ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [519]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
@Footnote: 1 Ma. Yu. bahutthikāni. 2 Ma. mañjiṭhikā. 3 Ma. Yu. Rā. āḷiṃ. 4 Ma.
@anatikkamāya. 5 Yu. bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ.
Ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ  etadavoca  kathāhaṃ  bhante
imāsu    sākiyānīsu   paṭipajjāmīti   .   athakho   bhagavā   mahāpajāpatiṃ
gotamiṃ  dhammiyā  kathāya  sandassesi  samādapesi  samuttejasei sampahaṃsesi.
Athakho   mahāpajāpatī   gotamī   bhagavatā   dhammiyā   kathāya   sandassitā
samādapitā     samuttejitā     sampahaṃsitā     bhagavantaṃ    abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave bhikkhūhi bhikkhuniyo upasampādetunti.
     [520]   Athakho   tā  bhikkhuniyo  mahāpajāpatiṃ  gotamiṃ  etadavocuṃ
ayyā    anupasampannā    mayañcamhā    1-   upasampannā   evaṃ   hi
bhagavatā     paññattaṃ    bhikkhūhi    bhikkhuniyo    upasampādetabbāti   .
Athakho    mahāpajāpatī    gotamī   yenāyasmā   ānando   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ  ānandaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ    ṭhitā    kho   mahāpajāpatī   gotamī   āyasmantaṃ   ānandaṃ
etadavoca   imā   maṃ   bhante   ānanda  bhikkhuniyo  evamāhaṃsu  ayyā
anupasampannā   mayañcamhā   upasampannā   evaṃ   hi   bhagavatā  paññattaṃ
bhikkhūhi   bhikkhuniyo   upasampādetabbāti   .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
@Footnote: 1 Yu. Rā. mayamhā.
Bhagavantaṃ   etadavoca   mahāpajāpatī   bhante   gotamī   evamāha   imā
maṃ    bhante   ānanda   bhikkhuniyo   evamāhaṃsu   ayyā   anupasampannā
mayañcamhā    upasampannā    evaṃ    hi    bhagavatā   paññattaṃ   bhikkhūhi
bhikkhuniyo   upasampādetabbāti   .   yadaggena   ānanda  mahāpajāpatiyā
gotamiyā aṭṭha garudhammā paṭiggahitā tadevassā 1- upasampannāti.
     [521]   Athakho   mahāpajāpatī   gotamī   yenāyasmā   ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī  gotamī
āyasmantaṃ   ānandaṃ   etadavoca   ekāhaṃ   bhante   ānanda  bhagavantaṃ
varaṃ   yācāmi   sādhu  bhante  bhagavā  anujāneyya  bhikkhūnañca  bhikkhunīnañca
yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.
     {521.1}  Athakho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   ānando   bhagavantaṃ  etadavoca  mahāpajāpatī
bhante   gotamī   evamāha   ekāhaṃ   bhante   ānanda   bhagavantaṃ  varaṃ
yācāmi   sādhu   bhante   bhagavā   anujāneyya   bhikkhūnañca   bhikkhunīnañca
yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.
     {521.2}  Aṭṭhānametaṃ  ānanda anavakāso yaṃ tathāgato anujāneyya
mātugāmassa    abhivādanaṃ    paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   ime
hi    nāma    ānanda    aññatitthiyā    durakkhātadhammā    mātugāmassa
@Footnote: 1 Ma. Yu. tadeva sā.
Abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   na   karissanti  kimaṅgaṃ
pana    tathāgato    anujānissanti   mātugāmassa   abhivādanaṃ   paccuṭṭhānaṃ
añjalikammaṃ    sāmīcikammanti    .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi  na  bhikkhave
mātugāmassa     abhivādanaṃ     paccuṭṭhānaṃ     añjalikammaṃ     sāmīcikammaṃ
kātabbaṃ yo kareyya āpatti dukkaṭassāti.
     [522]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhitā   kho   mahāpajāpatī   gotamī   bhagavantaṃ   etadavoca   yāni  tāni
bhante    bhikkhunīnaṃ    sikkhāpadāni    bhikkhūhi    sādhāraṇāni   kathaṃ   mayaṃ
bhante   tesu   sikkhāpadesu   paṭipajjāmāti   .   yāni   tāni  gotami
bhikkhunīnaṃ    sikkhāpadāni   bhikkhūhi   sādhāraṇāni   yathā   bhikkhū   sikkhanti
tathā   tesu   sikkhāpadesu   sikkhathāti   .   yāni   pana  tāni  bhante
bhikkhunīnaṃ   sikkhāpadāni   bhikkhūhi   asādhāraṇāni   kathaṃ  mayaṃ  bhante  tesu
sikkhāpadesu  paṭipajjāmāti  .  yāni  tāni  gotami  bhikkhunīnaṃ  sikkhāpadāni
bhikkhūhi asādhāraṇāni yathāpaññattesu sikkhāpadesu sikkhathāti.
     [523]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhitā    kho   mahāpajāpatī   gotamī   bhagavantaṃ   etadavoca
sādhu   bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato
Dhammaṃ    sutvā   ekā   vūpakaṭṭhā   appamattā   ātāpinī   pahitattā
vihareyyanti  .  ye  kho  tvaṃ  gotami  dhamme  jāneyyāsi  ime dhammā
sarāgāya    1-    saṃvattanti   no   virāgāya   saññogāya   saṃvattanti
no   visaññogāya   ācayāya   saṃvattanti   no   apacayāya   mahicchatāya
saṃvattanti   no   appicchatāya   asantuṭṭhiyā   saṃvattanti  no  santuṭṭhiyā
saṅgaṇikāya    saṃvattanti    no    pavivekāya    kosajjāya    saṃvattanti
no   viriyārambhāya   dubbharatāya   saṃvattanti   no   subharatāya  ekaṃsena
gotami   dhāreyyāsi  neso  dhammo  neso  vinayo  netaṃ  satthusāsananti
ye   ca  kho  tvaṃ  gotami  dhamme  jāneyyāsi  ime  dhammā  virāgāya
saṃvattanti   no   sarāgāya  1-  visaññogāya  saṃvattanti  no  saññogāya
apacayāya    saṃvattanti   no   ācayāya   appicchatāya   saṃvattanti   no
mahicchatāya    santuṭṭhiyā    saṃvattanti    no   asantuṭṭhiyā   pavivekāya
saṃvattanti   no   saṅgaṇikāya   viriyārambhāya   saṃvattanti  no  kosajjāya
subharatāya   saṃvattanti   no   dubbharatāya   ekaṃsena  gotami  dhāreyyāsi
eso dhammo eso vinayo etaṃ satthusāsananti.



             The Pali Tipitaka in Roman Character Volume 7 page 327-331. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6587              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6587              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=519&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=519              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]