ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [878]   Vivādādhikaraṇapaccayā   kati   āpattiyo   āpajjati  .
Vivādādhikaraṇapaccayā     dve     āpattiyo    āpajjati    upasampannaṃ
omasati   āpatti   pācittiyassa   .   anupasampannaṃ   omasati   āpatti
dukkaṭassa  .  vivādādhikaraṇapaccayā  imā  dve  āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.
Sattannaṃ    samathānaṃ   katīhi   samathehi   sammanti   .   tā   āpattiyo
Catunnaṃ   vipattīnaṃ   ekaṃ   vipattiṃ   bhajanti   ācāravipattiṃ   .  sattannaṃ
āpattikkhandhānaṃ      dvīhi     āpattikkhandhehi     saṅgahitā     siyā
pācittiyāpattikkhandhena     siyā     dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ    tīhi    samuṭṭhānehi   samuṭṭhahanti   siyā   kāyato
ca  cittato  ca  samuṭṭhahanti  na  vācato  siyā  vācato  ca  cittato  ca
samuṭṭhahanti   na   kāyato   siyā  kāyato  ca  vācato  ca  cittato  ca
samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ    tīhi    samathehi    sammanti    siyā    sammukhāvinayena    ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [879]   Anuvādādhikaraṇapaccayā   kati   āpattiyo   āpajjati .
Anuvādādhikaraṇapaccayā   tisso   āpattiyo   āpajjati   bhikkhuṃ  amūlakena
pārājikena   dhammena  anuddhaṃseti  āpatti  saṅghādisesassa  .  amūlakena
saṅghādisesena    anuddhaṃseti    āpatti    pācittiyassa   .   amūlikāya
ācāravipattiyā  anuddhaṃseti  āpatti  dukkaṭassa  .  anuvādādhikaraṇapaccayā
imā     tisso    āpattiyo    āpajjati    .    tā    āpattiyo
catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.   sattannaṃ  samathānaṃ
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve
vipattiyo    bhajanti    siyā    sīlavipattiṃ    siyā    ācāravipattiṃ  .
Sattannaṃ    āpattikkhandhānaṃ    tīhi   āpattikkhandhehi   saṅgahitā   siyā
saṅghādisesāpattikkhandhena     siyā     pācittiyāpattikkhandhena     siyā
Dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi  samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   ca   cittato  ca  samuṭṭhahanti  na  vācato
siyā  vācato  ca  cittato  ca  samuṭṭhahanti  na  kāyato  siyā kāyato ca
vācato    ca    cittato    ca   samuṭṭhahanti   .   catunnaṃ   adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
     [880]   Āpattādhikaraṇapaccayā   kati   āpattiyo   āpajjati .
Āpattādhikaraṇapaccayā     catasso     āpattiyo    āpajjati    bhikkhunī
jānaṃ   pārājikaṃ  dhammaṃ  paṭicchādeti  āpatti  pārājikassa  .  vematikā
paṭicchādeti   āpatti   thullaccayassa  .  bhikkhu  saṅghādisesaṃ  paṭicchādeti
āpatti    pācittiyassa    .    ācāravipattiṃ    paṭicchādeti   āpatti
dukkaṭassa    .    āpattādhikaraṇapaccayā    imā   catasso   āpattiyo
āpajjati.
     {880.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo bhajanti
.pe.   sattannaṃ   samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   catūhi   āpattikkhandhehi
saṅgahitā   siyā   pārājikāpattikkhandhena   siyā  thullaccayāpattikkhandhena
siyā     pācittiyāpattikkhandhena     siyā    dukkaṭāpattikkhandhena   .
Channaṃ         āpattisamuṭṭhānānaṃ         ekena        samuṭṭhānena
Samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca  samuṭṭhahanti .
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [881]    Kiccādhikaraṇapaccayā   kati   āpattiyo   āpajjati  .
Kiccādhikaraṇapaccayā    pañca    āpattiyo   āpajjati   ukkhittānuvattikā
bhikkhunī    yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
pārājikassa    .    bhedakānuvattakā   bhikkhū   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjanti    āpatti    saṅghādisesassa   .   pāpikāya   diṭṭhiyā
yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjati   āpatti   pācittiyassa  .
Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.
     {881.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo bhajanti
.pe.   sattannaṃ   samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   pañcahi  āpattikkhandhehi
saṅgahitā   siyā  pārājikāpattikkhandhena  siyā  saṅghādisesāpattikkhandhena
siyā      thullaccayāpattikkhandhena      siyā     pācittiyāpattikkhandhena
siyā    dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena
samuṭṭhānena    samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca
Samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ  tīhi  samathehi  sammanti  siyā  sammukhāvinayena  ca paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [882]  Ṭhapetvā  satta  āpattiyo  satta āpattikkhandhe avasesā
āpattiyo   catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .   sattannaṃ
āpattikkhandhānaṃ    katīhi    āpattikkhandhehi    saṅgahitā    .    channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhahanti    .   catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi
sammanti    .    ṭhapetvā   satta   āpattiyo   satta   āpattikkhandhe
avasesā   āpattiyo   catunnaṃ   vipattīnaṃ   na  katamaṃ  vipattiṃ  bhajanti .
Sattannaṃ  āpattikkhandhānaṃ  na  1-  katamena  āpattikkhandhena  saṅgahitā.
Channaṃ   āpattisamuṭṭhānānaṃ  na  1-  katamena  samuṭṭhānena  samuṭṭhahanti .
Catunnaṃ   adhikaraṇānaṃ   na   1-  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ  na
katamena   samathena   sammanti   .   taṃ  kissa  hetu  .  ṭhapetvā  satta
āpattiyo satta āpattikkhandhe natthaññā āpattiyoti.
               Adhikaraṇapaccayavāraṃ niṭṭhitaṃ pañcamaṃ.
                 Anantarapeyyālaṃ 2- niṭṭhitaṃ.
                        Tassuddānaṃ
     [883] Katipucchā samuṭṭhānā       katāpatti tatheva ca
                  samuṭṭhānā vipatti ca       tathādhikaraṇena cāti.
@Footnote: 1 Yu. tayo nasaddā natthi .  2 Yu. antarapeyyālaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 255-259. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5188              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5188              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=878&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=878              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]