ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [642]   Athakho   āyasmā   sambhūto  sāṇavāsī  āyasmantaṃ  yasaṃ
kākaṇḍakaputtaṃ     etadavoca    ayaṃ    āvuso    āyasmā    revato
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pañhaṃ   pucchissāma   paṭibalo   āyasmā   revato
ekeneva   pañhena   sakalampi  rattiṃ  vītināmetuṃ  idāni  ca  panāyasmā
@Footnote: 1 Ma. sahajātiyaṃ.

--------------------------------------------------------------------------------------------- page408.

Revato antevāsiṃ 1- sarabhāṇakaṃ bhikkhuṃ ajjhesissati so tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsīti . evaṃ bhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhūtassa sāṇavāsissa paccassosi . athakho āyasmā revato antevāsiṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi . athakho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi. {642.1} Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca kappati bhante siṅgiloṇakappoti ko so āvuso siṅgiloṇakappoti . kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇikaṃ 2- bhavissati tattha paribhuñjissāmīti . Nāvuso kappatīti . kappati bhante dvaṅgulakappoti . ko so āvuso dvaṅgulakappoti . kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti . nāvuso kappatīti . Kappati bhante gāmantarakappoti . ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti . nāvuso kappatīti . Kappati bhante āvāsakappoti . ko so āvuso āvāsakappoti . Kappati bhante sambahulā āvāsā samānasīmā nānūposathaṃ kātunti . @Footnote: 1 Ma. Yu. antevāsikaṃ. 2 Ma. Yu. aloṇakaṃ.

--------------------------------------------------------------------------------------------- page409.

Nāvuso kappatīti . kappati bhante anumatikappoti . ko so āvuso anumatikappoti . kappati bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anumānessāmāti 1- . nāvuso kappatīti . Kappati bhante āciṇṇakappoti . ko so āvuso āciṇṇakappoti . Kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti 2- ajjhācaritunti . āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti . kappati bhante amathitakappoti . ko so āvuso amathitakappoti . kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ 3- bhuttāvinā pavāritena anatirittaṃ pātunti . nāvuso kappatīti . kappati bhante jalogiṃ 4- pātunti . kā sā 5- āvuso jalogīti . Kappati bhante yā sā surā asutā 6- asampattā majjabhāvaṃ sā pātunti . nāvuso kappatīti . kappati bhante adasakaṃ nisīdananti . Nāvuso kappatīti . kappati bhante jātarūparajatanti . nāvuso kappatīti . ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasa vatthūni dīpenti handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma 7- pure adhammo dippati dhammo paṭibāhiyati @Footnote: 1 Yu. anujānessāmāti. 2 Ma. Yu. Rā. āciṇñaṃ taṃ. 3 Ma. dadhibhāvaṃ taṃ. @4 Yu. jalogi. 5 Yu. ko so. 6 Yu. asurātā. 7 Ma. Yu. ādiyissāma.

--------------------------------------------------------------------------------------------- page410.

Avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti . evamāvusoti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi. Paṭhamabhāṇavāraṃ [643] Assosuṃ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaṃ 1- adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati labhati ca kira pakkhanti . athakho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca kaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . athakho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . athakho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampi . athakho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu nāvāya paccorohitvā aññatarasmiṃ @Footnote: 1 Ma. idaṃ.

--------------------------------------------------------------------------------------------- page411.

Rukkhamūle bhattavissaggaṃ karonti.


             The Pali Tipitaka in Roman Character Volume 7 page 407-411. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8201&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8201&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=642&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=116              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=642              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]