ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [8] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha   paññatto .
Kaṃ    ārabbha    .    kismiṃ    vatthusmiṃ   .   atthi   tattha   paññatti
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .   2 Ma. Yu. katīhi samuṭṭhānehi samuṭṭhātīti.
Anuppaññatti    anuppannapaññatti     sabbattha    paññatti    padesapaññatti
sādhāraṇapaññatti   asādhāraṇapaññatti    ekatopaññatti   ubhatopaññatti .
Pañcannaṃ      pātimokkhuddesānaṃ     katthogadhaṃ     kattha     pariyāpannaṃ
katamena   uddesena   uddesaṃ   āgacchati   .  catunnaṃ  vipattīnaṃ  katamā
vipatti    .   sattannaṃ   āpattikkhandhānaṃ   katamo   āpattikkhandho  .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhāti   .  catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi
sammati   .   ko   tattha   vinayo   ko   tattha   abhivinayo   kiṃ  tattha
pātimokkhaṃ   kiṃ   tattha   adhipātimokkhaṃ   kā   vipatti    kā   sampatti
kā   paṭipatti   .   kati  atthavase  paṭicca  bhagavatā  upakkamitvā  asuciṃ
mocentassa   saṅghādiseso   paññatto   .   ke   sikkhanti   .   ke
sikkhitasikkhā   .   kattha   ṭhitaṃ   .  ke  dhārenti  .  kassa  vacanaṃ .
Kenābhaṭanti.
     [9]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha  paññattoti .
Sāvatthiyā  paññatto  .  kaṃ  ārabbhāti. Āyasmantaṃ seyyasakaṃ ārabbha.
Kismiṃ   vatthusminti  .  āyasmā  seyyasako  hatthena  upakkamitvā  asuciṃ
mocesi    tasmiṃ   vatthusmiṃ   .   atthi   tattha   paññatti   anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti      tasmiṃ      natthi     .     sabbattha     paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
Asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti   .   ekatopaññatti   .   pañcannaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena  uddesena uddesaṃ
āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandhoti. Saṅghādisesāpattikkhandho.
     {9.1}  Channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi samuṭṭhātīti.
Ekena   samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na
vācato  .  catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇanti  .  āpattādhikaraṇaṃ .
Sattannaṃ   samathānaṃ   katīhi   samathehi  sammatīti  .  dvīhi  samathehi  sammati
sammukhāvinayena  ca  paṭiññātakaraṇena  ca  .  ko  tattha  vinayo  ko tattha
abhivinayoti  .  paññatti  vinayo  vibhatti  abhivinayo  .  kiṃ tattha pātimokkhaṃ
kiṃ  tattha  adhipātimokkhanti  .  paññatti  pātimokkhaṃ vibhatti adhipātimokkhaṃ.
Kā  vipattīti  .  asaṃvaro  vipatti. Kā sampattīti. Saṃvaro sampatti. Kā
paṭipattīti   .  na  evarūpaṃ  karissāmīti  yāvajīvaṃ  āpāṇakoṭikaṃ  samādāya
sikkhati  sikkhāpadesu  .  kati  atthavase  paṭicca  bhagavatā upakkamitvā asuciṃ
mocentassa  saṅghādiseso  paññattoti  .  dasa  atthavase  paṭicca bhagavatā
upakkamitvā   asuciṃ   mocentassa  saṅghādiseso  paññatto  saṅghasuṭṭhutāya
saṅghaphāsutāya    dummaṅkūnaṃ    puggalānaṃ    niggahāya   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya     diṭṭhadhammikānaṃ    āsavānaṃ    saṃvarāya    samparāyikānaṃ
Āsavānaṃ   paṭighātāya   appasannānaṃ   pasādāya  pasannānaṃ  bhiyyobhāvāya
saddhammaṭṭhitiyā    vinayānuggahāya    .   ke   sikkhantīti   .   sekkhā
ca   puthujjanakalyāṇakā  ca  sikkhanti  .  ke  sikkhitasikkhāti  .  arahanto
sikkhitasikkhā  .  kattha  ṭhitanti  .  sikkhākāmesu  ṭhitaṃ. Ke dhārentīti.
Yesaṃ  vattati  te  dhārenti  .  kassa  vacananti . Bhagavato vacanaṃ arahato
sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.
       Upāli dāsako ceva                soṇako siggavo tathā
       moggalīputtena pañcamā        ete jambusirivhaye.
       Tato mahindo iṭṭiyo            uttiyo ceva sambalo
                      .pe. 1-
       Ete nāgā mahāpaññā        vinayaññū maggakovidā 2-
       vinayaṃ dīpe pakāsesuṃ 3-           piṭakaṃ tambapaṇṇiyāti 4-.
                        [5]-
     [10]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
mātugāmena     saddhiṃ     kāyasaṃsaggaṃ    samāpajjantassa    saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  udāyi
@Footnote: 1 po Ma. bhaddanāmo ca paṇḍito .   2 Po. Ma. jambudīpā idhāgatā.
@3 Po. Ma. vinayaṃ te vācayiṃsu .   4 Po. Ma. itisaddo natthi.
@5 Po. Ma. nikāye pañca vācesuṃ       satta ceva pakaraṇe
@         tato ariṭṭho medhāvī             tissadatto ca paṇḍito
@         visārado kāḷasumano            thero ca dīghanāmako
@                               dīghasumano ca paṇḍito
@         punadeva kāḷasumano             nāgatthero ca buddharakkhito
@         tissatthero ca medhāvī           devatthero ca paṇḍito
@         punadeva sumano medhāvī          vinaye ca visārado
@         bahussuto cūḷanāgo             gajova duppadhaṃsiyo
@         dhammapālitanāmo ca             rohane sādhu pūjito
@         tassa sisso mahāpaṇṇo      khemanāmo tipeṭako
@         dīpe tārakarājāva               paññāya atirocatha
@         upatisso ca medhāvī             phussadevo mahākathī
Mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajji   tasmiṃ  vatthusmiṃ  .  ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [11]  Mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsantassa  saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  udāyi
mātugāmaṃ   duṭṭhullāhi   vācāhi   obhāsi   tasmiṃ   vatthusmiṃ  .  ekā
paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi  samuṭṭhāti
siyā   kāyato   ca  cittato  ca  samuṭṭhāti  na  vācato  siyā  vācato
ca   cittato   ca   samuṭṭhāti   na  kāyato  siyā  kāyato  ca  vācato
ca cittato ca samuṭṭhāti .pe.
     [12]  Mātugāmassa  santike  attakāmapāricariyāya  vaṇṇaṃ bhāsantassa
saṅghādiseso    kattha    paññattoti    .   sāvatthiyā   paññatto  .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
@Footnote:      punadeva sumano medhāvī          pupphanāmo bahussuto
@      mahākathī mahāsivo                piṭke sabbattha kovido
@      punadeva upāli medhāvī          vinaye ca visārado
@      mahānāgo mahāpañño       saddhammavaṃsakovido
@      punadeva abhayo medhāvī           piṭke sabbattha kovido
@      tissatthero ca medhāvī            vinaye ca visārado
@      tassa sisso mahāpañño      pupphanāmo bahussuto
@      sāsanaṃ anurakkhanto              jambudīpe patiṭṭhito
@      cuḷābhayo ca medhāvī              vinaye ca visārado
@      tissatthero ca medhāvī            saddhammavaṃsakovido
@      cuḷadevo ca medhāvī               vinaye ca visārado
@      sivatthero ca medhāvī              vinaye sabbattha kovido
@      ete nāgā mahāpaññā      vinayaññū maggakovidā
@      vinayaṃ dīpe pakāsesuṃ              piṭakaṃ tambapaṇṇiyāti.
@                aparaṃpi evaṃ ñātabbaṃ.
Āyasmā   udāyi   mātugāmassa   santike   attakāmapāricariyāya   vaṇṇaṃ
abhāsi    tasmiṃ     vatthusmiṃ    .    ekā    paññatti    .    channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhāti .pe.
     [13]     Sañcarittaṃ     samāpajjantassa    saṅghādiseso    kattha
paññattoti   .  sāvatthiyā  paññatto  .  kaṃ  ārabbhāti  .  āyasmantaṃ
udāyiṃ   ārabbha   .  kismiṃ  vatthusminti  .  āyasmā  udāyi  sañcarittaṃ
samāpajji   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  ekā  anuppaññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi  samuṭṭhāti  siyā  kāyato
samuṭṭhāti  na  vācato  na  cittato  siyā  vācato samuṭṭhāti na kāyato na
cittato  siyā  kāyato  ca  vācato  ca samuṭṭhāti na cittato siyā kāyato
ca  cittato  ca  samuṭṭhāti  na vācato siyā vācato ca cittato ca samuṭṭhāti
na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [14]   Saññācikāya   kuṭiṃ   kārāpentassa   saṅghādiseso  kattha
paññattoti  .  āḷaviyā  paññatto  .  kaṃ  ārabbhāti  .  āḷavike 1-
bhikkhū   ārabbha   .  kismiṃ  vatthusminti  .  āḷavikā  bhikkhū  saññācikāya
kuṭiṃ   2-   kārāpesuṃ   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāta .pe.
     [15]   Mahallakaṃ   vihāraṃ   kārāpentassa   saṅghādiseso   kattha
paññattoti   .  kosambiyā  paññatto  .  kaṃ  ārabbhāti  .  āyasmantaṃ
channaṃ   ārabbha   .  kismiṃ  vatthusminti  .  āyasmā  channo  vihāravatthuṃ
sodhento   aññataraṃ   cetiyarukkhaṃ  chedāpesi  tasmiṃ  vatthusmiṃ  .  ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [16]   Bhikkhuṃ   amūlakena   pārājikena   dhammena  anuddhaṃsentassa
@Footnote: 1 Sī. Ma. Yu. āḷavake. 2 Ma. Yu. kuṭiyo.
Saṅghādiseso   kattha   paññattoti   .   rājagahe   paññatto   .   kaṃ
ārabbhāti  .  mettiyabhummajake  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Mettiyabhummajakā    bhikkhū    āyasmantaṃ    dabbaṃ    mallaputtaṃ   amūlakena
pārājikena  dhammena  anuddhaṃsesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [17]   Bhikkhuṃ   aññabhāgiyassa   adhikaraṇassa  kiñci  desaṃ  lesamattaṃ
upādāya   pārājikena   dhammena   anuddhaṃsentassa   saṅghādiseso  kattha
paññattoti  .  rājagahe  paññatto  .  kaṃ  ārabbhāti. Mettiyabhummajake
bhikkhū  ārabbha  .  kismiṃ  vatthusminti  .  mettiyabhummajakā bhikkhū āyasmantaṃ
dabbaṃ   mallaputtaṃ   aññabhāgiyassa   adhikaraṇassa   kiñci   desaṃ   lesamattaṃ
upādāya   pārājikena   dhammena  anuddhaṃsesuṃ  tasmiṃ  vatthusmiṃ  .  ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [18]     Saṅghabhedakassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjantassa    saṅghādiseso   kattha   paññattoti   .   rājagahe
paññatto  .  kaṃ  ārabbhāti  .  devadattaṃ  ārabbha. Kismiṃ vatthusminti.
Devadatto   samaggassa   saṅghassa   bhedāya   parakkami  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [19]    Bhedānuvattakānaṃ    bhikkhūnaṃ    yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjantānaṃ    saṅghādiseso   kattha   paññattoti   .   rājagahe
paññatto   .   kaṃ   ārabbhāti   .   sambahule   bhikkhū   ārabbha  .
Kismiṃ    vatthusminti   .   sambahulā   bhikkhū   devadattassa   saṅghabhedāya
Parakkamantassa   anuvattakā   ahesuṃ   [1]-   tasmiṃ  vatthusmiṃ  .  ekā
paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhāti
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [20]     Dubbacassa     bhikkhuno     yāvatatiyaṃ     samanubhāsanāya
nappaṭinissajjantassa   saṅghādiseso   kattha   paññattoti   .   kosambiyā
paññatto   .   kaṃ  ārabbhāti  .  āyasmantaṃ  channaṃ  ārabbha  .  kismiṃ
vatthusminti    .    āyasmā   channo   bhikkhūhi   sahadhammikaṃ   vuccamāno
attānaṃ   avacanīyaṃ   akāsi   tasmiṃ   vatthusmiṃ   .   ekā  paññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena   samuṭṭhāti   kāyato
ca vācato ca cittato ca samuṭṭhāti .pe.
     [21]     Kuladūsakassa     bhikkhuno     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjantassa   saṅghādiseso   kattha   paññattoti   .   sāvatthiyā
paññatto   .   kaṃ   ārabbhāti  .  assajipunabbasuke  bhikkhū  ārabbha .
Kismiṃ     vatthusminti     .     assajipunabbasukā     bhikkhū     saṅghena
pabbājanīyakammakatā    bhikkhū    chandagāmitā    dosagāmitā   mohagāmitā
bhayagāmitā   pāpesuṃ   tasmiṃ    vatthusmiṃ   .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   kāyato   ca
vācato ca cittato ca samuṭṭhāti .pe.
                Terasa saṅghādisesā niṭṭhitā.
                          -------------
@Footnote: 1 Ma. Yu. vaggavādakā.
                          Tassuddānaṃ
     [22] Visaṭṭhi kāyasaṃsaggo 1-   duṭṭhullaṃ attakāmataṃ 2-
          sañcarittaṃ kuṭī ceva             vihāro ca amūlakaṃ
          kiñci desañca bhedo ca       tatheva 3- anuvattakā
          dubbacaṃ kuladūsañca             saṅghādisesaterasāti.
                          ------------



             The Pali Tipitaka in Roman Character Volume 8 page 6-14. https://84000.org/tipitaka/read/roman_read.php?B=8&A=121              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=121              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=8&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=8              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]