ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1000]   Dasa   āghātavatthūni  .  dasa  āghātapaṭivinayā  .  dasa
vinītavatthūni   .   dasavatthukā   micchādiṭṭhi  .  dasavatthukā  sammādiṭṭhi .
Dasa   antaggāhikā   diṭṭhi   .   dasa  micchattā  .  dasa  sammattā .

--------------------------------------------------------------------------------------------- page348.

Dasa akusalakammapathā . dasa kusalakammapathā . dasa adhammikā salākagāhā . dasa adhammikā salākagāhā . sāmaṇerānaṃ dasa sikkhāpadāni. Dasahaṅgehi samannāgato sāmaṇero nāsetabbo. [1001] Dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati attano bhāsapariyantaṃ na uggaṇhāti parassa bhāsapariyantaṃ na uggaṇhāti attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā adhammena kāreti appaṭiññāya āpattiṃ na jānāti āpattiyā mūlaṃ na jānāti āpattisamudayaṃ na jānāti āpattinirodhaṃ na jānāti āpattinirodhagāminiṃ paṭipadaṃ na jānāti. {1001.1} Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati attano bhāsapariyantaṃ uggaṇhāti parassa bhāsapariyantaṃ uggaṇhāti attano bhāsapariyantaṃ uggahetvā parassa bhāsapariyantaṃ uggahetvā dhammena kāreti paṭiññāya āpattiṃ jānāti āpattiyā mūlaṃ jānāti āpattisamudayaṃ jānāti āpattinirodhaṃ jānāti āpattinirodhagāminiṃ paṭipadaṃ jānāti. {1001.2} Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati adhikaraṇaṃ na jānāti adhikaraṇassa mūlaṃ na jānāti adhikaraṇasamudayaṃ na jānāti adhikaraṇanirodhaṃ na jānāti adhikaraṇanirodhagāminiṃ paṭipadaṃ na jānāti vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti anuppaññattiṃ na

--------------------------------------------------------------------------------------------- page349.

Jānāti anusandhivacanapathaṃ na jānāti . dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati adhikaraṇaṃ jānāti adhikaraṇassa mūlaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti anuppaññattiṃ jānāti anusandhivacanapathaṃ jānāti. {1001.3} Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati ñattiṃ na jānāti ñattiyā karaṇaṃ na jānāti na pubbakusalo hoti na aparakusalo hoti akālaññū ca hoti āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ācariyaparamparā kho panassa na suggahitā hoti na sumanasikatā na sūpadhāritā. {1001.4} Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati ñattiṃ jānāti ñattiyā karaṇaṃ jānāti pubbakusalo hoti aparakusalo hoti kālaññū ca hoti āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā. {1001.5} Aparehipi dasahaṅgehi samannāgato vinayadharo bālotveva saṅkhaṃ gacchati āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ

--------------------------------------------------------------------------------------------- page350.

Na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti adhikaraṇe ca na 1- vinicchayakusalo hoti. {1001.6} Dasahaṅgehi samannāgato vinayadharo paṇḍitotveva saṅkhaṃ gacchati āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti adhikaraṇe ca vinicchayakusalo hoti. [1002] Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . dasa ādīnavā rājantepurappavesane . dasa dānavatthūni. Dasa ratanāni . dasavaggo bhikkhusaṅgho . dasavaggena gaṇena upasampādetabbaṃ . dasa paṃsukūlāni . dasa cīvaradhāraṇāni 2- . Dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ . dasa sukkāni . dasa itthiyo. @Footnote: 1 Po. Yu. na ca . 2 Ma. Yu. cīvaradhāraṇā.

--------------------------------------------------------------------------------------------- page351.

Dasa bhariyāyo . vesāliyaṃ 1- dasa vatthūni dīpenti . dasa puggalā avandiyā . dasa akkosavatthūni . dasahākārehi pesuññaṃ upasaṃharati . dasa senāsanāni . dasa varāni yāciṃsu. Dasa adhammikāni pātimokkhaṭṭhapanāni . dasa dhammikāni pātimokkhaṭṭhapanāni . Dasānisaṃsā yāguyā . dasa maṃsā akappiyā . dasa paramāni . Dasavassena bhikkhunā byattena paṭibalena pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo . Dasavassāya bhikkhuniyā byattāya paṭibalāya pabbājetabbaṃ upasampādetabbaṃ nissayo dātabbo sāmaṇerī upaṭṭhāpetabbā . Dasavassāya bhikkhuniyā byattāya paṭibalāya vuṭṭhāpanasammati sāditabbā. Dasavassāya [2]- gihigatāya sikkhā dātabbāti. Dasakaṃ niṭṭhitaṃ. Tassuddānaṃ [1003] Āghātavinayā 3- vatthu micchā sammā ca antagā micchattā ceva sammattā akusalā kusalāpi ca salākādhammadhammā ca sāmaṇerā ca nāsanā bhāsādhikaraṇañceva ñatti lahukameva ca lahukā garukā ete kaṇhasukkā vijānatha ubbāhikā ca sikkhā ca antepurā 4- ca vatthūni @Footnote: 1 Ma. Yu. vesāliyā . 2 Po. bhikkhuniyā . 3 Ma. Yu. āghātaṃ vinayaṃ. @4 Ma. antepure.

--------------------------------------------------------------------------------------------- page352.

Ratanaṃ dasavaggo ca tatheva upasampadā paṃsukūladhāraṇā ca dasāhasukkaitthiyo bhariyā dasa vatthūni avandiyakkosena ca pesuññañceva 1- senā ca 2- varāni ca adhammikā dhammikā yāgu maṃsā ca paramā bhikkhu bhikkhunī vuṭṭhāpanā gihigatā dasakā suppakāsitāti.


             The Pali Tipitaka in Roman Character Volume 8 page 347-352. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7089&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7089&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1000&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1000              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10729              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10729              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]