ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [534]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū kāyaṃ vivaritvā
bhikkhunīnaṃ    dassenti   ūruṃ   vivaritvā   bhikkhunīnaṃ   dassenti   aṅgajātaṃ
vivaritvā    bhikkhunīnaṃ    dassenti    bhikkhuniyo    obhāsenti   bhikkhunīhi
saddhiṃ    sampayojenti   appevanāma   amhesu   sārajjeyyunti   .pe.

--------------------------------------------------------------------------------------------- page337.

Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaṃ dassetabbo na ūru vivaritvā bhikkhunīnaṃ dassetabbā 1- na aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassetabbaṃ na bhikkhuniyo obhāsitabbā na bhikkhunīhi saddhiṃ sampayojetabbaṃ yo sampayojeyya āpatti dukkaṭassa anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti . athakho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti. [535] Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū 2- kaddamodakena osiñcanti appevanāma amhesu sārajjeyyunti . Te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bhikkhuniyā bhikkhū 2- kaddamodakena osiñcitabbā 3- yā osiñceyya āpatti dukkaṭassa anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātunti . athakho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āvaraṇaṃ kātunti . āvaraṇe kate na ādiyanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ovādaṃ ṭhapetunti. [536] Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṃ vivaritvā bhikkhūnaṃ dassenti thanaṃ vivaritvā bhikkhūnaṃ dassenti ūruṃ @Footnote: 1 Ma. Yu. dassetabbo. 2 Ma. bhikkhuṃ. 3 Ma. osiñcitabbo.

--------------------------------------------------------------------------------------------- page338.

Vivaritvā bhikkhūnaṃ dassenti aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti bhikkhū obhāsenti bhikkhūhi saddhiṃ sampayojenti appevanāma amhesu sārajjeyyunti .pe. te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo na thanaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ na ūru vivaritvā bhikkhūnaṃ dassetabbā na aṅgajātaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ na bhikkhū obhāsitabbā na bhikkhūhi saddhiṃ sampayojetabbaṃ yā sampayojeyya āpatti dukkaṭassa anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātunti . athakho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave āvaraṇaṃ kātunti . Āvaraṇe kate na ādiyanti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave ovādaṃ ṭhapetunti. [537] Athakho bhikkhūnaṃ etadahosi kappati nu kho ovādaṭṭhapitāya bhikkhuniyā saddhiṃ uposathaṃ 1- kātuṃ na nu kho kappatīti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ovādaṭṭhapitāya bhikkhuniyā saddhiṃ uposatho kātabbo yāva na taṃ adhikaraṇaṃ vūpasammatīti 2-.


             The Pali Tipitaka in Roman Character Volume 7 page 336-338. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6768&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6768&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=534&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=534              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]