ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [777]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo   catunnaṃ   vipattīnaṃ   kati  vipattiyo  bhajanti .
Avassutāya     bhikkhuniyā     avassutassa     purisapuggalassa    kāyasaṃsaggaṃ
sādiyantiyā   āpattiyo   catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti
siyā sīlavipattiṃ siyā ācāravipattiṃ .pe.
     [778]    Dadhiṃ   viññāpetvā   bhuñjantiyā   āpattiyo   catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajanti   .   dadhiṃ  viññāpetvā  bhuñjantiyā
āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [779]  Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa kāyasaṃsaggaṃ

--------------------------------------------------------------------------------------------- page204.

Sādiyantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena .pe. [780] Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena. Saṅgahavāraṃ niṭṭhitaṃ catutthaṃ. [781] Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato .pe. [782] Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . dadhiṃ viññāpetvā

--------------------------------------------------------------------------------------------- page205.

Bhuñjantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na vācato cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. [783] Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ .pe. [784] Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. [785] Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe.

--------------------------------------------------------------------------------------------- page206.

[786] Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Samathavāraṃ niṭṭhitaṃ sattamaṃ. [787] Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati . avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa kāyapaṭibaddhaṃ gahaṇaṃ sādiyati āpatti dukkaṭassa avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati. {787.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. Sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgatitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti. Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā

--------------------------------------------------------------------------------------------- page207.

Siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. [788] Dadhiṃ viññāpetvā bhuñjantī kati āpattiyo āpajjati. Dadhiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjantī imā dve āpattiyo āpajjati . tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. Sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti. {788.1} Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā

--------------------------------------------------------------------------------------------- page208.

Kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 203-208. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4137&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4137&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=777&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=777              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]