ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [675]     Lasuṇaṃ    khādantī    dve    āpattiyo    āpajjati
khādissāmīti     paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [676]  Sambādhe  lomaṃ  saṃharāpentī  dve  āpattiyo  āpajjati
saṃharāpeti payoge dukkaṭaṃ saṃharāpite āpatti pācittiyassa.
     [677]   Talaghātakaṃ   karontī  dve  āpattiyo  āpajjati  karoti
payoge dukkaṭaṃ kate āpatti pācittiyassa.
     [678]    Jatumaṭṭhakaṃ    ādiyantī   dve   āpattiyo   āpajjati
ādiyati payoge dukkaṭaṃ ādinne āpatti pācittiyassa.
     [679]    Atirekadvaṅgulapabbaparamaṃ   udakasuddhikaṃ   ādiyantī   dve
@Footnote: 1 Ma. Yu. garupāvuraṇaṃ.

--------------------------------------------------------------------------------------------- page189.

Āpattiyo āpajjati ādiyati payoge dukkaṭaṃ ādinne āpatti pācittiyassa. [680] Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭhantī dve āpattiyo āpajjati hatthapāse tiṭṭhati āpatti pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [681] Āmakadhaññaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [682] Uccāraṃ vā passāvaṃ vā kheḷaṃ 1- vā saṅkāraṃ vā vighāsaṃ vā tirokuḍḍe [2]- chaḍḍentī dve āpattiyo āpajjati chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittiyassa. [683] Uccāraṃ vā passāvaṃ vā kheḷaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentī dve āpattiyo āpajjati chaḍḍeti payoge dukkaṭaṃ chaḍḍite āpatti pācittiyassa. [684] Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantī dve āpattiyo āpajjati gacchati āpatti dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa. Lasuṇavaggo paṭhamo. [685] Rattandhakāre appadīpe purisena saddhiṃ ekenekā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi so ca bhikkhunīvibhaṅgepi na dissati @2 Ma. vā tiropākāre vā.

--------------------------------------------------------------------------------------------- page190.

Santiṭṭhantī dve āpattiyo āpajjati hatthapāse tiṭṭhati āpatti pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [686] Paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati hatthapāse tiṭṭhati āpatti pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [687] Ajjhokāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati hatthapāse tiṭṭhati āpatti pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [688] Rathikāya vā byūhe vā siṅghātake vā purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati hatthapāse tiṭṭhati āpatti pācittiyassa hatthapāsaṃ vijahitvā tiṭṭhati āpatti dukkaṭassa. [689] Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve āpattiyo āpajjati paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [690] Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdantī dve āpattiyo āpajjati nisīdati payoge dukkaṭaṃ nisinne āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page191.

[691] Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantī dve āpattiyo āpajjati abhinisīdati payoge dukkaṭaṃ abhinisinne āpatti pācittiyassa. [692] Duggahitena dūpadhāritena paraṃ ujjhāpentī dve āpattiyo āpajjati ujjhāpeti payoge dukkaṭaṃ ujjhāpite āpatti pācittiyassa. [693] Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āpattiyo āpajjati abhisapati payoge dukkaṭaṃ abhisapite āpatti pācittiyassa. [694] Attānaṃ vadhitvā vadhitvā rodantī dve āpattiyo āpajjati vadhati rodati āpatti pācittiyassa vadhati na rodati āpatti dukkaṭassa. Rattandhakāravaggo dutiyo. [695] Naggā nhāyantī dve āpattiyo āpajjati nhāyati payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa. [696] Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ kārāpite āpatti pācittiyassa. [697] Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā

--------------------------------------------------------------------------------------------- page192.

Neva sibbentī na sibbāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [698] Pañcāhikaṃ saṅghāṭivāraṃ atikkāmentī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [699] Cīvarasaṅkamanīyaṃ dhārentī dve āpattiyo āpajjati dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa. [700] Gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āpattiyo āpajjati karoti payoge dukkaṭaṃ kate āpatti pācittiyassa. [701] Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āpattiyo āpajjati paṭibāhati payoge dukkaṭaṃ paṭibāhite āpatti pācittiyassa. [702] Āgārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentī dve āpattiyo āpajjati deti payoge dukkaṭaṃ dinne āpatti pācittiyassa. [703] Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentī dve āpattiyo āpajjati atikkāmeti payoge dukkaṭaṃ atikkāmite āpatti pācittiyassa. [704] Dhammikaṃ kaṭhinuddhāraṃ paṭibāhantī dve āpattiyo āpajjati paṭibāhati payoge dukkaṭaṃ paṭibāhite āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page193.

Nhānavaggo tatiyo. [705] Dve bhikkhuniyo ekamañce tuvaṭṭentiyo dve āpattiyo āpajjanti nipajjanti payoge dukkaṭaṃ nipanne āpatti pācittiyassa. [706] Dve bhikkhuniyo ekattharaṇapāpuraṇā 1- tuvaṭṭentiyo dve āpattiyo āpajjanti nipajjanti payoge dukkaṭaṃ nipanne āpatti pācittiyassa. [707] Bhikkhuniyā sañcicca aphāsuṃ karontī dve āpattiyo āpajjati karoti payoge dukkaṭaṃ kate āpatti pācittiyassa. [708] Dukkhitaṃ sahajīviniṃ neva upaṭṭhentī na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [709] Bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āpattiyo āpajjati nikkaḍḍhati payoge dukkaṭaṃ nikkaḍḍhite āpatti pācittiyassa. [710] Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī dve āpattiyo āpajjati ñattiyā dukkaṭaṃ kammavācāpariyosāne āpatti pācittiyassa. [711] Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa. @Footnote: 1 Ma. Yu. ...pāvuraṇā.

--------------------------------------------------------------------------------------------- page194.

[712] Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa. [713] Antovassaṃ cārikaṃ carantī dve āpattiyo āpajjati paṭipajjati payoge dukkaṭaṃ paṭipanne āpatti pācittiyassa. [714] Vassaṃ vutthā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati pācittiyaṃ. Tuvaṭṭavaggo catuttho. [715] Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantī dve āpattiyo āpajjati gacchati payoge dukkaṭaṃ 1- yattha ṭhitā passati āpatti pācittiyassa. [716] Āsandiṃ vā pallaṅkaṃ vā paribhuñjantī dve āpattiyo āpajjati paribhuñjati payoge dukkaṭaṃ paribhutte āpatti pācittiyassa. [717] Suttaṃ kantantī dve āpattiyo āpajjati kantati payoge dukkaṭaṃ ujjavujjave āpatti pācittiyassa. [718] Gihiveyyāvaccaṃ karontī dve āpattiyo āpajjati karoti payoge dukkaṭaṃ kate āpatti pācittiyassa. [719] Bhikkhuniyā ehayye imaṃ adhikaraṇaṃ vūpasamehīti vuccamānā @Footnote: 1 Ma. Yu. gacchati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page195.

Sādhūti paṭissuṇitvā neva vūpasamentī na vūpasamāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [720] Āgārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentī dve āpattiyo āpajjati deti payoge dukkaṭaṃ dinne āpatti pācittiyassa. [721] Āvasathacīvaraṃ anissajjitvā paribhuñjantī dve āpattiyo āpajjati paribhuñjati payoge dukkaṭaṃ paribhutte āpatti pācittiyassa. [722] Āvasathaṃ anissajijitvā cārikaṃ pakkamantī dve āpattiyo āpajjati paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [723] Tiracchānavijjaṃ pariyāpuṇantī dve āpattiyo āpajjati pariyāpuṇāti payoge dukkaṭaṃ pade pade āpatti pācittiyassa. [724] Tiracchānavijjaṃ vācentī dve āpattiyo āpajjati vāceti payoge dukkaṭaṃ pade pade āpatti pācittiyassa. Cittāgāravaggo pañcamo. [725] Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve

--------------------------------------------------------------------------------------------- page196.

Āpattiyo āpajjati paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. [726] Bhikkhuṃ akkosantī paribhāsantī dve āpattiyo āpajjati akkosati payoge dukkaṭaṃ akkosite āpatti pācittiyassa. [727] Caṇḍīkatā 1- gaṇaṃ paribhāsantī dve āpattiyo āpajjati paribhāsati payoge dukkaṭaṃ paribhāsite āpatti pācittiyassa. [728] Nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā bhuñjantī dve āpattiyo āpajjati khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa. [729] Kulaṃ maccharāyantī dve āpattiyo āpajjati maccharāyati payoge dukkaṭaṃ maccharite āpatti pācittiyassa. [730] Abhikkhuke āvāse vassaṃ vasantī dve āpattiyo āpajjati vassaṃ vasissāmīti senāsanaṃ paññāpeti 2- pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti 3- pariveṇaṃ sammajjati āpatti dukkaṭassa saha aruṇuggamanā āpatti pācittiyassa. [731] Vassaṃ vutthā bhikkhunī ubhatosaṅghe tīhi ṭhānehi nappavārentī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [732] Ovādāya vā saṃvāsāya vā na gacchantī ekaṃ āpattiṃ āpajjati pācittiyaṃ. @Footnote: 1 Yu. caṇḍikatā . 2 Ma. paññapeti . 3 Ma. upaṭṭhapeti.

--------------------------------------------------------------------------------------------- page197.

[733] Uposathampi na pucchantī ovādampi na yācantī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [734] Pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpentī dve āpattiyo āpajjati bhedāpeti payoge dukkaṭaṃ bhinne āpatti pācittiyassa. Ārāmavaggo chaṭṭho. [735] Gabbhiniṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [736] Pāyantiṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [737] Dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [738] Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [739] Ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [740] Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu

--------------------------------------------------------------------------------------------- page198.

Dhammesu asikkhitasikkhaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [741] Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [742] Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantī nānuggahāpentī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [743] Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [744] Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentī na vūpakāsāpentī ekaṃ āpattiṃ āpajjati pācittiyaṃ. Gabbhinīvaggo sattamo. [745] Ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [746] Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [747] Paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo

--------------------------------------------------------------------------------------------- page199.

Āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [748] Ūnadvādasavassā vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [749] Paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [750] Alantāva te ayye vuṭṭhāpitenāti vuccamānā sādhūti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantī dve āpattiyo āpajjati khīyati payoge dukkaṭaṃ khīyite āpatti pācittiyassa. [751] Sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [752] Sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhantaṃ vuṭṭhāpessāmīti vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati pācittiyaṃ. [753] Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvassaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [754] Mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ

--------------------------------------------------------------------------------------------- page200.

Vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [755] Pārivāsikacchandadānena sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [756] Anuvassaṃ vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. [757] Ekaṃ vassaṃ dve vuṭṭhāpentī dve āpattiyo āpajjati vuṭṭhāpeti payoge dukkaṭaṃ vuṭṭhāpite āpatti pācittiyassa. Kumārībhūtavaggo aṭṭhamo. [758] Chattupāhanaṃ dhārentī dve āpattiyo āpajjati dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa. [759] Yānena yāyantī dve āpattiyo āpajjati yāyati payoge dukkaṭaṃ yāyite āpatti pācittiyassa. [760] Saṅghāṇiṃ dhārentī dve āpattiyo āpajjati dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa. [761] Itthālaṅkāraṃ dhārentī dve āpattiyo āpajjati dhāreti payoge dukkaṭaṃ dhārite āpatti pācittiyassa. [762] Gandhavaṇṇakena nhāyantī dve āpattiyo āpajjati

--------------------------------------------------------------------------------------------- page201.

Nhāyati payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa. [763] Vāsitakena piññākena nhāyantī dve āpattiyo āpajjati nhāyati payoge dukkaṭaṃ nhānapariyosāne āpatti pācittiyassa. [764] Bhikkhuniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa. [765] Sikkhamānāya ummaddāpentī parimaddāpentī dve āpattiyo āpajjati ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa. [766] Sāmaṇeriyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa . gihiniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati ummaddāpeti payoge dukkaṭaṃ ummaddite āpatti pācittiyassa . bhikkhussa purato anāpucchā āsane nisīdantī dve āpattiyo āpajjati nisīdati payoge dukkaṭaṃ nisinne āpatti pācittiyassa. [767] Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantī dve āpattiyo āpajjati pucchati payoge dukkaṭaṃ pucchite āpatti pācittiyassa. [768] Asaṅkacchikā gāmaṃ pavisantī dve āpattiyo āpajjati

--------------------------------------------------------------------------------------------- page202.

Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti dukkaṭassa dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. Chattupāhanavaggo navamo. Navavaggā khuddakā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 8 page 188-202. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3835&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3835&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=675&items=94              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=675              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]