ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [649]   Avassutā   bhikkhunī  avassutassa  purisapuggalassa  kāyasaṃsaggaṃ
sādiyantī   kati   āpattiyo  āpajjati  .  avassutā  bhikkhunī  avassutassa
purisapuggalassa    kāyasaṃsaggaṃ   sādiyantī   tisso   āpattiyo   āpajjati
adhakkhakaṃ    ubbhajānumaṇḍalaṃ    gahaṇaṃ    sādiyati    āpatti   pārājikassa
ubbhakkhakaṃ    adhojānumaṇḍalaṃ    gahaṇaṃ    sādiyati   āpatti   thullaccayassa
kāyapaṭibaddhaṃ   gahaṇaṃ   sādiyati   āpatti   dukkaṭassa   avassutā   bhikkhunī
avassutassa    purisapuggalassa    kāyasaṃsaggaṃ    sādiyantī    imā   tisso
āpattiyo āpajjati.
     [650]    Vajjapaṭicchādikā   bhikkhunī   vajjaṃ   paṭicchādentī   kati
āpattiyo     āpajjati     .     vajjapaṭicchādikā    bhikkhunī    vajjaṃ
paṭicchādentī   tisso   āpattiyo   āpajjati   jānaṃ   pārājikaṃ  dhammaṃ
paṭicchādeti     āpatti     pārājikassa     vematikā     paṭicchādeti
āpatti     thullaccayassa     ācāravipattiṃ     paṭicchādeti     āpatti
dukkaṭassa    vajjapaṭicchādikā    bhikkhunī    vajjaṃ    paṭicchādentī   imā
tisso āpattiyo āpajjati.
     [651]    Ukkhittānuvattikā    bhikkhunī   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjantī    kati   āpattiyo   āpajjati   .   ukkhittānuvattikā
bhikkhunī   yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjantī   tisso  āpattiyo
āpajjati     ñattiyā     dukkaṭaṃ    dvīhi    kammavācāhi    thullaccayā

--------------------------------------------------------------------------------------------- page184.

Kammavācāpariyosāne āpatti pārājikassa ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī imā tisso āpattiyo āpajjati. [652] Aṭṭhamaṃ vatthuṃ paripūrentī kati āpattiyo āpajjati . Aṭṭhamaṃ vatthuṃ paripūrentī tisso āpattiyo āpajjati purisena itthannāmaṃ gabbhaṃ gacchāti 1- vuttā gacchati āpatti dukkaṭassa purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati. Pārājikā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 8 page 183-184. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3724&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3724&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=649&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=649              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]