ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [873] Samuṭṭhānā kāyikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā pañca.
@Footnote: 1 Ma. Yu. ... cāti.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā catasso.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā pañca.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā kāyikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            Pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā cha.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā cha.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā cha.
            Etante akkhāmi vibhaṅgakovidāti.
            Āpattisamuṭṭhānagāthā niṭṭhitā tatiyā.



             The Pali Tipitaka in Roman Character Volume 8 page 249-252. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5063              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5063              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=873&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=873              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]