ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [8] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha   paññatto .
Kaṃ    ārabbha    .    kismiṃ    vatthusmiṃ   .   atthi   tattha   paññatti
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .   2 Ma. Yu. katīhi samuṭṭhānehi samuṭṭhātīti.

--------------------------------------------------------------------------------------------- page7.

Anuppaññatti anuppannapaññatti sabbattha paññatti padesapaññatti sādhāraṇapaññatti asādhāraṇapaññatti ekatopaññatti ubhatopaññatti . Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ katamena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā vipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho . Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammati . ko tattha vinayo ko tattha abhivinayo kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ kā vipatti kā sampatti kā paṭipatti . kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto . ke sikkhanti . ke sikkhitasikkhā . kattha ṭhitaṃ . ke dhārenti . kassa vacanaṃ . Kenābhaṭanti. [9] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññattoti . Sāvatthiyā paññatto . kaṃ ārabbhāti. Āyasmantaṃ seyyasakaṃ ārabbha. Kismiṃ vatthusminti . āyasmā seyyasako hatthena upakkamitvā asuciṃ mocesi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . ekā paññatti ekā anuppaññatti anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . sādhāraṇapaññatti

--------------------------------------------------------------------------------------------- page8.

Asādhāraṇapaññattīti . asādhāraṇapaññatti . ekatopaññatti ubhatopaññattīti . ekatopaññatti . pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ . Katamena uddesena uddesaṃ āgacchatīti . tatiyena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā vipattīti . sīlavipatti . Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti. Saṅghādisesāpattikkhandho. {9.1} Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti. Ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti . āpattādhikaraṇaṃ . Sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . ko tattha vinayo ko tattha abhivinayoti . paññatti vinayo vibhatti abhivinayo . kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti . paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ. Kā vipattīti . asaṃvaro vipatti. Kā sampattīti. Saṃvaro sampatti. Kā paṭipattīti . na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu . kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññattoti . dasa atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ

--------------------------------------------------------------------------------------------- page9.

Āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya . ke sikkhantīti . sekkhā ca puthujjanakalyāṇakā ca sikkhanti . ke sikkhitasikkhāti . arahanto sikkhitasikkhā . kattha ṭhitanti . sikkhākāmesu ṭhitaṃ. Ke dhārentīti. Yesaṃ vattati te dhārenti . kassa vacananti . Bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ. Upāli dāsako ceva soṇako siggavo tathā moggalīputtena pañcamā ete jambusirivhaye. Tato mahindo iṭṭiyo uttiyo ceva sambalo .pe. 1- Ete nāgā mahāpaññā vinayaññū maggakovidā 2- vinayaṃ dīpe pakāsesuṃ 3- piṭakaṃ tambapaṇṇiyāti 4-. [5]- [10] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . Āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi @Footnote: 1 po Ma. bhaddanāmo ca paṇḍito . 2 Po. Ma. jambudīpā idhāgatā. @3 Po. Ma. vinayaṃ te vācayiṃsu . 4 Po. Ma. itisaddo natthi. @5 Po. Ma. nikāye pañca vācesuṃ satta ceva pakaraṇe @ tato ariṭṭho medhāvī tissadatto ca paṇḍito @ visārado kāḷasumano thero ca dīghanāmako @ dīghasumano ca paṇḍito @ punadeva kāḷasumano nāgatthero ca buddharakkhito @ tissatthero ca medhāvī devatthero ca paṇḍito @ punadeva sumano medhāvī vinaye ca visārado @ bahussuto cūḷanāgo gajova duppadhaṃsiyo @ dhammapālitanāmo ca rohane sādhu pūjito @ tassa sisso mahāpaṇṇo khemanāmo tipeṭako @ dīpe tārakarājāva paññāya atirocatha @ upatisso ca medhāvī phussadevo mahākathī

--------------------------------------------------------------------------------------------- page10.

Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [11] Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . Āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [12] Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . Kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . @Footnote: punadeva sumano medhāvī pupphanāmo bahussuto @ mahākathī mahāsivo piṭke sabbattha kovido @ punadeva upāli medhāvī vinaye ca visārado @ mahānāgo mahāpañño saddhammavaṃsakovido @ punadeva abhayo medhāvī piṭke sabbattha kovido @ tissatthero ca medhāvī vinaye ca visārado @ tassa sisso mahāpañño pupphanāmo bahussuto @ sāsanaṃ anurakkhanto jambudīpe patiṭṭhito @ cuḷābhayo ca medhāvī vinaye ca visārado @ tissatthero ca medhāvī saddhammavaṃsakovido @ cuḷadevo ca medhāvī vinaye ca visārado @ sivatthero ca medhāvī vinaye sabbattha kovido @ ete nāgā mahāpaññā vinayaññū maggakovidā @ vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti. @ aparaṃpi evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page11.

Āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ abhāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhāti .pe. [13] Sañcarittaṃ samāpajjantassa saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi sañcarittaṃ samāpajji tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [14] Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññattoti . āḷaviyā paññatto . kaṃ ārabbhāti . āḷavike 1- bhikkhū ārabbha . kismiṃ vatthusminti . āḷavikā bhikkhū saññācikāya kuṭiṃ 2- kārāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāta .pe. [15] Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññattoti . kosambiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [16] Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa @Footnote: 1 Sī. Ma. Yu. āḷavake. 2 Ma. Yu. kuṭiyo.

--------------------------------------------------------------------------------------------- page12.

Saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti . mettiyabhummajake bhikkhū ārabbha . kismiṃ vatthusminti . Mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [17] Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti. Mettiyabhummajake bhikkhū ārabbha . kismiṃ vatthusminti . mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [18] Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti . devadattaṃ ārabbha. Kismiṃ vatthusminti. Devadatto samaggassa saṅghassa bhedāya parakkami tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [19] Bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantānaṃ saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhū devadattassa saṅghabhedāya

--------------------------------------------------------------------------------------------- page13.

Parakkamantassa anuvattakā ahesuṃ [1]- tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [20] Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso kattha paññattoti . kosambiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [21] Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantassa saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . assajipunabbasuke bhikkhū ārabbha . Kismiṃ vatthusminti . assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe. Terasa saṅghādisesā niṭṭhitā. ------------- @Footnote: 1 Ma. Yu. vaggavādakā.

--------------------------------------------------------------------------------------------- page14.

Tassuddānaṃ [22] Visaṭṭhi kāyasaṃsaggo 1- duṭṭhullaṃ attakāmataṃ 2- sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ kiñci desañca bhedo ca tatheva 3- anuvattakā dubbacaṃ kuladūsañca saṅghādisesaterasāti. ------------


             The Pali Tipitaka in Roman Character Volume 8 page 6-14. https://84000.org/tipitaka/read/roman_read.php?B=8&A=121&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=121&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=8&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=8              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]