ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [648]   Ayañcarahi  therānaṃ  bhikkhūnaṃ  antarā  kathā  vippakatā .
Athāyasmā   sambhūto   sāṇavāsī   2-   anuppatto   hoti   .  athakho
āyasmā    sambhūto   sāṇavāsī   yenāyasmā   sabbakāmī   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sabbakāmiṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sambhūto   sāṇavāsī   āyasmantaṃ
sabbakāmiṃ   etadavoca   ime   bhante   vesālikā   vajjiputtakā  bhikkhū
vesāliyaṃ    dasa    vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati
dvaṅgulakappo     kappati     gāmantarakappo     kappati    āvāsakappo
kappati       anumatikappo       kappati      āciṇṇakappo      kappati
@Footnote: 1 Ma. Yu. eso. 2 Ma. Yu. ito paraṃ tasminti pāṭho dissati.

--------------------------------------------------------------------------------------------- page416.

Amathitakappo kappati jalogiṃ pātuṃ kappati adasakaṃ nisīdanaṃ kappati jātarūparajatanti therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto tuyhaṃ pana āvuso dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāṭheyyakā vāti . mayhaṃ kho bhante dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti . mayhaṃpi kho āvuso dhammañca vinayañca paccavekkhantassa evaṃ hoti adhammavādino pācīnakā bhikkhū dhammavādino pāṭheyyakā bhikkhūti apicāhaṃ na tāva diṭṭhiṃ āvikaromi appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.


             The Pali Tipitaka in Roman Character Volume 7 page 415-416. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8360&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8360&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=648&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=648              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]