ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [291]  Sampajānamusā  1-  bhāsanto  kati  āpattiyo āpajjati.
Sampajānamusā   1-   bhāsanto   pañca   āpattiyo  āpajjati  pāpiccho
icchāpakato    asantaṃ    abhūtaṃ    uttarimanussadhammaṃ    ullapati   āpatti
pārājikassa    bhikkhuṃ    amūlakena    pārājikena   dhammena   anuddhaṃseti
āpatti   saṅghādisesassa   yo  te  vihāre  vasati  so  bhikkhu  arahāti
bhaṇati     paṭivijānantassa    āpatti    thullaccayassa    nappaṭivijānantassa
āpatti   dukkaṭassa   sampajānamusāvāde   pācittiyaṃ   sampajānamusā  1-
bhāsanto imā pañca āpattiyo āpajjati.
     [292]   Omasanto   dve   āpattiyo   āpajjati   upasampannaṃ
omasati    āpatti    pācittiyassa    anupasampannaṃ    omasati   āpatti
dukkaṭassa.
     [293]    Pesuññaṃ   upasaṃharanto   dve   āpattiyo   āpajjati
@Footnote: 1 Ma. Yu. sampajānamusāvādaṃ.

--------------------------------------------------------------------------------------------- page90.

Upasampannassa pesuññaṃ upasaṃharati āpatti pācittiyassa anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa. [294] Anupasampannaṃ padaso dhammaṃ vācento dve āpattiyo āpajjati vāceti payoge dukkaṭaṃ pade pate āpatti pācittiyassa. [295] Anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappento dve āpattiyo āpajjati nipajjati payoge dukkaṭaṃ nipanne āpatti pācittiyassa. [296] Mātugāmena sahaseyyaṃ kappento dve āpattiyo āpajjati nipajjati payoge dukkaṭaṃ nipanne āpatti pācittiyassa. [297] Mātugāmassa uttarichappañcavācāhi dhammaṃ desento dve āpattiyo āpajjati deseti payoge dukkaṭaṃ pade pade āpatti pācittiyassa. [298] Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocento dve āpattiyo āpajjati āroceti payoge dukkaṭaṃ ārocite āpatti pācittiyassa. [299] Bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocento dve āpattiyo āpajjati āroceti payoge dukkaṭaṃ ārocite āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page91.

[300] Paṭhaviṃ khananto dve āpattiyo āpajjati khanati payoge dukkaṭaṃ pahāre pahāre āpatti pācittiyassa. Musāvādavaggo paṭhamo. [301] Bhūtagāmaṃ pātento dve āpattiyo āpajjati pāteti payoge dukkaṭaṃ pahāre pahāre āpatti pācittiyassa. [302] Aññenaññaṃ paṭicaranto dve āpattiyo āpajjati anāropite aññavādake aññenaññaṃ paṭicarati āpatti dukkaṭassa āropite aññavādake aññenaññaṃ paṭicarati āpatti pācittiyassa. [303] Bhikkhuṃ ujjhāpento dve āpattiyo āpajjati ujjhāpeti payoge dukkaṭaṃ ujjhāpite āpatti pācittiyassa. [304] Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [305] Saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [306] Saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anūpakhajja

--------------------------------------------------------------------------------------------- page92.

Seyyaṃ kappento dve āpattiyo āpajjati nipajjati payoge dukkaṭaṃ nipanne āpatti pācittiyassa. [307] Bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍhanto dve āpattiyo āpajjati nikkaḍḍhati payoge dukkaṭaṃ nikkaḍḍhite āpatti pācittiyassa. [308] Saṅghike vihāre upari vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto dve āpattiyo āpajjati abhinisīdati payoge dukkaṭaṃ abhinisinne āpatti pācittiyassa. [309] Dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahanto dve āpattiyo āpajjati adhiṭṭheti payoge dukkaṭaṃ adhiṭṭhite āpatti pācittiyassa. [310] Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto dve āpattiyo āpajjati siñcati payoge dukkaṭaṃ siñcite āpatti pācittiyassa. Bhūtagāmavaggo dutiyo. [311] Asammato bhikkhuniyo ovadanto dve āpattiyo āpajjati ovadati payoge dukkaṭaṃ ovadite āpatti pācittiyassa. [312] Atthaṅgate suriye bhikkhuniyo ovadanto dve āpattiyo āpajjati ovadati payoge dukkaṭaṃ ovadite āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page93.

[313] Bhikkhunūpassayaṃ upasaṅkamitvā bhikkhuniyo ovadanto dve āpattiyo āpajjati ovadati payoge dukkaṭaṃ ovadite āpatti pācittiyassa. [314] Āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇanto dve āpattiyo āpajjati bhaṇati payoge dukkaṭaṃ bhaṇite āpatti pācittiyassa. [315] Aññātikāya bhikkhuniyā cīvaraṃ dento dve āpattiyo āpajjati deti payoge dukkaṭaṃ dinne āpatti pācittiyassa. [316] Aññātikāya bhikkhuniyā cīvaraṃ sibbento dve āpattiyo āpajjati sibbeti payoge dukkaṭaṃ ārāpathe ārāpathe āpatti pācittiyassa. [317] Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa. [318] Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhanto dve āpattiyo āpajjati abhirūhati payoge dukkaṭaṃ abhirūḷhe āpatti pācittiyassa. [319] Jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjanto dve āpattiyo āpajjati bhuñjissāmati paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page94.

[320] Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati nisīdati payoge dukkaṭaṃ nisinne āpatti pācittiyassa. Ovādavaggo tatiyo. [321] Taduttariṃ āvasathapiṇḍaṃ bhuñjanto dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [322] Gaṇabhojanaṃ bhuñjanto dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [323] Paramparabhojanaṃ bhuñjanto dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [324] Dvittipattapūre pūve paṭiggahetvā taduttariṃ paṭiggaṇhanto dve āpattiyo āpajjati paṭiggaṇhāti payoge dukkaṭaṃ paṭiggahite āpatti pācittiyassa. [325] Bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [326] Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā

--------------------------------------------------------------------------------------------- page95.

Bhojanīyena vā abhihaṭṭhuṃ pavārento dve āpattiyo āpajjati tassa vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa bhojanapariyosāne āpatti pācittiyassa. [327] Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati [1]- bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [328] Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati [1]- bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [329] Paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [330] Adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. Bhojanavaggo catuttho. [331] Acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dento dve āpattiyo āpajjati deti payoge dukkaṭaṃ dinne āpatti pācittiyassa. [332] Bhikkhuṃ ehāvuso gāmaṃ vā nigamaṃ vā piṇḍāya @Footnote: 1 Ma. khādissāmi.

--------------------------------------------------------------------------------------------- page96.

Pavisissāmāti tassa dāpetvā vā adāpetvā vā uyyojento dve āpattiyo āpajjati uyyojeti payoge dukkaṭaṃ uyyojite āpatti pācittiyassa. [333] Sabhojane kule anupakhajja nisajjaṃ kappento dve āpattiyo āpajjati nisīdati payoge dukkaṭaṃ nisinne āpatti pācittiyassa. [334] Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappento dve āpattiyo āpajjati nisīdati payoge dukkaṭaṃ nisinne āpatti pācittiyassa. [335] Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati nisīdati payoge dukkaṭaṃ nisinne āpatti pācittiyassa. [336] Nimantito sabhatto samāno purebhattaṃ vā 1- pacchābhattaṃ1- santaṃ bhikkhuṃ anāpucchā 2- kulesu cārittaṃ āpajjanto dve āpattiyo āpajjati paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [337] Taduttariṃ bhesajjaṃ viññāpento dve āpattiyo āpajjati viññāpeti payoge dukkaṭaṃ viññāpite āpatti pācittiyassa. [338] Uyyuttaṃ senaṃ dassanāya gacchanto dve āpattiyo @Footnote: 1 Ma. Yu. vāsaddo natthi . 2 Ma. santaṃ bhikkhuṃ anāpucchāti padattayaṃ natthi.

--------------------------------------------------------------------------------------------- page97.

Āpajjati gacchati āpatti dukkaṭassa yattha ṭhito passati āpatti pācittiyassa. [339] Atirekatirattaṃ senāya vasanto dve āpattiyo āpajjati vasati payoge dukkaṭaṃ vasite āpatti pācittiyassa. [340] Uyyodhikaṃ gacchanto dve āpattiyo āpajjati gacchati āpatti dukkaṭassa yattha ṭhito passati āpatti pācittiyassa. Acelakavaggo pañcamo. [341] Majjaṃ pivanto dve āpattiyo āpajjati pivissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [342] Bhikkhuṃ aṅgulipatodakena hāsento dve āpattiyo āpajjati hāseti payoge dukkaṭaṃ hāsite āpatti pācittiyassa. [343] Udake kīḷanto dve āpattiyo āpajjati heṭṭhāgopphake udake kīḷati āpatti dukkaṭassa uparigopphake udake kīḷati āpatti pācittiyassa. [344] Anādariyaṃ karonto dve āpattiyo āpajjati karoti payoge dukkaṭaṃ kate āpatti pācittiyassa. [345] Bhikkhuṃ bhiṃsāpento dve āpattiyo āpajjati bhiṃsāpeti payoge dukkaṭaṃ bhiṃsāpite āpatti pācittiyassa. [346] Jotiṃ samādahitvā visibbento dve āpattiyo āpajjati

--------------------------------------------------------------------------------------------- page98.

Samādahati payoge dukkaṭaṃ samādahite āpatti pācittiyassa. [347] Orenaḍḍhamāsaṃ nhāyanto dve āpattiyo āpajjati nhāyati payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa. [348] Anādayitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjanto dve āpattiyo āpajjati paribhuñjati payoge dukkaṭaṃ paribhutte āpatti pācittiyassa. [349] Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjanto dve āpattiyo āpajjati paribhuñjati payoge dukkaṭaṃ paribhutte āpatti pācittiyassa. [350] Bhikkhu pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhento dve āpattiyo āpajjati apanidheti payoge dukkaṭaṃ apanidhite āpatti pācittiyassa. Surāmerayavaggo chaṭṭho. [351] Sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati sañcicca pāṇaṃ jīvitā voropento catasso āpattiyo āpajjati anodissa opātaṃ khanati yo koci papatitvā marissatīti āpatti dukkaṭassa manusso tasmiṃ papatitvā marati āpatti pārājikassa yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatitvā marati āpatti thullaccayassa tiracchānagato

--------------------------------------------------------------------------------------------- page99.

Tasmiṃ papatitvā marati āpatti pācittiyassa sañcicca pāṇaṃ jīvitā voropento imā catasso āpattiyo āpajjati. [352] Jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āpattiyo āpajjati paribhuñjati payoge dukkaṭaṃ paribhutte āpatti pācittiyassa. [353] Jānaṃ yathādhammaṃ nīhatādhikaraṇaṃ punakammāya ukkoṭento dve āpattiyo āpajjati ukkoṭeti payoge dukkaṭaṃ ukkoṭite āpatti pācittiyassa. [354] Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ āpattiṃ āpajjati pācittiyaṃ. [355] Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āpattiyo āpajjati upasampādeti payoge dukkaṭaṃ upasampādite āpatti pācittiyassa. [356] Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa. [357] Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa. [358] Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanto

--------------------------------------------------------------------------------------------- page100.

Dve āpattiyo āpajjati ñattiyā dukkaṭaṃ kammavācāpariyosāne āpatti pācittiyassa. [359] Jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjanto dve āpattiyo āpajjati sambhuñjati payoge dukkaṭaṃ sambhutte āpatti pācittiyassa. [360] Jānaṃ tathānāsisaṃ samaṇuddesaṃ upalāpento dve āpattiyo āpajjati upalāpeti payoge dukkaṭaṃ upalāpite āpatti pācittiyassa. Sappāṇakavaggo sattamo. [361] Bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti bhaṇanto dve āpattiyo āpajjati bhaṇati payoge dukkaṭaṃ bhaṇite āpatti pācittiyassa. [362] Vinayaṃ vivaṇṇento dve āpattiyo āpajjati vivaṇṇeti payoge dukkaṭaṃ vivaṇṇite āpattiyassa. [363] Mohento dve āpattiyo āpajjati anāropite mohe moheti āpatti dukkaṭassa āropite mohe moheti āpatti pācittipācittiyassa. [364] Bhikkhu kupito anattamano pahāraṃ dento dve āpattiyo āpajjati paharati payoge dukkaṭaṃ pahaṭe āpatti

--------------------------------------------------------------------------------------------- page101.

Pācittiyassa. [365] Bhikkhussa kupito anattamano talasattikaṃ uggiranto dve āpattiyo āpajjati uggirati payoge dukkaṭaṃ uggirite āpatti pācittiyassa. [366] Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsento dve āpattiyo āpajjati anuddhaṃseti payoge dukkaṭaṃ anuddhaṃsite āpatti pācittiyassa. [367] Bhikkhussa sañcicca kukkuccaṃ upadahanto dve āpattiyo āpajjati upadahati payoge dukkaṭaṃ upadahite āpatti pācittiyassa. [368] Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhanto dve āpattiyo āpajjati sossāmīti gacchati āpatti dukkaṭassa yattha ṭhito suṇāti āpatti pācittiyassa. [369] Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati khīyati payoge dukkaṭaṃ khīyite āpatti pācittiyassa. [370] Saṅghe vinicchayakathāya vattamānāya channaṃ adatvā uṭṭhāyāsanā pakkamanto dve āpattiyo āpajjati parisāya hatthapāsaṃ avijahantassa 1- āpatti dukkaṭassa vijahite āpatti pācittiyassa. @Footnote: 1 Ma. Yu. vijahantassa.

--------------------------------------------------------------------------------------------- page102.

[371] Samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati khīyati payoge dukkaṭaṃ khīyite āpatti pācittiyassa. [372] Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmento dve āpattiyo āpajjati pariṇāmeti payoge dukkaṭaṃ pariṇāmite āpatti pācittiyassa. Sahadhammikavaggo aṭṭhamo. [373] Pubbe appaṭisaṃvidito rañño antepuraṃ pavisanto dve āpattiyo āpajjati paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [374] Ratanaṃ uggaṇhanto dve āpattiyo āpajjati gaṇhāti payoge dukkaṭaṃ gahite āpatti pācittiyassa. [375] Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisanto dve āpattiyo āpajjati paṭhamaṃ pādaṃ parikkhepaṃ pavisanto 1- atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [376] Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa. [377] Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page103.

Kārāpite āpatti pācittiyassa. [378] Mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa. [379] Pamāṇātikkantaṃ nisīdanaṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa. [380] Pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa. [381] Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa. [382] Sugatacīvarappamāṇaṃ cīvaraṃ kārāpento kati āpattiyo āpajjati sugatacīvarappamāṇaṃ cīvaraṃ kārāpento dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa sugatacīvarappamāṇaṃ cīvaraṃ kārāpento imā dve āpattiyo āpajjati. Rājavaggo navamo. Khuddakā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 8 page 89-103. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1820&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1820&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=291&items=92              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=291              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]