ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page85.

[261] Atirekacīvaraṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. [262] Ekarattiṃ ticīvarena vippavasanto ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. [263] Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. [264] Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpento dve āpattiyo āpajjati dhovāpeti payoge dukkaṭaṃ dhovāpite nissaggiyaṃ pācittiyaṃ. [265] Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhanto dve āpattiyo āpajjati gaṇhāti payoge dukkaṭaṃ gahite nissaggiyaṃ pācittiyaṃ. [266] Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpento dve āpattiyo āpajjati viññāpeti payoge dukkaṭaṃ viññāpite nissaggiyaṃ pācittiyaṃ. [267] Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā taduttariṃ cīvaraṃ viññāpento dve āpattiyo āpajjati viññāpeti payoge dukkaṭaṃ viññāpite nissaggiyaṃ pācittiyaṃ. [268] Pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati vikappaṃ

--------------------------------------------------------------------------------------------- page86.

Āpajjati payoge dukkaṭaṃ vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ. [269] Pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati vikappaṃ āpajjati payoge dukkaṭaṃ vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ. [270] Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādento dve āpattiyo āpajjati abhinipphādeti payoge dukkaṭaṃ abhinipphādite nissaggiyaṃ pācittiyaṃ. Kaṭhinavaggo paṭhamo. [271] Kosiyamissakaṃ santhataṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ. [272] Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ. [273] Anādayitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ. [274] Anuvassaṃ santhataṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ.

--------------------------------------------------------------------------------------------- page87.

[275] Anādayitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite nissaggiyaṃ pācittiyaṃ. [276] Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āpattiyo āpajjati paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ. [277] Aññātikāya bhikkhuniyā eḷakalomāni dhovāpento dve āpattiyo āpajjati dhovāpeti payoge dukkaṭaṃ dhovāpite nissaggiyaṃ pācittiyaṃ. [278] Rūpiyaṃ paṭiggaṇhanto dve āpattiyo āpajjati gaṇhāti payoge dukkaṭaṃ gahite nissaggiyaṃ pācittiyaṃ. [279] Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āpattiyo āpajjati samāpajjati payoge dukkaṭaṃ samāpanne nissaggiyaṃ pācittiyaṃ. [280] Nānappakārakaṃ kayavikkayaṃ samāpajjanto dve āpattiyo āpajjati samāpajjati payoge dukkaṭaṃ samāpanne nissaggiyaṃ pācittiyaṃ. Kosiyavaggo dutiyo. [281] Atirekapattaṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ.

--------------------------------------------------------------------------------------------- page88.

[282] Ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpento dve āpattiyo āpajjati cetāpeti payoge dukkaṭaṃ cetāpite nissaggiyaṃ pācittiyaṃ. [283] Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. [284] Atirekamāse sese gimhānaṃ 1- vassikasāṭikacīvaraṃ pariyesanto dve āpattiyo āpajjati pariyesati payoge dukkaṭaṃ pariyiṭṭhe nissaggiyaṃ pācittiyaṃ. [285] Bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindanto dve āpattiyo āpajjati acchindati payoge dukkaṭaṃ acchinne nissaggiyaṃ pācittiyaṃ. [286] Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpento dve āpattiyo āpajjati vāyāpeti payoge dukkaṭaṃ vāyāpite nissaggiyaṃ pācittiyaṃ. [287] Pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati vikappaṃ āpajjati payoge dukkaṭaṃ vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ. [288] Accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmento ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. @Footnote: 1 Ma. Yu. gimhāne.

--------------------------------------------------------------------------------------------- page89.

[289] Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanto ekaṃ āpattiṃ āpajjati nissaggiyaṃ pācittiyaṃ. [290] Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati pariṇāmeti payoge dukkaṭaṃ pariṇāmite nissaggiyaṃ pācittiyaṃ. Pattavaggo tatiyo. Tiṃsa nissaggiyā pācittiyā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 8 page 85-89. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1732&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1732&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=261&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=261              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]