ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page224.

Samuṭṭhānasīsasaṅkhepaṃ 1- [826] Aniccā sabbasaṅkhārā 2- dukkhānattā ca saṅkhatā. Nibbānañceva paṇṇatti anattā iti nicchayā. Buddhacande anuppanne buddhādicce anuggate tesaṃ sabhāgadhammānaṃ nāmamattaṃ na ñāyati 3-. Dukkaraṃ vividhaṃ katvā pūrayitvāna pāramī 4- uppajjanti mahāvīrā cakkhubhūtā sabrahmake te desayanti saddhammaṃ dukkhahāniṃ sukhāvahaṃ. Aṅgīraso sakyamuni sabbabhūtānukampako sabbasattuttamo sīho piṭake tīṇi desayi suttantaṃ abhidhammañca vinayañca mahāguṇaṃ. Evaṃ nīyati saddhammo vinayo yadi tiṭṭhati ubhato ca vibhaṅgāni khandhakā yā ca mātikā mālā suttaguṇeneva parivārena ganthitā. Tasseva parivārassa samuṭṭhānaṃ niyato kataṃ sambhedanidānañcaññaṃ sutte dissanti upari tasmā sikkhe parivāraṃ dhammakāmo supesaloti. Vibhaṅge dvīsu paññattaṃ uddisanti uposathe pavakkhāmi samuṭṭhānaṃ yathāñāyaṃ suṇātha me. @Footnote: 1 Yu. samuṭṭhānassuddānaṃ. Ma. samuṭṭhānasīsasaṅkhepasamuṭṭhānassuddānaṃ . 2 Ma. Yu. @sabbe . 3 Ma. Yu. nāyati . 4 Yu. pārami.

--------------------------------------------------------------------------------------------- page225.

Pārājikaṃ yaṃ paṭhamaṃ dutiyañca tato paraṃ sañcarittānubhāsañca atirekañca cīvaraṃ lomāni padasodhammo bhūtasaṃvidhānena ca theyyadesanacoriñca ananuññāya 1- terasa. Terasete samuṭṭhānanayā viññūhi cintitā ekekasmiṃ samuṭṭhāne sadisā idha dissare. ------------ [827] Methunaṃ sukkasaṃsaggo aniyatā paṭhamikā pubbūpaparipācitā raho bhikkhuniyā saha sabhojane raho dve ca aṅguli udake hasaṃ pahāre uggire ceva tepaññāsā ca sekhiyā adhakkhagāmāvassutā 2- talamaṭṭhañca suddhikā vassaṃ vutthā ca ovādaṃ nānubandhe pavattiniṃ chasattati ime sikkhā kāyamānasikā katā sabbe ekasamuṭṭhānā paṭhamaṃ pārājikaṃ yathā. Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ. [828] Adinnaṃ viggahuttariṃ 3- duṭṭhullā attakāminaṃ amūlā aññabhāgiyā aniyatā dutiyikā acchinde pariṇāmane musā omasapesuṇā duṭṭhullā paṭhavīkhaṇe 4- bhūtaṃ aññāya ujjhape @Footnote: 1 Ma. Yu. ananuññātāya. 2 Yu. adhakkhakaṃ. 3 Ma. viggahuttari. 4 Yu. paṭhaviṃkhaṇe.

--------------------------------------------------------------------------------------------- page226.

Nikkaḍḍhanaṃ siñcanañca āmisahetu bhuttāvī ehi anādari bhiṃsā apanidhe ca jīvitaṃ jānaṃ sappāṇakaṃ kammaṃ ūnasaṃvāsanāsanā sahadhammikavilekhā moho amūlakena ca kukkuccaṃ dhammikaṃ 1- [2]- datvā pariṇāmeyya puggale kinte akālaacchinde duggahi nirayena ca gaṇaṃ vibhaṅgaṃ dubbalaṃ kaṭhinaphāsupassayaṃ 3- akkosacaṇḍī maccharī gabbhinī ca pāyantiyā dve vassā sikkhā saṅghena tayo ceva gihigatā kumārībhūtā tisso ca ūnadvādasasammatā alantāva sokāvassaṃ 4- chandā anuvassā ca dve sikkhāpadā sattatīme samuṭṭhānā tikā katā kāyacittena na vācā vācācittā na kāyikā 5- tīhi dvārehi jāyanti pārājikaṃ dutiyaṃ yathā. Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ. [829] Sañcari kuṭi vihāro dhovanañca paṭiggaho viññattuttari abhihaṭṭhuṃ ubhinnaṃ dūtakena ca kosiyā suddhadvebhāgā chabbassāni nisīdanaṃ riñcanti rūpikā ceva ubho nānappakārakā ūnabandhanavassikā suttaṃ vikappanena ca @Footnote: 1 Yu. dhammakaṃ. 2 Ma. cīvaraṃ. 3 Ma. kaṭhināphāsupassayaṃ. 4 Ma. Yu. sokāvāsaṃ. @5 Ma. Yu. vācācittaṃ na kāyikaṃ.

--------------------------------------------------------------------------------------------- page227.

Dvāradānasibbinī 1- ca pūvapaccayajoti ca ratanaṃ sūci mañco ca tūlaṃ nisīdanakaṇḍu ca vassikā ca sugatena viññatti aññacetāpanā dve saṅghikā mahājanikā dve puggalā lahukā garu dve vighāsā sāṭikā ca samaṇacīvarena ca samapaññāsime dhammā chahi ṭhānehi jāyare kāyato na vācācittā vācato na kāyamanā kāyavācā na cittato 2- kāyacittā na vācato 3- vācācittā na kāyena tīhi ṭhānehi 4- jāyare chasamuṭṭhānikā cete 5- sañcarittena sādisā. Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ. [830] Bhedānuvattadubbaca- dūsaduṭṭhulladiṭṭhi ca chandaṃ ujjagghikā dve ca dve ca saddā na byāhare chamā nīcāsane ṭhānaṃ pacchato uppathena ca vajjānuvatti gahaṇā osāre paccācikkhanā kismiṃ saṃsaṭṭhā dve vadhi visibbe dukkhitāya ca puna saṃsaṭṭhā na vūpasame ārāmañca pavāraṇā anvaḍḍhamāsaṃ 6- sahajīvinī dve cīvaraṃ anubandhanā @Footnote: 1 Ma. dvāradānasibbāni ca. 2 Ma. Yu. na ca cittā. 3 Ma. Yu. na vācikā. @4 Ma. Yu. dvārehi. 5 Ma. Yu. ete. 6 Ma. anvaddhaṃ sahajīviniṃ.

--------------------------------------------------------------------------------------------- page228.

Sattatiṃsa ime dhammā kāyavācāya cittato sabbe ekasamuṭṭhānā samanubhāsanā yathā. Samanubhāsanasamuṭṭhānaṃ niṭṭhitaṃ. [831] Ubbhataṃ kaṭhinaṃ tīṇi paṭhamaṃ pattabhesajjaṃ accekañcāpi 1- sāsaṅkaṃ pakkamantena vā duve upassayaṃ paramparā anatirittaṃ nimantanā vikappaṃ rañño vikāle vosāsāraññakena 2- ca usūyā 3- sannicayañca pūre pacchā vikāle ca pañcāhikā saṅkamanī 4- dvepi āvasathena ca pasākhe āsane ceva 5- tiṃsaekūnakā ime kāyavācā na cittato 6- tīhi dvārehi jāyare dvisamuṭṭhānikā sabbe kaṭhinena sahā samā 7-. Kaṭhinasamuṭṭhānaṃ niṭṭhitaṃ. [832] Eḷakalomā dve seyyā āhaccapiṇḍabhojanaṃ gaṇavikāle sannidhi dantapoṇenacelakā uyyuttaṃ vase 8- uyyodhi surā orena nhāyanā dubbaṇṇe dve desanikā lasuṇuttiṭṭhe 9- naccanā. Nhānaṃ attharaṇaṃ seyyā antoraṭṭhe tathā bahi @Footnote: 1 Sī. Yu. accekaṃ vāpi . 2 vosāsāraññitena . 3 Ma. Yu. ussayā. @4 Po. saṅkamani . Yu. saṅkamaṇi . 5 Po. dve pasākhe ca āsane. @6 Ma. Yu. na ca cittā . 7 Po. samā samā . 8 Ma. Yu. senaṃ. @9 Ma. lasuṇupatiṭṭhe.

--------------------------------------------------------------------------------------------- page229.

Antovassaṃ cittāgāraṃ āsandi suttakantanā veyyāvaccaṃ sahatthā ca abhikkhukāvāsena ca chattaṃ yānañca saṅghāṇiṃ alaṅkāraṃ gandhavāsitaṃ bhikkhunī sikkhamānā ca sāmaṇerī gihiniyā asaṅkacchikā āpattī cattārīsā ca catuttari kāyena na vācācittena kāyacittena na vācato dvisamuṭṭhānikā sabbe samā eḷakalomakā. Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ. [833] Padaññatra asammatā tathā atthaṅgatena ca tiracchānavijjā dve vuttā anokāse 1- ca pucchanā satta sikkhāpadā ete vācā na kāyacittato vācācittena jāyanti na tu kāyena jāyare dvisamuṭṭhānikā sabbe padasodhammasādisā. Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ. [834] Addhānanāvaṃ paṇītaṃ mātugāmena saṅghare dhaññaṃ nimantitā ceva aṭṭha ca pāṭidesanī 2- sikkhā paṇṇarasā 3- ete kāyā na vācā na manā kāyavācāya 4- jāyanti na te cittena jāyare kāyacittena jāyanti na te jāyanti vācato kāyavācāya 4- cittena samuṭṭhānā catubbidhā @Footnote: 1 Ma. anokāso. 2 Po. Yu. pāṭidesani. 3 Ma. paṇṇarasa. 4 Ma. kāyavācāhi.

--------------------------------------------------------------------------------------------- page230.

Paññattā buddhañāṇena addhānena samā nayā 1-. Addhānasamuṭṭhānaṃ niṭṭhitaṃ. [835] Theyyasatthaṃ upassuti sūpaviññāpanena ca ratti channañca okāsaṃ ete byūhena sattamā kāyacittena jāyanti na te jāyanti vācato tīhi dvārehi jāyanti dvisamuṭṭhānikā ime theyyasatthasamuṭṭhānā desitādiccabandhunā. Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ. [836] Chattapāṇissa saddhammaṃ na desenti tathāgatā tatheva 2- daṇḍapāṇissa satthaāvudhapāṇinaṃ pādukupāhanā yānaṃ seyyā pallatthikāya ca veṭhitoguṇṭhito ceva ekādasamanūnakā vācācittena jāyanti na te jāyanti kāyato sabbe ekasamuṭṭhānā samakā dhammadesanā 3-. Dhammadesanasamuṭṭhānaṃ niṭṭhitaṃ. [837] Bhūtaṃ kāyena jāyati na vācāya na cittato vācato ca samuṭṭhāti na kāyā na ca cittato kāyavācāya jāyati na ca 4- jāyati cittato @Footnote: 1 Ma. Yu. sahāsamā. 2 Ma. Yu. evameva. 3 Ma. Yu. sammatādhammadesane. @4 Ma. Yu. tu.

--------------------------------------------------------------------------------------------- page231.

Bhūtārocanakannāma 1- tīhi ṭhānehi jāyati. Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ. [838] Corī vācāya cittena na taṃ 2- jāyati kāyato jāyati tīhi dvārehi corīvuṭṭhāpanaṃ idaṃ akataṃ dvisamuṭṭhānaṃ dhammarājena ṭhapitaṃ 3-. Corīvuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ [839] Ananuññātaṃ vācāya na kāyā na ca cittato jāyati kāyavācāya na taṃ jāyati cittato jāyati vācācittena na taṃ jāyati kāyato jāyati tīhi ṭhānehi 4- akataṃ catuṭṭhānikaṃ. Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ. [840] Samuṭṭhānaṃ hi saṅkhepaṃ dasa tīṇi sudesitaṃ asammohakaraṇaṭṭhānaṃ 5- nettidhammānulomikaṃ dhārayanto imaṃ viññū samuṭṭhāne na muyhatīti. Samuṭṭhānasīsasaṅkhepaṃ niṭṭhitaṃ. ---------- @Footnote: 1 Ma. Yu. bhūtārocanakā nāma. 2 Po. sī tu. 3 Ma. Yu. bhāsitaṃ. 4 Ma. Yu. dvārehi. @5 Yu. asammohakaraṇaṃ ṭhānaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 224-231. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4556&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4556&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=826&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=826              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9528              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9528              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]