ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [162]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
aññātikāya    bhikkhuniyā    antaragharaṃ    paviṭṭhāya    hatthato   khādanīyaṃ
vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   bhuñjantassa  pāṭidesanīyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
@Footnote: 1 tesaṃ tesaṃ vaggānaṃ avasāne uddānāni yuropiya maramma potthakesu na dissanti
@idheva dassiyanti tāni pana visadisāni honti. icchantena tattha oloketabbaṃ.
Aññataraṃ    bhikkhuṃ    ārabbha    .   kismiṃ   vatthusminti   .   aññataro
bhikkhu     aññātikāya    bhikkhuniyā    antaragharaṃ    paviṭṭhāya    hatthato
āmisaṃ   paṭiggahesi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi   samuṭṭhāti   siyā   kāyato
samuṭṭhāti  na  vācato  na  cittato  siyā  kāyato ca cittato ca samuṭṭhāti
na vācato .pe.
     [163]   Bhikkhuniyā   vosāsantiyā   na   nivāretvā  bhuñjantassa
pāṭidesanīyaṃ    kattha    paññattanti   .   rājagahe   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   bhikkhuniyā   vosāsantiyā   1-  na  nivāresuṃ  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi   samuṭṭhāti    siyā   kāyato   ca   vācato  ca  samuṭṭhāti
na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [164]  Sekkhasammatesu  kulesu  khādanīyaṃ  vā  bhojanīyaṃ vā sahatthā
paṭiggahetvā    bhuñjantassa    pāṭidesanīyaṃ    kattha    paññattanti   .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  sambahule  bhikkhū  ārabbha .
Kismiṃ   vatthusminti   .  sambahulā  bhikkhū  na  mattaṃ  jānitvā  paṭiggahesuṃ
tasmiṃ    vatthusmiṃ    .   ekā   paññatti   dve   anuppaññattiyo  .
Channaṃ    āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi    samuṭṭhāti   siyā
kāyato   samuṭṭhāti   na   vācato   na   cittato   siyā   kāyato  ca
@Footnote: 1 Ma. Yu. bhikkhuniyo vosāsantiyo.
Cittato ca samuṭṭhāti na vācato .pe.
     [165]   Āraññakesu   senāsanesu  pubabe  appaṭisaṃviditaṃ  khādanīyaṃ
vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā   paṭiggahetvā  bhuñjantassa
pāṭidesanīyaṃ    kattha    paññattanti    .   sakkesu   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahule   bhikkhū   ārabbha   .  kismiṃ  vatthusminti .
Sambahulā    bhikkhū   ārāme   core   paṭivasante   nārocesuṃ   tasmiṃ
vatthusmiṃ    .    ekā    paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi   samuṭṭhāti   siyā   kāyato
ca   vācato   ca   samuṭṭhāti   na  cittato  siyā  kāyato  ca  vācato
ca cittato ca samuṭṭhāti .pe.
               Cattāro pāṭidesanīyā niṭṭhitā.
                        Tassuddānaṃ
     [166] Aññātikāya vosāsaṃ   sekkhaāraññakena ca
           pāṭidesanīyā cattāro      sambuddhena pakāsitāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 8 page 62-64. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1280              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1280              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=162&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=162              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]