ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [573]  Tena  kho  pana  samayena upasampannāyo dissanti animittāpi
nimittamattāpi   alohitāpi   dhuvalohitāpi  dhuvacoḷāpi  paggharantīpi  sikhariṇīpi
itthīpaṇḍakāpi   2-   vepurisikāpi   sambhinnāpi   ubhatobyañjanakāpi   3-
.pe.    bhagavato    etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave
upasampādentiyā   catuvīsati   antarāyike   dhamme   pucchituṃ  .  evañca
@Footnote: 1 Yu. nipphaṭati. 2 Ma. Yu. itthipaṇḍikāpi. 3 Ma. Yu. ubhatobyañjanāpi.
Pana    bhikkhave    pucchitabbā    nasi    animittā    nasi   nimittamattā
nasi    alohitā   nasi   dhuvalohitā   nasi   dhuvacoḷā   nasi   paggharantī
nasi    sikhariṇī   nasi   itthīpaṇḍakā   nasi   vepurisikā   nasi   sambhinnā
nasi   ubhatobyañjanakā   santi   te   evarūpā  ābādhā  kuṭṭhaṃ  gaṇḍo
kilāso    soso   apamāro   manussāsi   itthīsi   bhujissāsi   anaṇāsi
nasi    rājabhaṭī    anuññātāsi    mātāpitūhi   sāmikena   paripuṇṇavīsati-
vassāsi    paripuṇṇante    pattacīvaraṃ    kinnāmāsi    kānāmā    te
pavattinīti.
     [574]   Tena   kho   pana  samayena  bhikkhū  bhikkhunīnaṃ  antarāyike
dhamme   pucchanti   .   upasampadāpekkhāyo   vitthāyanti   maṅkū  honti
na   sakkonti   vissajjetuṃ   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi    bhikkhave    ekatoupasampannāya    bhikkhunīsaṅghe   visuddhāya
bhikkhusaṅghe upasampādetunti 1-.
     [575]   Tena   kho   pana   samayena   bhikkhuniyo   ananusiṭṭhāyo
upasampadāpekkhāyo  antarāyike  dhamme  pucchanti . Upasampadāpekkhāyo
vitthāyanti   maṅkū   honti   na   sakkonti   vissajjetuṃ   .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   paṭhamaṃ   anusāsitvā
pacchā    antarāyike    dhamme   pucchitunti   .   tattheva   saṅghamajjhe
anusāsanti    .    upasampadāpekkhāyo    tatheva    vitthāyanti   maṅkū
@Footnote: 1 Yu. upasampadanti.
Honti   na  sakkonti  vissajjetuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   ekamantaṃ   anusāsitvā   saṅghamajjhe  antarāyike
dhamme   pucchituṃ   .   evañca   pana   bhikkhave  anusāsitabbā  .  paṭhamaṃ
upajjhaṃ   gāhāpetabbā   upajjhaṃ   gāhāpetvā   pattacīvaraṃ  ācikkhitabbaṃ
ayante   patto   ayaṃ   saṅghāṭi  ayaṃ  uttarāsaṅgo  ayaṃ  antaravāsako
idaṃ   saṅkacchikaṃ  ayaṃ  udakasāṭikā  gaccha  amumhi  okāse  tiṭṭhāhīti .
Bālā   abyattā   anusāsanti  .  duranusiṭṭhā  1-  upasampadāpekkhāyo
vitthāyanti  maṅkū  honti  na  sakkonti  vissajjetuṃ  .  bhagavato etamatthaṃ
ārocesuṃ.
     {575.1}   Na   bhikkhave  bālāya  abyattāya  anusāsitabbā  yā
anusāseyya    āpatti    dukkaṭassa    anujānāmi   bhikkhave   byattāya
bhikkhuniyā    paṭibalāya    anusāsitunti   .   asammatā   anusāsanti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  asammatāya  anusāsitabbā
yā   anusāseyya   āpatti   dukkaṭassa   anujānāmi  bhikkhave  sammatāya
anusāsituṃ   .   evañca   pana   bhikkhave  sammannitabbā  .  attanā  va
attānaṃ sammannitabbaṃ parāya vā parā sammannitabbā.
     [576]  Kathañca  attanā  va  2-  attānaṃ sammannitabbaṃ. Byattāya
bhikkhuniyā    paṭibalāya    saṅgho    ñāpetabbo   suṇātu   me   ayye
saṅgho    itthannāmā   itthannāmāya   ayyāya   upasampadāpekkhā  .
Yadi   saṅghassa   pattakallaṃ   ahaṃ   itthannāmaṃ   anusāseyyanti  .  evaṃ
@Footnote: 1 Yu. anusiṭṭhā. 2 Yu. vā.
Attanā va 1- attānaṃ sammannitabbaṃ.
     [577]   Kathañca   parāya  parā  2-  sammannitabbā  .  byattāya
bhikkhuniyā    paṭibalāya    saṅgho    ñāpetabbo   suṇātu   me   ayye
saṅgho    itthannāmā   itthannāmāya   ayyāya   upasampadāpekkhā  .
Yadi   saṅghassa   pattakallaṃ   itthannāmā   itthannāmaṃ  anusāseyyāti .
Evaṃ parāya parā sammannitabbā.
     [578]  Tāya sammatāya bhikkhuniyā upasampadāpekkhā 3- upasaṅkamitvā
evamassa   vacanīyā   suṇasi   itthannāme  ayante  saccakālo  bhūtakālo
yaṃ  jātaṃ  taṃ  saṅghamajjhe  pucchante  santaṃ  atthīti  vattabbaṃ  asantaṃ natthīti
vattabbaṃ  mā  kho  vitthāsi  mā  kho  maṅku  ahosi  evantaṃ  pucchissanti
nasi   animittā   nasi  nimittamattā  nasi  alohitā  nasi  dhuvalohitā  nasi
dhuvacoḷā  nasi  paggharantī  nasi  sikhariṇī  nasi  itthīpaṇḍakā  nasi  vepurisikā
nasi   sambhinnā   nasi   ubhatobyañjanakā  santi  te  evarūpā  ābādhā
kuṭṭhaṃ   gaṇḍo   kilāso   soso  apamāro  manussāsi  itthīsi  bhujissāsi
anaṇāsi     nasi     rājabhaṭī    anuññātāsi    mātāpitūhi    sāmikena
paripuṇṇavīsativassāsi       paripuṇṇante       pattacīvaraṃ       kinnāmāsi
kānāmā te pavattinīti.
     {578.1}  Ekato  āgacchanti  .pe.  na  ekato  āgantabbaṃ.
Anusāsikāya      paṭhamataraṃ      āgantvā      saṅgho     ñāpetabbo
suṇātu         me        ayye        saṅgho        itthannāmā
@Footnote: 1 Yu. vā. 2 Yu. parāya vā parā. 3 Ma. upasampadāpekkhaṃ.
Itthannāmāya      ayyāya     upasampadāpekkhā     anusiṭṭhā     sā
mayā   .   yadi   saṅghassa   pattakallaṃ   itthannāmā  āgaccheyyāti .
Āgacchāhīti vattabbā.
     {578.2}   Ekaṃsaṃ   uttarāsaṅgaṃ   kārāpetvā  bhikkhunīnaṃ  pāde
vandāpetvā     ukkuṭikaṃ    nisīdāpetvā    añjaliṃ    paggaṇhāpetvā
upasampadaṃ  yācāpetabbā  saṅghaṃ  ayye  upasampadaṃ  yācāmi  ullumpatu  maṃ
ayye   saṅgho   anukampaṃ   upādāya   dutiyampi  ayye  saṅghaṃ  upasampadaṃ
yācāmi   ullumpatu   maṃ   ayye   saṅgho   anukampaṃ  upādāya  tatiyampi
ayye    saṅghaṃ   upasampadaṃ   yācāmi   ullumpatu   maṃ   ayye   saṅgho
anukampaṃ     upādāyāti     .     byattāya    bhikkhuniyā    paṭibalāya
saṅgho ñāpetabbo
     {578.3}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   upasampadāpekkhā   yadi   saṅghassa   pattakallaṃ  ahaṃ  itthannāmaṃ
antarāyike  dhamme  puccheyyanti  .  suṇasi itthannāme ayante saccakālo
bhūtakālo   yaṃ  jātaṃ  taṃ  pucchāmi  santaṃ  atthīti  vattabbaṃ  asantaṃ  natthīti
vattabbaṃ   nasi  animittā  nasi  nimittamattā  .pe.  kinnāmāsi  kānāmā
te pavattinīti. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {578.4}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya  upasampadāpekkhā  parisuddhā  antarāyikehi dhammehi. Paripuṇṇassā
pattacīvaraṃ   .   itthannāmā   saṅghaṃ   upasampadaṃ   yācati   itthannāmāya
ayyāya   pavattiniyā   .   yadi   saṅghassa  pattakallaṃ  saṅgho  itthannāmaṃ
Upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti.
     {578.5}  Suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya  upasampadāpekkhā  parisuddhā  antarāyikehi dhammehi. Paripuṇṇassā
pattacīvaraṃ   .   itthannāmā   saṅghaṃ   upasampadaṃ   yācati   itthannāmāya
ayyāya   pavattiniyā  .  saṅgho  itthannāmaṃ  upasampādeti  itthannāmāya
ayyāya  pavattiniyā  .  yassā  ayyāya  khamati  itthannāmāya  upasampadā
itthannāmāya   ayyāya   pavattiniyā  sā  tuṇhassa  yassā  nakkhamati  sā
bhāseyya.
     {578.6}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .  suṇātu  me  ayye  saṅgho  ayaṃ  itthannāmā  itthannāmāya
ayyāya    upasampadāpekkhā    parisuddhā   antarāyikehi   dhammehi  .
Paripuṇṇassā    pattacīvaraṃ   .   itthannāmā   saṅghaṃ   upasampadaṃ   yācati
itthannāmāya   ayyāya  pavattiniyā  .  saṅgho  itthannāmaṃ  upasampādeti
itthannāmāya  ayyāya  pavattiniyā  .  yassā  ayyāya khamati itthannāmāya
upasampadā   itthannāmāya   ayyāya   pavattiniyā   sā  tuṇhassa  yassā
nakkhamati sā bhāseyya.
     {578.7}    Upasampannā   saṅghena   itthannāmā   itthannāmāya
ayyāya   pavattiniyā   .   khamati   saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti.
     [579]  Tāvadeva  taṃ  1-  ādāya  bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ    kārāpetvā   bhikkhūnaṃ   pāde   vandāpetvā   ukkuṭikaṃ
@Footnote: 1 Yu. ayaṃ saddo natthi.
Nisīdāpetvā    añjaliṃ    paggaṇhāpetvā    upasampadaṃ   yācāpetabbā
ahaṃ   ayyā   itthannāmā   itthannāmāya   ayyāya   upasampadāpekkhā
ekatoupasampannā    bhikkhunīsaṅghe   visuddhā   saṅghaṃ   ayyā   upasampadaṃ
yācāmi    ullumpatu    maṃ   ayyā   saṅgho   anukampaṃ   upādāya  .
Ahaṃ   ayyā   itthannāmā   itthannāmāya   ayyāya   upasampadāpekkhā
ekatoupasampannā    bhikkhunīsaṅghe    visuddhā   dutiyampi   ayyā   saṅghaṃ
upasampadaṃ    yācāmi    ullumpatu    maṃ    ayyā    saṅgho    anukampaṃ
upādāya    .    ahaṃ   ayyā   itthannāmā   itthannāmāya   ayyāya
upasampadāpekkhā      ekatoupasampannā      bhikkhunīsaṅghe     visuddhā
tatiyampi   ayyā   saṅghaṃ   upasampadaṃ   yācāmi   ullumpatu   maṃ   ayyā
saṅgho anukampaṃ upādāyāti.
     [580] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {580.1}  suṇātu  me  bhante saṅgho ayaṃ itthannāmā itthannāmāya
upasampadāpekkhā   ekatoupasampannā  bhikkhunīsaṅghe  visuddhā  itthannāmā
saṅghaṃ   upasampadaṃ   yācati   itthannāmāya   pavattiniyā  .  yadi  saṅghassa
pattakallaṃ  saṅgho  itthannāmaṃ  upasampādeyya  itthannāmāya  pavattiniyā.
Esā ñatti.
     {580.2}    Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmā
itthannāmāya           upasampadāpekkhā          ekatoupasampannā
bhikkhunīsaṅghe     visuddhā    itthannāmā    saṅghaṃ    upasampadaṃ    yācati
itthannāmāya    pavattiniyā    .    saṅgho   itthannāmaṃ   upasampādeti
Itthannāmāya    pavattiniyā    .   yassāyasmato   khamati   itthannāmāya
upasampadā     itthannāmāya     pavattiniyā    so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {580.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .  suṇātu  me  bhante  saṅgho  ayaṃ  itthannāmā  itthannāmāya
upasampadāpekkhā      ekatoupasampannā      bhikkhunīsaṅghe     visuddhā
itthannāmā   saṅghaṃ   upasampadaṃ   yācati   itthannāmāya   pavattiniyā .
Saṅgho    itthannāmaṃ    upasampādeti    itthannāmāya   pavattiniyā  .
Yassāyasmato     khamati     itthannāmāya    upasampadā    itthannāmāya
pavattiniyā so tuṇhassa yassa nakkhamati so bhāseyya.
     {580.4}    Upasampannā   saṅghena   itthannāmā   itthannāmāya
pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 353-360. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7104              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7104              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=573&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=573              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]