ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [90]  Tena  kho  pana  samayena  bhikkhū  naggā naggaṃ abhivādenti.
Naggā  anaggaṃ  abhivādenti  .  naggā  naggaṃ  abhivādāpenti  .  naggā
anaggaṃ   abhivādāpenti   2-  .  naggā  naggassa  parikammaṃ  karonti .
Naggā   naggassa   parikammaṃ  kārāpenti  .  naggā  naggassa  denti .
Naggā   paṭiggaṇhanti   .   naggā   khādanti   .   naggā  bhuñjanti .
Naggā  sāyanti  .  naggā  pivanti . Bhagavato etamatthaṃ ārocesuṃ .pe.
Na    bhikkhave   naggena   3-   naggo   abhivādetabbo   na   naggena
abhivādetabbaṃ   na   naggena  4-  naggo  abhivādāpetabbo  na  naggena
abhivādāpetabbaṃ    na    naggena    naggassa    parikammaṃ   kātabbaṃ   na
naggena  [5]-  parikammaṃ  kārāpetabbaṃ  na  naggena  naggassa  dātabbaṃ na
naggena   paṭiggahetabbaṃ   na   naggena  khāditabbaṃ  na  naggena  bhuñjitabbaṃ
@Footnote: 1 Yu. padasilaṃ. 2 Ma. Yu. naggā naggaṃ abhivādenti. naggā naggaṃ
@abhivādāpentīti. 3-4 Ma. Yu. naggenāti padaṃ na paññāyati.
@5 Ma. Yu. naggassa.
Na   naggena   sāyitabbaṃ   na   naggena  pātabbaṃ  yo  piveyya  āpatti
dukkaṭassāti.
     [91]   Tena  kho  pana  samayena  bhikkhū  jantāghare  chamāyaṃ  cīvaraṃ
nikkhipanti  .  cīvaraṃ  paṃsukitaṃ  hoti  .  bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi   bhikkhave   jantāghare  1-  cīvaravaṃsaṃ  cīvararajjunti  .  deve
vassante  cīvaraṃ  ovassati  .pe.  anujānāma  bhikkhave jantāgharasālanti.
Jantāgharasālā   nīcavatthukā   hoti   .   udakena   otthariyati   .pe.
Anujānāmi   bhikkhave   uccavatthukaṃ   kātunti   .  cayo  paripatati  .pe.
Anujānāmi   bhikkhave   cinituṃ   .pe.   ārohantā   vihaññanti   .pe.
Ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti.
     [92]   Tena   kho   pana   samayena   jantāgharasālāyaṃ   tiṇacuṇṇaṃ
paripatati   .pe.   anujānāmi   bhikkhave   ogumbetvā   ullittāvalittaṃ
kātuṃ .pe. Cīvaravaṃsaṃ cīvararajjunti.
     [93]   Tena   kho   pana   samayena  bhikkhū  jantāgharepi  udakepi
piṭṭhiparikammaṃ    2-    kātuṃ    kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ  .  anujānāmi  bhikkhave  tisso  paṭicchādiyo jantāgharapaṭicchādiṃ
udakapaṭicchādiṃ vatthapaṭicchādinti.
     [94]   Tena  kho  pana  samayena  jantāghare  udakaṃ  na  hoti .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. parikammaṃ.
Bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  udapānanti .
Udapānassa   kūlaṃ   lujjati   .pe.   anujānāmi   bhikkhave   cinituṃ  tayo
caye    iṭṭhakācayaṃ   silācayaṃ   dārucayanti   .   udapāno   nīcavatthuko
hoti   .   udakena   otthariyati  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   uccavatthukaṃ   kātunti   .  cayo  paripatati  .pe.
Ārohantā    vihaññanti    .pe.    ārohantā    paripatanti   .pe.
Anujānāmi bhikkhave ālambanabāhanti.
     [95]  Tena  kho  pana  samayena  bhikkhū valliyāpi 1- kāyabandhanenapi
udakaṃ  vāhenti  2-  .pe.  anujānāmi  bhikkhave  udapānarajjunti  3-.
Hatthā   dukkhā   honti   .pe.   anujānāmi   bhikkhave   tulaṃ  karakaṭakaṃ
cakkavaṭṭakanti  .  bhājanā  bahū  4-  bhijjanti  .pe.  anujānāmi bhikkhave
tayo vārake lohavārakaṃ dāruvārakaṃ cammakhaṇḍanti.
     [96]  Tena  kho  pana  samayena  bhikkhū ajjhokāse udakaṃ vāhentā
sītenapi   uṇhenapi   kilamanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    udapānasālanti   .   udapānasālāya   tiṇacuṇṇaṃ
paripatati   .pe.   anujānāmi   bhikkhave   ogumbetvā   ullittāvalittaṃ
kātuṃ    setavaṇṇaṃ    kāḷavaṇṇaṃ    gerukaparikammaṃ   mālākammaṃ   latākammaṃ
makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
     [97]   Tena   kho  pana  samayena  udapāno  apāruto  hoti .
@Footnote: 1 Ma. Yu. vallikāyapi. 2 Yu. vāhanti. 3 Ma. Yu. udakavāhanarajjunti.
@4 Yu. bahuṃ.
Tiṇacuṇṇehipi    paṃsukehipi    okiriyati    .pe.    anujānāmi   bhikkhave
apidhānanti.
     [98]   Tena  kho  pana  samayena  udakabhājanaṃ  na  saṃvijjati  .pe.
Anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhanti.
     [99]   Tena   kho   pana   samayena   bhikkhū  ārāme  tahaṃ  tahaṃ
nahāyanti   .   ārāmo   cikkhallo   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi  bhikkhave  udakacandanikanti  1-  .  candanikā
pākaṭā    hoti   .   bhikkhū   hiriyanti   nahāyituṃ   .pe.   anujānāmi
bhikkhave    parikkhipituṃ    tayo   pākāre   iṭṭhakāpākāraṃ   silāpākāraṃ
dārupākāranti   .   candanikā   cikkhallā   hoti   .pe.   anujānāmi
bhikkhave   santharituṃ   tayo   santhāre   2-  iṭṭhakāsanthāraṃ  silāsanthāraṃ
dārusanthāranti    .   udakaṃ   santiṭṭhati   .pe.   anujānāmi   bhikkhave
udakaniddhamananti.
     [100]   Tena   kho   pana   samayena  bhikkhūnaṃ  gattāni  sītikatāni
honti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
udakapuñchaniṃ coḷakenapi paccuddharitunti.
     [101]   Tena   kho  pana  samayena  aññataro  upāsako  saṅghassa
atthāya    pokkharaṇiṃ    kāretukāmo   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   pokkharaṇinti   .   pokkharaṇiyā
@Footnote: 1 Ma. Yu. candanikanti. 2 Ma. santhare.
Kūlaṃ   lujjati  .pe.  anujānāmi  bhikkhave  cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ    dārucayanti    .   ārohantā   vihaññanti   .   anujānāmi
bhikkhave      tayo      sopāṇe      iṭṭhakāsopāṇaṃ     silāsopāṇaṃ
dārusopāṇanti    .    ārohantā    paripatanti    .pe.   anujānāmi
bhikkhave    ālambanabāhanti    .   pokkharaṇiyā   udakaṃ   purāṇaṃ   hoti
.pe. Anujānāmi bhikkhave udakamātikaṃ 1- udakaniddhamananti.
     [102]  Tena  kho  pana  samayena  aññataro  upāsako bhikkhusaṅghassa
atthāya  nillekhaṃ  jantāgharaṃ  kattukāmo  2-  hoti  .  bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave nillekhaṃ jantāgharanti.
     [103]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  cātumāsaṃ
nisīdanena   vippavasanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na
bhikkhave    cātumāsaṃ    nisīdanena    vippavasitabbaṃ    yo    vippavaseyya
āpatti dukkaṭassāti.
     [104]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū pupphābhikiṇṇesu
sayanesu   sayanti   .   manussā   vihāracārikaṃ   āhiṇḍantā   passitvā
ujjhāyanti     khīyanti     vipācenti     .pe.     seyyathāpi    gihī
kāmabhoginoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
pupphābhikiṇṇesu     sayanesu     sayitabbaṃ     yo    sayeyya    āpatti
@Footnote: 1 Yu. udakāyatikaṃ. 2 Ma. Yu. aññataro bhikkhu saṅghassa atthāya nillekhaṃ
@jantāgharaṃ kattukāmo.
Dukkaṭassāti.
     [105]   Tena   kho   pana   samayena  manussā  gandhampi  mālampi
ādāya    ārāmaṃ    āgacchanti    .    bhikkhū    kukkuccāyantā   na
paṭiggaṇhanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
gandhaṃ    gahetvā    kavāṭe    pañcaṅgulikaṃ    dātuṃ   pupphaṃ   gahetvā
vihāre ekamantaṃ nikkhipitunti.
     [106]   Tena   kho   pana   samayena   saṅghassa  namatakaṃ  uppannaṃ
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
namatakanti   .   athakho  bhikkhūnaṃ  etadahosi  namatakaṃ  adhiṭṭhātabbaṃ  nu  kho
udāhu    vikappetabbanti   .pe.   na   bhikkhave   namatakaṃ   adhiṭṭhātabbaṃ
na vikappetabbanti.
     [107]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū āsittakupadhāne
bhuñjanti    .    manussā    ujjhāyanti    khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave   āsittakupadhāne   bhuñjitabbaṃ   yo   bhuñjeyya   āpatti
dukkaṭassāti.
     [108]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   .   so  bhuñjamāno  na  sakkoti  hatthena  pattaṃ  sandhāretuṃ .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave maḷorikanti.
     [109]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  ekabhājanepi
Bhuñjanti   .   ekathālakepi   pivanti   .   ekamañcepi  tuvaṭṭenti .
Ekattharaṇepi    tuvaṭṭenti    .    ekapāvuraṇepi    tuvaṭṭenti   .
Ekattharaṇapāvuraṇepi    tuvaṭṭenti    1-    .    manussā   ujjhāyanti
khīyanti  vipācenti  .pe.  seyyathāpi  gihī  kāmabhoginoti  .pe. Bhagavato
etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  ekabhājane  bhuñjitabbaṃ  na
ekathālake   pātabbaṃ   na   ekamañce   tuvaṭṭitabbaṃ   na   ekattharaṇe
tuvaṭṭitabbaṃ    na    ekapāvuraṇe   tuvaṭṭitabbaṃ   na   ekattharaṇapāvuraṇe
tuvaṭṭitabbaṃ 2- yo tuvaṭṭeyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 34-40. https://84000.org/tipitaka/read/roman_read.php?B=7&A=659              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=659              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=90&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=10              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]