ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [60]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
sampajānamusāvāde       pācittiyaṃ      kattha      paññattanti     .
Sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti   .   hatthakaṃ   sakyaputtaṃ
@Footnote: 1 tesaṃ tesaṃ vaggānaṃ avasāne uddānāni yuropiyamarammapotthakes na dissanti.
@2 ito paraṃ tesaṃ tesaṃ vaggānaṃ uddānaṃ dassitaṃ taṃ pana visadisaṃ hoti. icchantena
@tattha oloketabbaṃ.

--------------------------------------------------------------------------------------------- page30.

Ārabbha . kismiṃ vatthusminti . hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijāni paṭijānitvā avajāni tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [61] Omasavāde pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [62] Bhikkhupesuññe pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [63] Anupasampannaṃ padaso dhammaṃ vācentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye

--------------------------------------------------------------------------------------------- page31.

Bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā vācato samuṭṭhāti na kāyato na cittato siyā vācato ca cittato ca samuṭṭhāti na kāyato .pe. [64] Anupasampannena uttaridvirattatirattaṃ saha seyyaṃ kappentassa pācittiyaṃ kattha paññattanti . āḷaviyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhū anupasampannena saha seyyaṃ kappesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe. [65] Mātugāmena saha seyyaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ anuruddhaṃ ārabbha . kismiṃ vatthusminti . āyasmā anuruddho mātugāmena saha seyyaṃ kappesi tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe. [66] Mātugāmassa uttarichappañcavācāhi dhammaṃ desentassa

--------------------------------------------------------------------------------------------- page32.

Pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . Āyasmā udāyi mātugāmassa dhammaṃ desesi tasmiṃ vatthusmiṃ . Ekā paññatti dve anuppaññattiyo . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (padaso dhamme) .pe. [67] Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha paññattanti . vesāliyā paññattaṃ . kaṃ ārabbhāti . vaggumudātīriye bhikkhū ārabbha . kismiṃ vatthusminti . Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā vācato samuṭṭhāti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato .pe. [68] Bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocesuṃ tasmiṃ vatthusmiṃ . ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti (adinnādānasamuṭṭhāne) .pe.

--------------------------------------------------------------------------------------------- page33.

[69] Paṭhaviṃ khanantassa pācittiyaṃ kattha paññattanti . Āḷaviyā paññattaṃ . kaṃ ārabbhāti . āḷavike bhikkhū ārabbha . Kismiṃ vatthusminti . āḷavikā bhikkhū paṭhaviṃ khaniṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. Musāvādavaggo paṭhamo. Tassuddānaṃ [70] Musāomasapesuññaṃ padaso dve nipajjanā desanārocanā ceva duṭṭhullaṃ paṭhavīkhaneti. ------------


             The Pali Tipitaka in Roman Character Volume 8 page 29-33. https://84000.org/tipitaka/read/roman_read.php?B=8&A=611&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=611&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=60&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=60              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]