ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [126]   Sañcicca   pāṇaṃ  jīvitā  voropentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
udāyiṃ   ārabbha   .   kismiṃ  vatthusminti  .  āyasmā  udāyi  sañcicca
pāṇaṃ   jīvitā   voropesi   tasmiṃ   vatthusmiṃ   .   ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [127]   Jānaṃ   sappāṇakaṃ   udakaṃ  paribhuñjantassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā  bhikkhū  jānaṃ
@Footnote: 1 Ma. Yu. nisīdanaṃpi sūcigharaṃpi kāyabandhanaṃpiti ime pāṭhā natthi.
@2 idaṃ uddānaṃ sīhalapotthakena visadisaṃ hoti.
Sappāṇakaṃ   udakaṃ   paribhuñjiṃsu   tasmiṃ   vatthusmiṃ   .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [128]   Jānaṃ  yathādhammaṃ  nīhatādhikaraṇaṃ  punakammāya  ukkoṭentassa
pācittiyaṃ     kattha    paññattanti    .    sāvatthiyā    paññattaṃ   .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   jānaṃ  yathādhammaṃ  nīhatādhikaraṇaṃ  punakammāya  ukkoṭesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [129]  Bhikkhussa  jānaṃ  duṭṭhullaṃ  āpattiṃ paṭicchādentassa pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Aññataraṃ   bhikkhuṃ   ārabbha   .   kismiṃ   vatthusminti  .  aññataro  bhikkhu
bhikkhussa   jānaṃ   duṭṭhullaṃ   āpattiṃ   paṭicchādesi   tasmiṃ   vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [130]   Jānaṃ   ūnavīsativassaṃ  puggalaṃ  upasampādentassa  pācittiyaṃ
kattha   paññattanti   .   rājagahe   paññattaṃ   .   kaṃ   ārabbhāti .
Sambahule   bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhū
jānaṃ    ūnavīsativassaṃ    puggalaṃ    upasampādesuṃ    tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [131]   Jānaṃ   theyyasatthena   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ
paṭipajjantassa   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .   aññataraṃ  bhikkhuṃ  ārabbha  .  kismiṃ  vatthusminti .
Aññataro   bhikkhu   jānaṃ   theyyasatthena   saddhiṃ  saṃvidhāya  ekaddhānamaggaṃ
paṭipajji  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
dvīhi      samuṭṭhānehi      samuṭṭhāti      siyā      kāyato     ca
cittato   ca   samuṭṭhāti   na   vācato  siyā  kāyato  ca  vācato  ca
cittato ca samuṭṭhāti .pe.
     [132]  Mātugāmena  saddhiṃ  saṃvidhāya  ekaddhānamaggaṃ  paṭipajjantassa
pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ  .  kaṃ ārabbhāti.
Aññataraṃ   bhikkhuṃ   ārabbha   .   kismiṃ   vatthusminti  .  aññataro  bhikkhu
mātugāmena     saddhiṃ    saṃvidhāya    ekaddhānamaggaṃ    paṭipajji    tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  catūhi
samuṭṭhānehi samuṭṭhāti .pe.
     [133]     Pāpikāya     diṭṭhiyā     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjantassa    pācittiyaṃ    kattha    paññattanti   .   sāvatthiyā
paññattaṃ  .  kaṃ  ārabbhāti  .  ariṭṭhaṃ  bhikkhuṃ  gaddhabādhipubbaṃ  ārabbha .
Kismiṃ   vatthusminti  .  ariṭṭho  bhikkhu  gaddhabādhipubbo  pāpikaṃ  diṭṭhiṃ  1-
yāvatatiyaṃ  samanubhāsanāya  nappaṭinissajji  tasmiṃ  vatthusmiṃ. Ekā paññatti.
Channaṃ   āpattisamuṭṭhānānaṃ   ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca
@Footnote: 1 Ma. Yu. pāpikāya diṭṭhiyā.
Vācato ca cittato ca samuṭṭhāti .pe.
     [134]   Jānaṃ   tathāvādinā   bhikkhunā  akaṭānudhammena  taṃ  diṭṭhiṃ
appaṭinissaṭṭhena   saddhiṃ   sambhuñjantassa   pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha.
Kismiṃ   vatthusminti   .   chabbaggiyā  bhikkhū  jānaṃ  tathāvādinā  ariṭṭhena
bhikkhunā   akaṭānudhammena   taṃ   diṭṭhiṃ   appaṭinissaṭṭhena  saddhiṃ  sambhuñjiṃsu
tasmiṃ   vatthusmiṃ   .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ  tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     [135]   Jānaṃ   tathānāsitaṃ  samaṇuddesaṃ  upalāpentassa  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū    jānaṃ    tathānāsitaṃ    kaṇḍakaṃ   samaṇuddesaṃ   upalāpesuṃ   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
                  Sappāṇakavaggo sattamo.
                       Tassuddānaṃ
     [136] Sañcicca pāṇaṃ jīvitā    paribhogañca sappāṇakaṃ
           yathādhammañca nīhataṃ            jānaṃ duṭṭhullachādakaṃ
           ūnavīsatitheyyañca               mātugāmena saṃvidhā
           saddhiṃ sambhuñjanā ceva         nāsitaṃ upalāpananti.



             The Pali Tipitaka in Roman Character Volume 8 page 51-54. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1052              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1052              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=126&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=126              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]