ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [167]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
anādariyaṃ  paṭicca  purato  vā  pacchato  vā  olambentena nivāsentassa
dukkaṭaṃ     kattha     paññattanti     .    sāvatthiyā    paññattaṃ   .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    puratopi    pacchatopi    olambentā   nivāsesuṃ

--------------------------------------------------------------------------------------------- page65.

Tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [168] Anādariyaṃ paṭicca purato vā pacchato vā olambentena pārupantassa dukkaṭaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [169] Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ 1- ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [170] Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū kāyaṃ vavaritvā antaraghare nisīdiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [171] Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare gacchantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū hatthampi @Footnote: 1 Ma. channaṃ apattisamuṭṭhānānanti idaṃ pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page66.

Pādampi kīḷāpentā antaraghare gacchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [172] Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare nisīdantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [173] Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena antaraghare gacchantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [174] Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena antaraghare nisīdantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike) .pe. [175] Anādariyaṃ paṭicca ukkhittakāya antaraghare gacchantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ

--------------------------------------------------------------------------------------------- page67.

Ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [176] Anādariyaṃ paṭicca ukkhittakāya antaraghare nisīdantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū ukkhittakāya antaraghare nisīdiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). Parimaṇḍalavaggo paṭhamo.


             The Pali Tipitaka in Roman Character Volume 8 page 64-67. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1322&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1322&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=167&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=167              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]