ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [641]   Athakho   therānaṃ  bhikkhūnaṃ  mantayamānānaṃ  etadahosi  idaṃ
kho    adhikaraṇaṃ    kakkhaḷañca    vāḷañca   kathaṃ   nu   kho   mayaṃ   pakkhaṃ
labheyyāma   yena   mayaṃ   imasmiṃ  adhikaraṇe  balavantatarā  assāmāti .
Tena   kho   pana   samayena   āyasmā   revato   soreyye  paṭivasati
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto   medhāvī   lajjī   kukkuccako  sikkhākāmo  .  athakho  therānaṃ
bhikkhūnaṃ   etadahosi   ayaṃ   kho  āyasmā  revato  soreyye  paṭivasati
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pakkhaṃ  labhissāma  1-  evaṃ  mayaṃ  imasmiṃ  adhikaraṇe
balavantatarā assāmāti.
     {641.1}  Assosi  kho  āyasmā  revato  dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya     therānaṃ    bhikkhūnaṃ    mantayamānānaṃ
sutvānassa   etadahosi   idaṃ  kho  adhikaraṇaṃ  kakkhaḷañca  vāḷañca  na  kho
me  taṃ  paṭirūpaṃ  yohaṃ  evarūpe  adhikaraṇe  osakkeyyaṃ idāni ca pana te
bhikkhū   āgacchissanti   sohaṃ  tehi  ākiṇṇo  na  phāsuṃ  viharissāmi  2-
yannūnāhaṃ  paṭikacceva  gaccheyyanti  .  athakho āyasmā revato soreyyā
saṅkassaṃ   agamāsi   .  athakho  therā  bhikkhū  soreyyaṃ  gantvā  pucchiṃsu
kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā  revato
@Footnote: 1 Yu. labheyyāma. 2 Ma. phāsu gamissāmi. Yu. gamissāmi.
Saṅkassaṃ   gatoti   .   athakho   āyasmā  revato  saṅkassā  kaṇṇakujjaṃ
agamāsi   .   athakho   therā   bhikkhū   saṅkassaṃ   gantvā  pucchiṃsu  kahaṃ
āyasmā    revatoti    .   te   evamāhaṃsu   esāyasmā   revato
kaṇṇakujjaṃ    gatoti    .    athakho    āyasmā   revato   kaṇṇakujjā
udumbaraṃ    agamāsi   .   athakho   therā   bhikkhū   kaṇṇakujjaṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato   udumbaraṃ   gatoti   .   athakho   āyasmā  revato  udumbarā
aggaḷapuraṃ    agamāsi   .   athakho   therā   bhikkhū   udumbaraṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato   aggaḷapuraṃ   gatoti   .  athakho  āyasmā  revato  aggaḷapurā
sahajātiṃ    agamāsi   .   athakho   therā   bhikkhū   aggaḷapuraṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato    sahajātiṃ   gatoti   .   athakho   therā   bhikkhū   āyasmantaṃ
revataṃ sahajātiyā 1- sambhāvesuṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 406-407. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8167              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8167              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=641&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=641              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]