ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [248]    Upakkamitvā    asuciṃ    mocento   kati   āpattiyo
āpajjati    .   upakkamitvā   asuciṃ   mocento   tisso   āpattiyo
āpajjati   ceteti   upakkamati  muccati  āpatti  saṅghādisesassa  ceteti
upakkamati na muccati āpatti thullaccayassa payoge dukkaṭaṃ.
     [249]   Mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajjanto  tisso
āpattiyo   āpajjati   kāyena  kāyaṃ  āmasati  āpatti  saṅghādisesassa
kāyena      kāyapaṭibaddhaṃ      āmasati      āpatti      thullaccayassa
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa.
     [250]   Mātugāmaṃ   duṭṭhullāhi   vācāhi   obhāsanto   tisso
āpattiyo    āpajjati    vaccamaggaṃ    passāvamaggaṃ   ādissa   vaṇṇampi
bhaṇati     avaṇṇampi    bhaṇati    āpatti    saṅghādisesassa     vaccamaggaṃ
passāvamaggaṃ    ṭhapetvā   adhakkhakaṃ   ubbhajānumaṇḍalaṃ   ādissa   vaṇṇampi
bhaṇati     avaṇṇampi     bhaṇati    āpatti    thullaccayassa    kāyapaṭibaddhaṃ
ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati āpatti dukkaṭassa.
     [251]   Attakāmapāricariyāya  vaṇṇaṃ  bhāsanto  tisso  āpattiyo
Āpajjati     mātugāmassa     santike     attakāmapāricariyāya    vaṇṇaṃ
bhāsati   āpatti  saṅghādisesassa  paṇḍakassa  santike  attakāmapāricariyāya
vaṇṇaṃ       bhāsati      āpatti      thullaccayassa      tiracchānagatassa
santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.
     [252]   Sañcarittaṃ   samāpajjanto  tisso  āpattiyo   āpajjati
paṭiggaṇhāti      vīmaṃsati     paccāharati     āpatti     saṅghādisesassa
paṭiggaṇhāti     vīmaṃsati     na    paccāharati    āpatti    thullaccayassa
paṭiggaṇhāti na vīmaṃsati na paccāharati āpatti dukkaṭassa.
     [253]   Saññācikāya   kuṭiṃ   kārāpento   tisso   āpattiyo
āpajjati    kārāpeti    payoge    dukkaṭaṃ    ekapiṇḍe    anāgate
āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.
     [254]    Mahallakaṃ   vihāraṃ   kārāpento   tisso   āpattiyo
āpajjati   kārāpeti   payoge   dukkaṭaṃ   ekapiṇḍe   1-   anāgate
āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.
     [255]  Bhikkhuṃ  amūlakena  pārājikena  dhammena anuddhaṃsento tisso
āpattiyo    āpajjati    anokāsaṃ    kārāpetvā    cāvanādhippāyo
vadeti    āpatti   saṅghādisesena   dukkaṭassa   okāsaṃ   kārāpetvā
akkosādhippāyo vadeti āpatti omasavādassa.
     [256]   Bhikkhuṃ   aññabhāgiyassa  adhikaraṇassa  kiñci  desaṃ  lesamattaṃ
upādāya    pārājikena   dhammena   anuddhaṃsento   tisso   āpattiyo
@Footnote: 1 Ma. Yu. ekaṃ piṇḍaṃ. sabbattha īdisameva.
Āpajjati   anokāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti  āpatti
saṅghādisesena    dukkaṭassa   okāsaṃ   kārāpetvā   akkosādhippāyo
vadeti āpatti omasavādassa.
     [257]   Saṅghabhedako   bhikkhu   yāvatatiyaṃ   samanubhāsiyamāno   1-
nappaṭinissajjanto    tisso    āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ
dvīhi   kammavācāhi   thullaccayā   2-   kammavācāpariyosāne   āpatti
saṅghādisesassa.
     [258]   Bhedakānuvattakā   bhikkhū  yāvatatiyaṃ  samanubhāsiyamānā  1-
nappaṭinissajjantā    tisso   āpattiyo   āpajjanti   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa.
     [259]    Dubbaco    bhikkhu    yāvatatiyaṃ   samanubhāsiyamāno   1-
nappaṭinissajjanto    tisso    āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa.
     [260]     Kuladūsako     bhikkhu     yāvatatiyaṃ    samanubhāsiyamāno
nappaṭinissajjanto    tisso    āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa.
                Terasa saṅghādisesā niṭṭhitā.
@Footnote: 1 Ma. samanubhāsanāya .   2 Po. thullaccayaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 82-84. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1675              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1675              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=248&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=248              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]