ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [625]   Chattupāhanaṃ  dhārentiyā  pācittiyaṃ  kattha  paññattanti .

--------------------------------------------------------------------------------------------- page175.

Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāresuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [626] Yānena yāyantiyā pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo yānena yāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [627] Saṅghāṇiṃ dhārentiyā pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . Kismiṃ vatthusminti . aññatarā bhikkhunī saṅghāṇiṃ dhāresi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [628] Itthālaṅkāraṃ dhārentiyā pācittiyaṃ kattha paññattanti. Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāresuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ

--------------------------------------------------------------------------------------------- page176.

Dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [629] Gandhavaṇṇakena nhāyantiyā pācittiyaṃ kattha paññattanti. Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo gandhavaṇṇakena nhāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [630] Vāsitakena piññākena nhāyantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo vāsitakena piññākena nhāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [631] Bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo bhikkhuniyā ummaddāpesuṃ parimaddāpesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [632] Sikkhamānāya ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti.

--------------------------------------------------------------------------------------------- page177.

Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo sikkhamānāya ummaddāpesuṃ parimaddāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [633] Sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti. Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo sāmaṇeriyā ummaddāpesuṃ parimaddāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [634] Gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo gihiniyā ummaddāpesuṃ parimaddāpesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [635] Bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu tasmiṃ

--------------------------------------------------------------------------------------------- page178.

Vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake). [636] Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyā ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (padasodhamme). [637] Asaṅkacchikāya gāmaṃ pavisantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī asaṅkacchikā gāmaṃ pāvisi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato. Chattupāhanavaggo navamo. Navavaggā khuddakā niṭṭhitā. Tassuddānaṃ [638] Lasuṇaṃ saṃhare lomaṃ talamaṭṭhañca suddhikaṃ bhuñjantāmakadhaññānaṃ dvevighāsena dassanā

--------------------------------------------------------------------------------------------- page179.

Andhakāre paṭicchanne ajjhokāse rathikāya ca pure pacchā vikāle ca duggahi niraye vadhi naggodakā visibbetvā pañcāhikaṃ saṅkamanīyaṃ gaṇaṃ vibhaṅgasamaṇaṃ dubbalaṃ kaṭhinena ca ekamañcattharaṇena [1]- sañcicca sahajīvinī datvā saṃsaṭṭhaanto ca tiro vassaṃ na pakkame rājā āsandi suttañca gihī vūpasamena ca dade cīvarāvasathaṃ pariyāpuṇañca vācaye ārāmakkosacaṇḍī ca bhuñjeyya kulamaccharī vase pavāraṇovādā 2- dve dhammā 3- pasākhena ca gabbhinī pāyantī chadhamme asammatūnadvādasa paripuṇṇañca saṅghena sahavuṭṭhāpanena 4- ca kumārī dve ca saṅghena dvādasāsammatena ca alaṃ sace [5]- dve vassaṃ saṃsaṭṭhā sāmikena ca pārivāsikānuvassaṃ duve vuṭṭhāpanena ca chattayānena saṅghāṇi itthālaṅkāravaṇṇake piññākā bhikkhunī ceva sikkhā ca sāmaṇerikā gihī bhikkhussa purato anokāsaṃ saṅkacchikāti. Tesaṃ vaggānaṃ uddānaṃ [639] Lasuṇandhakārā nhānaṃ 6- tuvaṭṭā cittagārakā 7- @Footnote: 1 Yu. ca . 2 Ma. Yu. pavāraṇovādaṃ . 3 Yu. dhamme . 4 Ma. Yu. sahavuṭṭhā @cha pañca ca. 5 Ma. Yu. ca. 6 Ma. nānā. 7 Yu. cittāgārakā.

--------------------------------------------------------------------------------------------- page180.

Ārāmaṃ gabbhinī ceva kumārī 1- chattupāhanāti.


             The Pali Tipitaka in Roman Character Volume 8 page 174-180. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3559&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3559&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=625&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=625              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]