ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [954]   Atthāpatti  tiṭṭhante  bhagavati  āpajjati  no  parinibbute
atthāpatti   parinibbute   bhagavati   āpajjati   no  tiṭṭhante  atthāpatti
tiṭṭhantepi   bhagavati   āpajjati   parinibbutepi   .   atthāpatti   kāle
āpajjati   no   vikāle   atthāpatti   vikāle  āpajjati  no  kāle
atthāpatti   kāle   ceva  āpajjati  vikāle  ca  .  atthāpatti  rattiṃ
āpajjati    no    divā   atthāpatti   divā   āpajjati   no   rattiṃ
atthāpatti   rattiñceva   āpajjati   divā  ca  .  atthāpatti  dasavasso
āpajjati    no    ūnadasavasso    atthāpatti   ūnadasavasso   āpajjati
@Footnote: 1 Ma. Yu. Sī. tatheva dve .  2 Ma. Yu. Sī. venayikā ca sallekhā.
@3 Yu. Sī. apare dve. 4 Ma. Yu. paribhogakkosena ca .  5 Ma. Yu. Sī. vassa.
@6 Ma. Yu. adhammadhammā.
No   dasavasso   atthāpatti   dasavasso   ceva   āpajjati  ūnadasavasso
ca    .    atthāpatti    pañcavasso    āpajjati   no   ūnapañcavasso
atthāpatti    ūnapañcavasso    āpajjati   no   pañcavasso   atthāpatti
pañcavasso    ceva    āpajjati    ūnapañcavasso   ca   .   atthāpatti
kusalacitto  āpajjati  no  1-  akusalacitto  1-  atthāpatti akusalacitto
āpajjati  no  1-  kusalacitto  1- atthāpatti abyākatacitto āpajjati.
Atthāpatti   sukhavedanāsamaṅgī   āpajjati   atthāpatti   dukkhavedanāsamaṅgī
āpajjati atthāpatti adukkhamasukhavedanāsamaṅgī āpajjati.
     [955]  Tīṇi  codanāvatthūni  diṭṭhena  sutena  parisaṅkāya  .  tayo
salākagāhā   gūḷhako   vivaṭako   sakaṇṇajappako   .   tayo  paṭikkhepā
mahicchatā  asantuṭṭhatā  2-  asallekhatā  .  tayo  anuññātā appicchatā
santuṭṭhatā    sallekhatā   .   aparepi   tayo   paṭikkhepā   mahicchatā
asantuṭṭhatā     amattaññutā    .    tayo    anuññātā    appicchatā
santuṭṭhatā     mattaññutā     .     tisso     paññattiyo    paññatti
anuppaññatti    anuppannapaññatti    .    aparāpi    tisso   paññattiyo
sabbatthapaññatti     padesapaññatti     sādhāraṇapaññatti     .    aparāpi
tisso paññattiyo asādhāraṇapaññatti ekatopaññatti ubhatopaññatti.
     [956]   Atthāpatti   bālo  āpajjati  no  paṇḍito  atthāpatti
paṇḍito   āpajjati   no   bālo   atthāpatti  bālo  ceva  āpajjati
@Footnote: 1 Ma. Yu. ime pāṭhā natthi .  2 Po. Ma. Yu. asantuṭṭhitā.
Paṇḍito  ca  .  atthāpatti  kāḷe  1-  āpajjati  no juṇhe atthāpatti
juṇhe   āpajjati   no   kāḷe   atthāpatti   kāḷe  ceva  āpajjati
juṇhe   ca   .   atthi   kāḷe   kappati   no   juṇhe  atthi  juṇhe
kappati   no   kāḷe   atthi   kāḷe   ceva   kappati   juṇhe  ca .
Atthāpatti  hemante  āpajjati  no  ca  2-  gimhe  no ca 2-  vasse
atthāpatti  gimhe  āpajjati  no  ca  2-  hemante  no  ca 2- vasse
atthāpatti  vasse  āpajjati  no ca 2- gimhe no ca 2- hemante 3-.
Atthāpatti   saṅgho   āpajjati   no   gaṇo   no  puggalo  atthāpatti
gaṇo   āpajjati   no   saṅgho   no   puggalo   atthāpatti   puggalo
āpajjati   no   saṅgho   no   gaṇo   .   atthi  saṅghassa  kappati  na
gaṇassa    na    puggalassa   atthi   gaṇassa   kappati   na   saṅghassa   na
puggalassa atthi puggalassa kappati na saṅghassa na gaṇassa.
     [957]   Tisso   chādanā  vatthuṃ  chādeti  no  āpattiṃ  āpattiṃ
chādeti   no   vatthuṃ   vatthuñceva   chādeti   āpattiñca   .   tisso
paṭicchādiyo    jantāgharapaṭicchādi    udakapaṭicchādi    vatthapaṭicchādi   .
Tīṇi    paṭicchannāni   vahanti   no   vivaṭāni    mātugāmo   paṭicchanno
vahati   no   vivaṭo   brāhmaṇānaṃ   mantā   paṭicchannā   vahanti   no
vivaṭā   micchādiṭṭhi   paṭicchannā   vahati   no  vivaṭā  .  tīṇi  vivaṭāni
virocanti    no    paṭicchannāni    candamaṇḍalaṃ    vivaṭaṃ   virocati   no
paṭicchannaṃ   suriyamaṇḍalaṃ   vivaṭaṃ  virocati  no  paṭicchannaṃ  tathāgatappavedito
@Footnote: 1 Yu. kāle .  2 Ma. Yu. ime casaddā natthi .  3 Ma. Yu. no
@hemante no gimhe.
Dhammavinayo     vivaṭo     virocati    no    paṭicchanno    .    tayo
senāsanagāhā purimako pacchimako antarāmuttako.
     [958]  Atthāpatti  gilāno  āpajjati  no  agilāno  atthāpatti
agilāno    āpajjati    no    gilāno   atthāpatti   gilāno   ceva
āpajjati agilāno ca.
     [959]   Tīṇi   adhammikāni  pātimokkhaṭṭhapanāni  .  tīṇi  dhammikāni
pātimokkhaṭṭhapanāni . Tayo parivāsā paṭicchannaparivāso appaṭicchannaparivāso
suddhantaparivāso      .      tayo      mānattā     paṭicchannamānattaṃ
appaṭicchannamānattaṃ    pakkhamānattaṃ   .   tayo   pārivāsikassa   bhikkhuno
ratticchedā sahavāso vippavāso anārocanā.
     [960]   Atthāpatti   anto   āpajjati   no   bahi  atthāpatti
bahi   āpajjati   no   anto   atthāpatti   anto   ceva   āpajjati
bahi    ca   .   atthāpatti   antosīmāya   āpajjati   no   bahisīmāya
atthāpatti    bahisīmāya    āpajjati    no    antosīmāya   atthāpatti
antosīmāya ceva āpajjati bahisīmāya ca.
     [961]   Tīhākārehi   āpattiṃ   āpajjati    kāyena  āpajjati
vācāya    āpajjati    kāyena    vācāya   āpajjati   .   aparehipi
tīhākārehi    āpattiṃ    āpajjati   saṅghamajjhe   gaṇamajjhe   puggalassa
santike    .   tīhākārehi   āpattiyā   vuṭṭhāti   kāyena   vuṭṭhāti
vācāya   vuṭṭhāti  kāyena  vācāya  vuṭṭhāti  .  aparehipi  tīhākārehi
Āpattiyā      vuṭṭhāti      saṅghamajjhe      gaṇamajjhe      puggalassa
santike    .    tiṇī   adhammikāni   amūḷhavinayassa   dānāni   .   tīṇi
dhammikāni amūḷhavinayassa dānāni.
     [962]   Tīhaṅgehi   samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
tajjanīyakammaṃ   kareyya   bhaṇḍanakārako   hoti  kalahakārako  vivādakārako
bhassakārako    saṅghe    adhikaraṇakārako    bālo    hoti    abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi.
     {962.1}    Tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno
saṅgho    niyassakammaṃ   kareyya   bhaṇḍanakārako   hoti   .pe.   saṅghe
adhikaraṇakārako    bālo   hoti   abyatto   āpattibahulo   anapadāno
gihisaṃsaṭṭho viharati ananulomikeha gihisaṃsaggehi.
     {962.2}    Tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno
saṅgho   pabbājanīyakammaṃ   kareyya   bhaṇḍanakārako   hoti  .pe.  saṅghe
adhikaraṇakārako    bālo   hoti   abyatto   āpattibahulo   anapadāno
kuladūsako hoti pāpasamācāro 1-.
     {962.3}    Tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno
saṅgho    paṭisāraṇīyakammaṃ    kareyya    bhaṇḍanakārako    hoti    .pe.
Saṅghe    adhikaraṇakārako    bālo    hoti    abyatto   āpattibahulo
anapadāno gihiṃ 2- akkosati paribhāsati.
@Footnote: 1 ito paraṃ Ma. Yu. pāpasamācārā dissanti ceva suyyanti cāti
@pāli dissati. 2 Ma. Yu. gihī.
     {962.4}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
āpattiyā  adassane  ukkhepanīyakammaṃ  kareyya  bhaṇḍanakārako  hoti .pe.
Saṅghe  adhikaraṇakārako  bālo  hoti  abyatto  āpattibahulo  anapadāno
āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ.
     {962.5}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
āpattiyā   appaṭikamme   ukkhepanīyakammaṃ   kareyya  bhaṇḍanakārako  hoti
.pe.   saṅghe   adhikaraṇakārako   bālo  hoti  abyatto  āpattibahulo
anapadāno āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ.
     {962.6}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhepanīyakammaṃ    kareyya
bhaṇḍanakārako  hoti  .pe.  saṅghe  adhikaraṇakārako  bālo hoti abyatto
ābattipahulo anapadāno na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.
     {962.7}  Tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
āgāḷhāya   ceteyya   bhaṇḍanakārako  hoti  kalahakārako  vivādakārako
bhassakārako  saṅghe  adhikaraṇakārako  bālo  hoti  abyatto āpattibahulo
anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi.
     {962.8} Tīhaṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ alajjī ca hoti
bālo  ca  apakatatto  ca. Aparehipi tīhaṅgehi samannāgatassa bhikkhuno kammaṃ
kātabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā
Diṭṭhivipanno   hoti   .   aparehipi   tīhaṅgehi   samannāgatassa  bhikkhuno
kammaṃ    kātabbaṃ   kāyikena   davena   samannāgato   hoti   vācasikena
davena    samannāgato    hoti   kāyikavācasikena   davena   samannāgato
hoti   .   aparehipi   tīhaṅgehi  samannāgatassa  bhikkhuno  kammaṃ  kātabbaṃ
kāyikena   anācārena   samannāgato   hoti   vācasikena   anācārena
samannāgato     hoti    kāyikavācasikena    anācārena    samannāgato
hoti    .    aparehipi    tīhaṅgehi    samannāgatassa   bhikkhuno   kammaṃ
kātabbaṃ    kāyikena    upaghātikena    samannāgato   hoti   vācasikena
upaghātikena     samannāgato    hoti    kāyikavācasikena    upaghātikena
samannāgato hoti.
     {962.9}     Aparehipi    tīhaṅgehi    samannāgatassa    bhikkhuno
kammaṃ   kātabbaṃ   kāyikena   micchājīvena  samannāgato  hoti  vācasikena
micchājīvena     samannāgato    hodi    kāyikavācasikena    micchājīvena
samannāgato     hoti     .    aparehipi    tīhaṅgehi    samannāgatassa
bhikkhuno   kammaṃ   kātabbaṃ   āpattiṃ   āpanno  kammakato  upasampādeti
nissayaṃ    deti    sāmaṇeraṃ    upaṭṭhāpeti   .   aparehipi   tīhaṅgehi
samannāgatassa   bhikkhuno   kammaṃ   kātabbaṃ   yāya   āpattiyā   saṅghena
kammaṃ   kataṃ   hoti   taṃ   āpattiṃ  āpajjati  aññaṃ  vā  tādisikaṃ  tato
vā    pāpiṭṭhataraṃ   .   aparehipi   tīhaṅgehi   samannāgatassa   bhikkhuno
kammaṃ   kātabbaṃ   buddhassa   avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati
saṅghassa avaṇṇaṃ bhāsati.
     {962.10} Tīhaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ ṭhapentassa
alaṃ  bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena
uposatho kātabbo alajjī ca hoti bālo ca apakatatto ca.
     {962.11}  Tīhaṅgehi  samannāgatassa  bhikkhuno  saṅghamajjhe  pavāraṇaṃ
ṭhapentassa  alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ mā vivādanti
omadditvā  saṅghena  pavāretabbaṃ alajjī ca hoti bālo ca apakatatto ca.
Tīhaṅgehi  samannāgatassa  bhikkhuno  na  kāci  saṅghasammati  dātabbā  alajjī
ca  hoti  bālo  ca apakatatto ca. Tīhaṅgehi samannāgatena bhikkhunā saṅgho
na  voharitabbo  1-  alajjī  ca  hoti bālo ca apakatatto ca. Tīhaṅgehi
samannāgato   bhikkhu   na  kismiñci  paccekaṭṭhāne  ṭhapetabbo  alajjī  ca
hoti   bālo   ca  apakatatto  ca  .  tīhaṅgehi  samannāgatassa  bhikkhuno
nissāya  na  vatthabbaṃ  alajjī  ca  hoti bālo ca apakatatto ca. Tīhaṅgehi
samannāgatassa  bhikkhuno  nissayo  na  dātabbo  alajjī  ca  hoti bālo ca
apakatatto ca.
     {962.12}   Tīhaṅgehi   samannāgatassa   bhikkhuno   okāsaṃ   2-
kārāpentassa   nālaṃ okāsakammaṃ kātuṃ alajjī ca hoti bālo ca apakatatto
ca  .  tīhaṅgehi  samannāgatassa  bhikkhuno  savacanīyaṃ  nādātabbaṃ  alajjī  ca
hoti   bālo   ca  apakatatto  ca  .  tīhaṅgehi  samannāgatassa  bhikkhuno
@Footnote: 1 Ma. Yu. saṅghe na voharitabbaṃ .  2 Ma. Yu. okāsakammaṃ.
Vinayo   na   pucchitabbo   alajjī   ca   hoti   bālo   ca  apakatatto
ca   .   tīhaṅgehi   samannāgatena   bhikkhunā   vinayo   na   pucchitabbo
alajjī    ca    hoti    bālo   ca   apakatatto   ca   .   tīhaṅgehi
samannāgatassa    bhikkhuno    vinayo    na   vissajjetabbo   alajjī   ca
hoti    bālo    ca   apakatatto   ca   .   tīhaṅgehi   samannāgatena
bhikkhunā    vinayo    na   vissajjetabbo   alajjī   ca   hoti   bālo
ca   apakatatto   ca   .   tīhaṅgehi   samannāgatassa  bhikkhuno  anuyogo
na   dātabbo   alajjī   ca   hoti   bālo   ca   apakatatto   ca .
Tīhaṅgehi   samannāgatena   bhikkhunā  saddhiṃ  vinayo  na  sākacchitabbo  1-
alajjī    ca    hoti   bālo   ca   apakatatto    ca   .   tīhaṅgehi
samannāgatena   bhikkhunā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na    sāmaṇero    upaṭṭhāpetabbo   alajjī   ca   hoti   bālo   ca
apakatatto ca.
     [963]  Tayo  uposathā  cātuddasiko paṇṇarasiko sāmaggīuposatho.
Aparepi  tayo uposathā saṅghe uposatho gaṇe uposatho puggale uposatho.
Aparepi    tayo    uposathā   suttuddeso   [2]-   pārisuddhiuposatho
adhiṭṭhānuposatho    .    tisso    pavāraṇā   cātuddasikā   paṇṇarasikā
sāmaggīpavāraṇā   .   aparāpi   tisso   pavāraṇā   saṅghe   pavāraṇā
gaṇe  pavāraṇā  puggale  pavāraṇā . Aparāpi tisso pavāraṇā tevācikā
@Footnote: 1 Ma. Yu. sākacchātabbo .  2 Ma. Yu. uposatho.
Pavāraṇā dvevācikā pavāraṇā samānavassikā pavāraṇā.
     {963.1}   Tayo   āpāyikā   nerayikā   idamappahāya  yo  ca
abrahmacārī   brahmacāripaṭiñño   yo   ca  suddhaṃ  brahmacāriṃ  1-  suddhaṃ
brahmacariyaṃ   2-   carantaṃ   amūlakena   abrahmacariyena   anuddhaṃseti  yo
cāyaṃ   evaṃvādī   evaṃdiṭṭhi   natthi   kāmesu   dosoti   so  kāmesu
pātabyataṃ    āpajjati    .    tīṇi    akusalamūlāni   lobho   akusalamūlaṃ
doso   akusalamūlaṃ   moho   akusalamūlaṃ   .   tīṇi   kusalamūlāni  alobho
kusalamūlaṃ   adoso   kusalamūlaṃ   amoho   kusalamūlaṃ   .   tīṇi  duccaritāni
kāyaduccaritaṃ     vacīduccaritaṃ     manoduccaritaṃ     .    tīṇi    sucaritāni
kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ.
     {963.2}  Tayo  atthavase  paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ
dummaṅkūnaṃ   puggalānaṃ   niggahāya   pesalānaṃ   bhikkhūnaṃ  phāsuvihārāya  mā
pāpicchā  pakkhaṃ   nissāya  saṅghaṃ  bhindeyyuṃ  3-  kulānuddayatāya ca. Tīhi
asaddhammehi   abhibhūto  pariyādinnacitto  devadatto  āpāyiko  nerayiko
kappaṭṭho  atekiccho  pāpicchatā  pāpamittatā oramattakena visesādhigamena
antarā  vosānaṃ  āpādi  .  tisso sammatiyo 4- daṇḍasammati sikkāsammati
daṇḍasikkāsammati   .   tisso   pādukā   dhuvaṭṭhāniyā  5-  asaṅkamanīyā
vaccapādukā   passāvapādukā   ācamanapādukā   .   tisso  pādaghaṃsaniyo
sakkharā kathalā samuddapheṇakāti.
                     Tikaṃ niṭṭhitaṃ 6-.
@Footnote: 1 Yu. asuddhabrahmacārī .  2 Ma. Yu. parisuddhabrahmacariyaṃ.
@3 Ma. bhindeyyunti. 4 Ma. Yu. sammutiyo.
@5 Ma. dhuvaṭṭhānikā .  6 Yu. tikā niṭṭhitā.
                       Tassuddānaṃ
     [964] Tiṭṭhante kāle rattiṃ ca      dasa pañca ca kusalā 1-
        vedanā codanāvatthū               salākā dve paṭikkhipā
        paññatti apare dve ca           bālo kāḷe ca kappati
        hemante saṅgho saṅghassa          chādanā ca paṭicchadi 2-
        paṭicchannā vivaṭṭā ca            senāsanagilāyanā
        pātimokkhaparivāsā 3-           mānattā pārivāsikā
        anto anto ca sīmāya            āpajjati punāpare
        vuṭṭhāti apare ceva                 amūḷhavinayā duve
        tajjanīyā niyassā ca              pabbājapaṭisāraṇī 4-
        adassanāpaṭikkamme             anissagge ca diṭṭhiyā
        āgāḷhakammādhisīle            davānācāraghātikā
        ājīvāpannā tādisikā         avaṇṇuposathena ca
        pavāraṇā sammati ca               vohārapaccakena 5- ca
        na vatthabbaṃ na dātabbaṃ          okāsaṃ na kare  tathā
        na kare savacanīyaṃ                     na pucchitabbakā duve
        na vissajje duve ceva              anuyogampi no dade
@Footnote: 1 Ma. Yu. dasa pañca kusalena. Sī. dasa pañca kusalā ca .  2 Ma. Yu. Sī.
@paṭicchādi. 3 Ma. Yu. pātimokkhaṃ parivāsaṃ .  4 Yu. pabbājaniyapaṭisāraṇi.
@5 Ma. Yu. vohārapaccekena.
        Sākacchā upasampadā            nissāya sāmaṇera ca
        uposathatikā 2- tīṇi             pavāraṇātikā tayo
        āpāyikā akusalā               kusalā caritena ca 3-
        tikabhojanasaddhamme                sammati pādukena ca
        pādaghaṃsanikā ceva                 uddānaṃ tikake idanti.



             The Pali Tipitaka in Roman Character Volume 8 page 304-315. https://84000.org/tipitaka/read/roman_read.php?B=8&A=6188              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=6188              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=954&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=954              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10129              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10129              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]