ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [126]   Sañcicca   pāṇaṃ  jīvitā  voropentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
udāyiṃ   ārabbha   .   kismiṃ  vatthusminti  .  āyasmā  udāyi  sañcicca
pāṇaṃ   jīvitā   voropesi   tasmiṃ   vatthusmiṃ   .   ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [127]   Jānaṃ   sappāṇakaṃ   udakaṃ  paribhuñjantassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā  bhikkhū  jānaṃ
@Footnote: 1 Ma. Yu. nisīdanaṃpi sūcigharaṃpi kāyabandhanaṃpiti ime pāṭhā natthi.
@2 idaṃ uddānaṃ sīhalapotthakena visadisaṃ hoti.

--------------------------------------------------------------------------------------------- page52.

Sappāṇakaṃ udakaṃ paribhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [128] Jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [129] Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . aññataro bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [130] Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentassa pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . Sambahule bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.

--------------------------------------------------------------------------------------------- page53.

[131] Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . Aññataro bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [132] Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti. Aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . aññataro bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti .pe. [133] Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha . Kismiṃ vatthusminti . ariṭṭho bhikkhu gaddhabādhipubbo pāpikaṃ diṭṭhiṃ 1- yāvatatiyaṃ samanubhāsanāya nappaṭinissajji tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca @Footnote: 1 Ma. Yu. pāpikāya diṭṭhiyā.

--------------------------------------------------------------------------------------------- page54.

Vācato ca cittato ca samuṭṭhāti .pe. [134] Jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti . chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [135] Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇḍakaṃ samaṇuddesaṃ upalāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. Sappāṇakavaggo sattamo. Tassuddānaṃ [136] Sañcicca pāṇaṃ jīvitā paribhogañca sappāṇakaṃ yathādhammañca nīhataṃ jānaṃ duṭṭhullachādakaṃ ūnavīsatitheyyañca mātugāmena saṃvidhā saddhiṃ sambhuñjanā ceva nāsitaṃ upalāpananti.


             The Pali Tipitaka in Roman Character Volume 8 page 51-54. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1052&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1052&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=126&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=126              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]