ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [819]   Kāyasaṃsaggaṃ   sādiyanapaccayā  āpattiyo  catunnaṃ  vipattīnaṃ
kati   vipattiyo   bhajanti   .   kāyasaṃsaggaṃ   sādiyanapaccayā   āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .pe.   dadhiṃ   viññāpetvā   bhuñjanapaccayā   āpattiyo
catunnaṃ    vipattīnaṃ   kati   vipattiyo   bhajanti   .   dadhiṃ   viññāpetvā
bhuñjanapaccayā    āpattiyo   catunnaṃ   vipattīnaṃ   ekaṃ   vipattiṃ   bhajanti
ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [820]    Kāyasaṃsaggaṃ    sādiyanapaccayā    āpattiyo    sattannaṃ
āpattikkhandhānaṃ    katīhi   āpattikkhandhehi   saṅgahitā   .   kāyasaṃsaggaṃ
sādiyanapaccayā     āpattiyo     sattannaṃ    āpattikkhandhānaṃ    pañcahi
āpattikkhandhehi    saṅgahitā     siyā    pārājikāpattikkhandhena   siyā
saṅghādisesāpattikkhandhena     siyā     thullaccayāpattikkhandhena     siyā
pācittiyāpattikkhandhena    siyā    dukkaṭāpattikkhandhena    .pe.    dadhiṃ
@Footnote: 1 Yu. khādissāmi.

--------------------------------------------------------------------------------------------- page220.

Viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena. Saṅgahavāraṃ niṭṭhitaṃ catutthaṃ. [821] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato .pe. dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. [822] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo

--------------------------------------------------------------------------------------------- page221.

Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ .pe. dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. [823] Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Samathavāraṃ niṭṭhitaṃ sattamaṃ. [824] Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati . Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa bhikkhu kāyena kāyaṃ āmasati āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati āpatti

--------------------------------------------------------------------------------------------- page222.

Thullaccayassa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati. {824.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti. Sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. Sattannaṃ samathānaṃ katīhi samathehi sammanti. {824.2} Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. [825] Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo āpajjati . dadhiṃ viññāpetvā bhuñjanapaccayā dve āpattiyo āpajjati bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa

--------------------------------------------------------------------------------------------- page223.

Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati . tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ. {825.1} Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena . Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena cāti. Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. Aṭṭha paccayavārā niṭṭhitā 1-. Bhikkhunīvibhaṅge soḷasa mahāvārā 2- niṭṭhitā. -------------- @Footnote: 1 Yu. pāṭhattayamidaṃ natthi . 2 Yu. mahābhedā.


             The Pali Tipitaka in Roman Character Volume 8 page 219-223. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4462&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4462&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=819&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=819              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]