ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [126]   Athakho   bhagavā   bhaggesu   yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   athakho   visākhā  migāramātā  ghaṭakañca
katakañca     sammajjaniñca     ādāya    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinnā   kho   visākhā   migāramātā   bhagavantaṃ  etadavoca
paṭiggaṇhātu    me   bhante   bhagavā   ghaṭakañca   katakañca   sammajjaniñca
@Footnote: 1 Ma. dutiyabhāṇavāro niṭaṭhito.

--------------------------------------------------------------------------------------------- page51.

Yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . paṭiggahesi bhagavā ghaṭakañca sammajjaniñca . na bhagavā katakaṃ paṭiggahesi . athakho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [127] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ghaṭakañca sammajjaniñca na bhikkhave katakaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassa anujānāmi bhikkhave tisso pādaghaṃsaniyo sakkharaṃ kaṭhalaṃ samuddapheṇakanti. [128] Athakho visākhā migāramātā vidhūpanañca tālavaṇṭañca ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca paṭiggaṇhātu me bhante bhagavā vidhūpanañca tālavaṇṭañca yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . paṭiggahesi bhagavā vidhūpanañca tālavaṇṭañca . athakho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi .pe. Padakkhiṇaṃ katvā pakkāmi. [129] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe

--------------------------------------------------------------------------------------------- page52.

Dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave vidhūpanañca tālavaṇṭañcāti. [130] Tena kho pana samayena saṅghassa makasavījanī uppannā hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave makasavījaninti . cāmarivījanī 1- uppannā hoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave cāmarivījanī 1- dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave tisso vījaniyo vākamayaṃ usiramayaṃ morapiñchamayanti. [131] Tena kho pana samayena saṅghassa chattaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave chattanti. [132] Tena kho pana samayena chabbaggiyā bhikkhū chattapaggahitā 2- āhiṇḍanti . tena kho pana samayena aññataro upāsako sambahulehi ājīvakasāvakehi saddhiṃ uyyānaṃ agamāsi . addasaṃsu kho 3- te ājīvakasāvakā chabbaggiye bhikkhū dūrato va chattapaggahite āgacchante disvāna taṃ upāsakaṃ etadavocuṃ ete kho ayyā 4- tumhākaṃ bhaddantā chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattāti . na ayyā 5- ete bhikkhū paribbājakāti . Bhikkhū na bhikkhūti abbhutaṃ akaṃsu . athakho so upāsako upagato 6- sañjānitvā ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā @Footnote: 1 Yu. camaravījanī. 2 Yu. chattaṃ paggahetvā. 3 Ma. Yu. addasāsuṃ kho. @4 Ma. Yu. ayyo. 5 Ma. nāyyā. Yu. nāyayo. 6 Ma. Yu. gupagate

--------------------------------------------------------------------------------------------- page53.

Chattapaggahitā āhiṇḍissantīti . assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave chattaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti. [133] Tena kho pana samayena aññataro bhikkhu gilāno hoti . tassa vinā chattaṃ phāsu na hoti 1- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gilānassa chattanti 2-. [134] Tena kho pana samayena bhikkhū gilānasseva bhagavatā chattaṃ anuññātaṃ no agilānassāti ārāme ārāmūpacāre chattaṃ dhāretuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave agilānenapi 3- bhikkhunā 4- ārāme ārāmūpacāre chattaṃ dhāretunti.


             The Pali Tipitaka in Roman Character Volume 7 page 50-53. https://84000.org/tipitaka/read/roman_read.php?B=7&A=988&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=988&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=126&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=13              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]