ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [988]  Cha  agāravā  .  cha  gāravā  .  cha  vinītavatthūni  .  cha
sāmīciyo   .   cha   āpattisamuṭṭhānā  .  cha  chedanakā  āpattiyo .
Chahākārehi   āpattiṃ   āpajjati   .   cha  ānisaṃsā  vinayadhare  .  cha
paramāni   .   chārattaṃ   ticīvarena  vippavasitabbaṃ  .  cha  cīvarāni  .  cha
rajanāni   .   cha   āpattiyo   kāyato   ca   cittato  ca  samuṭṭhahanti
na   vācato   .   cha  āpattiyo  vācato  ca  cittato  ca  samuṭṭhahanti
na   kāyato   .  cha  āpattiyo  kāyato  ca  vācato  ca  cittato  ca
samuṭṭhahanti  .  cha  kammāni  .  cha  vivādamūlāni  .  cha  anuvādamūlāni.
Cha   sārāṇīyā   dhammā   3-   .  dīghaso  cha  vidatthiyo  sugatavidatthiyā
tiriyaṃ   cha   vidatthiyo   .   cha   nissayapaṭippassaddhiyo   ācariyamhā .
Cha   nhāne   anuppaññattiyo   .   vippakatacīvaraṃ   ādāya  pakkamati .
@Footnote: 1 Ma. Yu. vinayādhammikena ca .  2 Yu. subhapañcakāti .  3 idaṃ pāṭhadavyaṃ atirekaṃ
@viya dissati uddāne anāgatattā. yuropiyapotthakepi na dissati.

--------------------------------------------------------------------------------------------- page337.

Vippakatacīvaraṃ samādāya pakkamati. [989] Chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti dasavasso vā hoti atirekadasavasso vā. {989.1} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo attanā asekhena sīlakkhandhena samannāgato hoti paraṃ asekhe sīlakkhandhe samādapetā attanā asekhena samādhikkhandhena samannāgato hoti paraṃ asekhe samādhikkhandhe samādapetā attanā asekhena paññākhandhena samannāgato hoti paraṃ asekhe paññākhandhe samādapetā attanā asekhena vimuttikkhandhena samannāgato hoti paraṃ asekhe vimuttikkhandhe samādapetā attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekhe vimuttiñāṇadassanakkhandhe samādapetā dasavasso vā hoti atirekadasavasso vā. {989.2} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo saddho hoti hirimā hoti ottappī hoti āraddhaviriyo

--------------------------------------------------------------------------------------------- page338.

Hoti upaṭṭhitassati hoti dasavasso vā hoti atirekadasavasso vā. {989.3} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti dasavasso vā hoti atirekadasavasso vā. {989.4} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā uppannaṃ 1- anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ 2- vā āpattiṃ jānāti āpattiyā vuṭṭhānaṃ jānāti dasavasso vā hoti atirekadasavasso vā. {989.5} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacarikāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ dasavasso vā hoti atirekadasavasso vā. {989.6} Aparehipi chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti @Footnote: 1 Po. Ma. ayaṃ pāṭho na dissati . 2 Po. Ma. vā vinodāpetuṃ vāti ime pāṭhā @na dissanti.

--------------------------------------------------------------------------------------------- page339.

Lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā. [990] Cha adhammikāni pātimokkhaṭṭhapanāni . cha dhammikāni pātimokkhaṭṭhapanānīti. Chakkaṃ niṭṭhitaṃ tassuddānaṃ [991] Agāravā gāravā ca vinītā sāmicīpi ca samuṭṭhānā chedanā ceva ākārānisaṃsena ca paramāni ca chārattaṃ cīvaraṃ rajanāni ca 1- kāyato cittato cāpi vācato cittatopi ca 1- kāyavācācittato ca kammavivādameva ca anuvādā dīghaso ca tiriyaṃ nissayena ca anuppaññatti ādāya samādāya tatheva ca asekhe samādapetā saddho adhisīlena ca gilānābhisamācāri āpattādhammadhammikāti.


             The Pali Tipitaka in Roman Character Volume 8 page 336-339. https://84000.org/tipitaka/read/roman_read.php?B=8&A=6846&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=6846&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=988&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=988              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10606              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]