anujānāmi  bhikkhave  uccavatthukaṃ  kātunti  .  cayo
paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ   dārucayanti   .   ārohantā   vihaññanti   .pe.  anujānāmi
bhikkhave  tayo  sopāṇe  iṭṭhakāsopāṇaṃ  silāsopāṇaṃ  dārusopāṇanti .
Ārohantā   paripatanti  .pe.  anujānāmi  bhikkhave  ālambanabāhanti .
Koṭṭhakassa   kavāṭaṃ   na   hoti   .pe.   anujānāmi   bhikkhave  kavāṭaṃ
piṭṭhasaṅghāṭaṃ    udukkhalikaṃ    uttarapāsakaṃ    aggaḷavaṭṭiṃ    2-   kapisīsakaṃ
sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti.
     [89]  Tena  kho  pana  samayena  koṭṭhake  tiṇacuṇṇaṃ paripatati .pe.
Anujānāmi    bhikkhave    ogumbetvā    3-    ullittāvalittaṃ   kātuṃ
@Footnote: 1 Ma. kaṇḍūvanti. Yu. kaṇḍuvanti. 2 Ma. aggaḷavaṭṭikaṃ. 3 Ma. Yu. ogumphetvā.
Setavaṇṇaṃ      kāḷavaṇṇaṃ     gerukaparikammaṃ     mālākammaṃ     latākammaṃ
makaradantakaṃ    pañcapaṭṭhikanti    .    pariveṇaṃ   cikkhallaṃ   hoti   .pe.
Anujānāmi   bhikkhave   marumbaṃ   upakiritunti   .  na  pariyāpuṇanti  .pe.
Anujānāmi   bhikkhave   padarasilaṃ   1-   nikkhipitunti   .  udakaṃ  santiṭṭhati
.pe. Anujānāmi bhikkhave udakaniddhamananti.



             The Pali Tipitaka in Roman Character Volume 7 page 29-34. https://84000.org/tipitaka/read/roman_read.php?B=7&A=569              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=569              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=78&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=9              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]